सर्वाङ्गासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्य आसनस्य रोगनिवारणशक्तिः प्रसिद्धा एव । हृदयस्य ऊर्ध्वभागस्थाः रक्तनाडयः अस्य आसनस्य परिशीलनवेलायां अधोमुखस्थाः भवन्ति इत्यतः मस्तिष्के रक्तस्य शेखरणं जायते । हृदयं प्रति रक्तप्रसारणं कुर्वतां रक्तसञ्चयिनीनां विश्रान्तिः लभ्यते इत्यतः पादयोः दृश्यमान रक्तधमनीस्थूलता नश्यति । गले वर्तमानानां स्नायूनां बलं लभ्यते । सजलांशकाङ्गारकस्य परिणामनियन्त्रणद्वारा दुर्मेदसः नाशः भवति । एवं शरीरस्य घनत्वमपि लघुः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वाङ्गासनम्&oldid=409811" इत्यस्माद् प्रतिप्राप्तम्