सरदार वल्लभभाई पटेल अन्ताराष्ट्रियविमानपत्तनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्दार वल्लभभाइपटेलअन्ताराष्ट्रिय-विमानपत्तनम् (एसभिपिएआइए), (आइएटिए:,एएमडि, आइसिएओ:भिएएएइच) भारतस्य गुजरातराज्यस्य आमेदावाद-गाम्धीमगरे च विमानपरिषेवा कुर्वन् आसन्, अन्तराष्ट्रियविमानपत्तनमरूपेन। एतद् विमानपत्तनं केन्दियआहमेदावादतः ९ कि.मि उत्तरदिशां हानसोले वर्तते। भारतदेशस्य प्रथमउपप्रधानमन्त्रीसर्दारवल्लभभाइपटेलमहोदयस्य नाम्नैव अभिधीयते। २०१६-१७ आर्थिकसम्वत्सरे,एतेन विमानवन्दरेन ७.४ मिलियन यात्रीनां १८० विमानेन परिषेवा प्रदत्तम्। येन आधारेन यात्रीपरिवहनाय एतद् भारतस्य अष्टमव्यास्ततमविमानपत्तनं आख्यां प्राप्तम्। एतद् विहाय ,एतद् विमानपत्तनम्, गोेएयार जेट एयारओयेज च इत्यनयो प्रतिविम्वनगरं भूत्त्वा कार्यं करोति। २०१५ सम्वत्सरे ,भारतसर्वकारः एतद् विमानपत्तनस्य वेसरकारीकरणं कृतवान्। सम्प्रसारणं सीमावद्धता च इति कारणाय धोलाआन्तर्जातिकविमानपत्तनमेन प्रतिस्थापनं भवितुमर्हति।

इतिहसः[सम्पादयतु]

सर्दार वल्लभभाइपटेल अन्ताराष्ट्रिय-विमानपत्तनम् १९३७ तमे वर्षे स्धापनं जातम्। तस्य शुभारम्भं जातं २६/०१/१९९१ तमे दिनाङ्के। २००० अव्दे , २३ मे एतद् अन्तराष्ट्रियविमानपत्तनमरूपेण श्रेणीवद्धं जातम्। २०१० तम वर्षे अन्तराष्ट्रियात्रीणां परिचालनाय नवनिर्मितटार्मिनाल इत्यस्य उद्वोधनं कृतम्।एतद्विहाय अस्मिन् विमानपत्तनमे सर्दारवल्लभभाइपटेलमहोदयस्य मूर्तिरुन्मोचनं जातम्।, यस्य उच्चता आसीत् १८ फुट इति। २०१५ तमे वर्षे, एएआइ आहमेदावाद, चेन्नाइ, कोलकाता, जयजुर च इत्य्स्थाने वेसरकारीकरणप्रस्तावं आगतम्।२०१७ तमे वर्षे २१ मार्च इति दिनाङ्के, विमानपत्तनस्य पटले एकं ७०० केडवुलउपिउत्पादनक्षमतायायाः सौरविद्युतकेन्द्रं शुभारम्भं जातम्।

अवकाठामो[सम्पादयतु]

विमानपत्तनम् इदानीं चतुष्टार्मिनाल विशिष्चम्। यथा- गार्हस्थं, अन्ताराष्ट्रिकम्, द्वि टार्मिनाल च। एतद्एविहाय एकं पण्यसम्भारटार्मिनाल निमित्ताय अवशिष्ट टार्मिनाल इति। विमानपत्तनमे ४५ पार्किं वे अस्ति। एतद्विहाय, अन्तारा्ष्ट्रियं, गार्हस्थं च अभयोः चत्वारि एरो-व्रिज अस्ति। अत्र नव टार्मिनाल 'चाङ्गि' इति विमानपत्तनस्य अनुकरणेन निर्मतम्।नवनिर्मितटार्मिनालमध्ये अर्धकिमि सुदिर्घं पादपथं अस्ति, यद् टार्मिनालद्वयोः संयुक्तं करोति इति।भारतस्य विमानपत्तनकतृपक्षः एकः नवप्रयुक्तिव्लकेव निर्माणं कृतवान, येन उड्डनस्य नियन्त्रणक्षमता उम्मतं करिष्यति एवञ्च सम्यगरुपेन उड्डयनं करिष्यति इति आशय।


विमानउड्डयनपथम्-

अस्य विमानपत्तनस्य एकम् उड्डयनपम् अस्ति, यस्य दैर्घं ३५९९ मिः।

विमाननियन्त्रणनेटउयार्क-

एतस्य विमानपत्तनस्य एकभागं आघुनिकरणं प्रचलन् अस्ति। अस्मिन् विषये AAI-इति उद्घोषितम् ,एतद् नवनिर्मितं विमानपत्तनटाओयार-इति भविष्यति यस्या उच्चता भविष्यति ६५ मिटार।

टार्मिनल १-

एतद् ३२ चेक- इन काउन्टार समन्वितं तथा ४५००० मि़टार स्थानपरिमितम् अस्ति।

टार्मिनाल २-

एतस्य उन्मोचनं जातं जुलाइमासस्य ४ दिनाङ्के। एवञ्च एतद् व्यवहार्थं २०१० तमे वर्षे सेप्टेम्वरमासस्य १५ दिनाङ्के उद्घाटितं जातम्। एतद् टर्मिनाल २००९ तमे वर्षे 'अन्तराष्ट्रिय स्ट्राकचाराल स्टिल डिजाइन अ्याओयार्ड' एवञ्च ''विशिष्टं स्टिल स्ट्राकचार' इति पुरष्कार द्वयं प्राप्तम्। अस्मिन् टार्मिनालमध्ये चत्वारि ए्यरोव्रिज एवञ्च ३२ चेक-इन काउऩ्टार अस्ति। एतद् प्रायं ४१००० वर्ग मिटारपरिमितम्। अस्मिन् टार्मिनालमध्ये एकस्मिन् समये प्रायशः १६०० जनाः धारयितुं शक्यते टार्मिनल १ एतद् ''पोर्ट लाउञ्ज'' व्यावसायिकश्रेण्यां कृते अस्ति, एवञ्च प्रथमश्रेण्यां यात्रीणां कृते एकं 'प्रिमियाम लाउञ्च' अस्ति।इदानीं नुतनतया ५१,९७५ वर्गमिटार अ्य़प्रनपरिमितं नव ए-३२१ एवञ्च चत्वारि एटिआर-७२ वायुयानानि स्थातुं शक्यते।

कार्गो टार्मिनाल-

२०१३-१४ तमे छत्रे एतद् विमानवन्दरं स्वर्ण-रौप्यादि ५१॰६३७ टन कार्गो हस्तान्तरं कृतम्। ६० प्रतिशतं कार्गों गार्हस्थ्य उतसतः आगच्छति। २००९ तमे वर्षे ३६८५ वर्गपरिमितं भूमिं गलितपण्यसम्भारस्य एकाय केन्द्रस्थापनाय एएआइतः ''गुजरात एग्रो इऩ्डस्ट्रिज कर्पोरेसन'' इत्यस्मिन् पार्श्वे सप्तवत्सरस्य कृते अस्थायीरूपेन दत्तवान्। तथापि सर्वोकारस्य योजनानुसारं ''एएआइ'' द्वारा परिचालितं अस्मिन् विमानपत्तनमे जुलाइ, २०१४ तमवर्षपर्यन्तं तृतीयपक्षस्य ''सिपिसि''- व्यवहारयितुं न शक्यते इति। परन्तु २०१४ तमवर्षानन्तरं असामरिकविमानपरिवहनप्रतिमन्त्रीनः एतद् शर्तं प्रत्याहारं भविष्यति इति, उद्धोषितम्।

सम्बद्धाः लेखाः[सम्पादयतु]