सर् रोनाल्ड् रास्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर् रोनाल्ड् रास्
जननम् (१८५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-१३)१३ १८५७
Almora, India
मरणम् १६ १९३२(१९३२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१६) (आयुः ७५)
London, England, United Kingdom
देशीयता British
कार्यक्षेत्राणि Medicine
मातृसंस्थाः St. Fratbore Hospital
विषयेषु प्रसिद्धः Discovering that the malaria parasite is transmitted by mosquitoes
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1902)


(कालः – १३. ०५. १८५७ तः १६. ०९. १९३२)

एषः सर् रोनाल्ड् रास् (Sir Ronald Ross) मलेरियासंशोधकः । अयं १८५७ तमे वर्षे मेमासस्य १३ दिनाङ्के भारतस्य आल्मोरप्रदेशे जन्म प्राप्नोत् । अस्य पितरौ आङ्लो-इण्डियन् आस्ताम् । एषः सर् रोनाल्ड् रास् अष्टमे वयसि प्रथमवारम् इङ्ग्लेण्ड्-देशम् अपश्यत् । अनन्तरं तस्य शिक्षणं पूर्णतया तत्रैव इङ्ग्लेण्ड्-देशे एव प्राचलत् । सः १८७९ तमे वर्षे सैण्ट्-बार्थलोम-वैद्यालये वैद्यपदवीं प्राप्नोत् । अनन्तरं नौकायां किञ्चित् कालं यावत् वैद्यरूपेण कार्यम् अकरोत् । ततः सर् रोनाल्ड् रास् १८८१ तमे वर्षे पुनः भारतं प्रत्यागत्य मद्रास् (इदानीन्तनः चेन्नैप्रान्तः) प्रान्ते भारतीय-वैद्यकीयसेवायां कार्यम् आरब्धवान् । किञ्चित् कालं यावत् कार्यार्थम् अण्डमान्-द्वीपे अपि वासम् अकरोत् एषः सर् रोनाल्ड् रास् । तत्र सः कवनानि, कादम्बरीः, नाटकानि च अलिखत् । अस्य सर् रोनाल्ड् रासस्य मलेरियारोगस्य तथा तस्य परिहारस्य विषये चिन्ता आरब्धा । मषकाणां दशनम् एव मलेरियारेगस्य कारणं स्यात् इति सः अचिन्तयत् । तस्य रोगस्य विषये अधिकाधिकानि विवरणानि अपि सङ्गृहीतवान् सर् रोनाल्ड् रास् । १८९४ तमे वर्षे यदा सः सर् रोनाल्ड् रास् विरामकाले इङ्ग्लेण्ड्-देशं गतवान् आसीत् तदा सर् प्याट्रिक् म्यान्सनस्य मेलनम् अकरोत् । सः सर् प्याट्रिक् म्यान्सन् उष्णवलयस्य रोगाणां विषये परिणतः आसीत् । सः चीनादेशे विद्यमानस्य गजपादरोगस्य (फैलेरिया) कारणीभूताः मषकाः इति विषयं संशोधितवान् आसीत् । मरेलियारोगस्य कारणीभूतानां रक्ते विद्यमानानां परावलम्बिनां जीविनाम् अभिज्ञानं कथम् इति सर् रोनाल्ड् रासम् अबोधयत् सय् प्याट्रिक् म्यान्सन् । भारतं प्रत्यागतः सर् रोनाल्ड रास् तद्विषये संशोधनम् अपि आरब्धवान् ।


एषः सर् रोनाल्ड् रास् कदापि जीवशास्त्रस्य विद्यार्थी न आसीत् एव । तथापि मलेरियारोगेण सहस्रशः जनाः यत् म्रियन्ते स्म तत् दृष्टवतः सर् रोनाल्ड् रासस्य मनसि किमपि करणीयम् इति इच्छा उत्पन्ना आसीत् । तदर्थं सः सिकन्दराबाद्-नगरे यदा सैन्यस्य वैद्यालये कार्यं कुर्वन् आसीत् तदा मषकाणां जीवनचक्रं, गुणलक्षणं सर्वम् अभ्यस्तवान् । यदा बेङ्गलूरुनगरं यदा आगतवान् तदा मषकाः एकत्र स्थिते जले सन्तानोत्पत्तिं कुर्वन्ति इति संशोधनं कृतवान् । पुनः सिकन्दराबाद्-नगरं गत्वा मलेरियारोगेण पीडितानां रोगिणां रक्तं सङ्गृह्य परीक्षां कृतवान् । तेन मषकाः मलेरियारोगस्य कारणीभूतान् परावलम्बिजीवीन् वहन्ति इति ज्ञातम् । अनाफिलिस्नामकाः मषकाः एव तान् सूक्ष्मजीवीन् वहन्ति इत्यपि सः संशोधितवान् । सः सर् रोनाल्ड् रास् स्वेन संशोधितं सर्वम् अपि इङ्ग्लेण्ड्-देशे विद्यमानं सर् प्याट्रिक् म्यान्सनम् अवदत् । सः तं विषयम् इङ्ग्लेण्ड्-देशस्य वैद्यकीयक्षेत्रे सर्वत्र प्रसारितवान् । भारतस्य सर्वकारं प्रति पत्रं लिखित्वा सर् रोनाल्ड् रासस्य संशोधनार्थम् अपेक्षितानि आनुकूल्यानि कल्पयितुम् अपि प्रार्थितवान् । तदनन्तरं मषकाणां नियन्त्रणस्य कार्यं यशस्वितया सम्पन्नम् ।

एषः सर् रोनाल्ड् रास् अस्मिन् संशोधनकार्ये बहुविधानि कष्टानि सोढवान् । बहु श्रमं चापि कृतवान् । तदर्थं १९०२ तमे वर्षे वैद्यकीये तथा शरीरक्रियाशास्त्रस्य विभागे अयं सर् रोनाल्ड् रास् “नोबेल्” पुरस्कारेण सम्मानितः । १९११ तमे वर्षे तेन “सर्” पदवी अपि प्राप्ता । तस्य नाम्नः एव “रास् इन्स्टिट्यूट्” १९२६ तमे वर्षे आरब्धम् । एषः सर् रोनाल्ड् रास् १९३२ तमे वर्षे सेप्टेम्बरमासस्य १६ दिनाङ्के इहलोकम् अत्यजत् ।

"https://sa.wikipedia.org/w/index.php?title=सर्_रोनाल्ड्_रास्&oldid=353306" इत्यस्माद् प्रतिप्राप्तम्