सर्बानन्द सोणोवाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्वानन्द सोनोवाल (आङ्ग्ल: Sarbananda Sonowal) (जन्म ३१ अक्टोबर १९६२) असमतः भारतीयजनतापक्षस्य भारतीयराजनेता अस्ति। यः वर्तमानस्य बन्दरगाह-नौका-जलमार्ग-मन्त्रिमण्डलस्य मन्त्रिमण्डलस्य मन्त्रीरूपेण कार्यं कुर्वन् अस्ति। भारतसर्वकारस्य आयुषमन्त्री तथा २०२१ तः असमस्य प्रतिनिधित्वं कुर्वन् राज्यसभायाः सदस्यः तथा च २०२१ तः राजनैतिककार्याणां मन्त्रिमण्डलसमितेः सदस्यः अपि अस्ति। सः २०१६ तः २०२१ पर्यन्तं असमस्य १४तमः मुख्यमन्त्री अस्ति तथा च २०१६ तः २०२१ तः राजीनामापर्यन्तं माजुलीतः असमविधानसभायाः पूर्वः अस्ति, तथा च २००१ तः २००४ पर्यन्तं मोरन निर्वाचनक्षेत्रात् पूर्ववर्ती अस्ति।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्बानन्द_सोणोवाल&oldid=477443" इत्यस्माद् प्रतिप्राप्तम्