सर्पण-शीलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्पणशीलाः अस्थिमन्तः पशवः सन्ति। ते शीतलरक्तिनः वर्तन्ते। ते अण्डजाः सन्ति। तेषां देहाः वल्कैः परिवृत्ताः। तेषां हृदयेषु त्रीणि वेश्मानि भवन्ति। डैनसारादयः सर्पणशीलाः निर्गताः।

गणः[सम्पादयतु]

चित्राणि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्पण-शीलः&oldid=344287" इत्यस्माद् प्रतिप्राप्तम्