सलेमपुर राजपूतानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सलेमपुरराजपुतान: भारतस्य उत्तराखण्डराज्यस्य हरिद्वारमण्डलस्य रूड़कीनगरपालिकायां स्थितं जनगणनानगरम् अस्ति । रामनगरस्य रूर्की-नगरस्य एकः क्षेत्रः अस्ति । सलेमपुर राजपुताना अस्य उत्पादक औद्योगिकक्षेत्रस्य कृते प्रसिद्धम् अस्ति। इदं हिन्दुबहुलसंयुक्तं नगरम् अस्ति अत्र अधिकांशजना: कुहाड़ा, डहरिया, राड़ा तथा गादड़िया (जम्बूवाल) गोत्रस्य सन्ति तथा च सैनीसमुदायस्य भागाः सन्ति । ग्रामे मुस्लिम-कश्यप-आदीनां अनुसूचितजातीनां अल्पसंख्या अपि विद्यते । [१][२][३]

सलेमपुर राजपुतानस्य हरितम्
सलेमपुर राजपुतानस्य सौन्दर्यम्
सलेमपुर राजपुतान
देश:  भारतम्
प्रान्त उत्तराखण्ड
मंडल हरिद्वार मंडल
Population
 (२०११)
 • Total १०३४०
भाषा
 • प्रचलित हिन्दी

इतिहास[सम्पादयतु]

प्राचीन इतिहास[सम्पादयतु]

सलेमपुरराजपूताना एकं नगरम् आसीत् यत् मायापुरी (वर्तमान, हरिद्वार) इत्यस्य भागः आसीत् यत् दक्षस्य राज्यम् आसीत्, यः भगवतः ब्रह्मणः पुत्रः आसीत् । सलेमपुरस्य प्राचीनं नाम वरदनाग्री आसीत् यस्य अर्थः अस्ति यत् नगरं यत् स्वनागरिकाणां आगन्तुकानां च वरदानं प्रदाति वा इच्छां पूरयति वा । वरदः शिवस्य गणेशस्य च नाम अपि अस्ति । वरदनाग्री शनैः शनैः क्रमेण श्यामपुर इति नामकरणं कृतम् । सती (पार्वती) दक्षस्य पुत्री आसीत्, यस्य विवाहः भगवान् शिवेन सह अस्मिन् सन्दर्भे वरदनाग्री अपि भगवान् शिवस्य ससुरागृहे आसीत् । वरदनाग्रीतः किञ्चित् दूरं सतिकुण्ड् द्रष्टुं शक्यते सतिः प्राणान् दत्तवान् आसीत्। देवी सती वरदनाग्री उद्यानेषु भ्रमणार्थम् आगता।

मध्ययुगीन इतिहास[सम्पादयतु]

हिंदू काल[सम्पादयतु]

श्यामपुरस्य (सम्प्रति सलेमपुरस्य) नाम राजपूतशासकैः श्यामपुरराजपूताना इति परिवर्तितम् । अस्मिन् क्षेत्रे विकासः कृतः अपि च भगवान् शिवस्य मन्दिरस्य निर्माणं कृतम्, यत् वर्तमानकाले प्राचीन शिवमन्दिर इति नाम्ना प्रसिद्धम् अस्ति तथापि २०२० तमे वर्षे अस्य मन्दिरस्य पुनर्निर्माणं कृतम् अस्ति।

मुग़ल काल[सम्पादयतु]

श्यामपुरराजपूताना नष्टं, अग्निप्रज्वालनं, विध्वस्तं च अभवत् तथा च अनेके नागरिकाः मारिताः अभवन् तथा च एतत् नगरं निर्जनं कृत्वा मुगलसम्राट्भिः अस्य स्थानस्य नाम सलेमपुर इति कृतम्

आधुनिक इतिहास[सम्पादयतु]

स्वातन्त्र्यात् पूर्वम्[सम्पादयतु]

सलेमपुरं सहारनपुरमण्डलस्य ग्रामः आसीत्, ततः पूर्वं हरिद्वारमण्डलस्य अस्तित्वं २८ दिसम्बर् १९८८ तमे वर्षे अभवत् । ख़ुशी सैनी इत्यनेन १८९१ तमे वर्षे सलेमपुरस्य पुनर्वासः कृतः । खुशी सैनी इत्यस्य पुत्राः फकीरा सैनी, अमरसिंहः च आसन्, ये कृषकाः आसन् ततः फकीरस्य द्वौ पुत्रौ जान्की सैनी, रुहला सैनी च अभवन्, ये नीमवाला इति अपि प्रसिद्धौ आस्ताम् ।

स्वातन्त्र्यानन्तरं[सम्पादयतु]

संविधानस्य ७३ तमे संशोधनानन्तरं १९९२ तमे वर्षे प्रथमनिर्वाचनं कृतम् । २०१६ पर्यन्तं सलेमपुरराजपूताना रूड़कीनगरस्य समीपे एकः ग्रामः आसीत् किन्तु २०१६ तमे वर्षे सलेमपुरं नगरम् अभवत्, रूर्कीनगरपालिकायाः, झाब्रेरानगरपरिषदः च भागः अभवत्

सौकर्य[सम्पादयतु]

तीर्थाः[सम्पादयतु]

प्राचीन शिव मंदिर[सम्पादयतु]

अत्र हिन्दुशासकैः शिवस्य प्राचीनं मन्दिरं निर्मितम् आसीत् । इदं सम्प्रति प्राचीनशिवमन्दिर इति नाम्ना प्रसिद्धम् अस्ति । २०२० तः २०२१ पर्यन्तं अस्य मन्दिरस्य पुनर्निर्माणं कृतम् । सलेमपुरराजपुताना-नगरस्य जनानां साहाय्येन, समर्थनेन च पुनर्निर्माणं सम्भवम् अभवत् । भगवतः शिवस्य, देवीपार्वतीयाः, भगवान् गणेशस्य, भगवान् कार्तिकेयशिवलिंगस्य, नन्दी इत्यस्य च मूर्तिनां उद्घाटनं, स्थापना च २०२१ तमस्य वर्षस्य फरवरी-मासस्य १८ दिनाङ्के अभवत् ।

शिवस्य मूर्तिः पार्वतीदेवस्य गणेशस्य कार्तिकेयस्य च
शिवलिङ्गम
नन्दीमूर्तिः
आंशिकरूपेण निर्मित प्राचीन शिव मन्दिरस्य अग्रदृश्य
आंशिकरूपेण निर्मित प्राचीन शिव मन्दिरस्य पार्श्व दृश्य
प्राचिन शिवमन्दिरस्य पुनर्निर्माणं प्रचलति
शिववृक्ष (प्रचिन शिवमन्दिरस्य समीपस्थः पिपलवृक्षः)
शिवस्य पार्वतीदेव्याः पुरातनमूर्तयः।
पुरातन प्राचीन शिव मंदिर:

भूमिया खेड़ा[सम्पादयतु]

भुमिया सलेमपुरराजपूतानस्य मुख्यः देवः अस्ति। भूमिया खेडा भूमिया भगवतः मन्दिरम् अस्ति। अस्य ग्रामस्य जनानां अतिरिक्तं प्रेमनगरस्य, कृष्णनगरस्य, सलेमपुरस्य समीपस्थेषु अन्येषु क्षेत्रेषु जनाः अपि भूमियस्य भगवतः त्रातारूपेण पूजयन्ति।

जनसांख्यिकीय[सम्पादयतु]

जन[सम्पादयतु]

२०११ जनगणनानुसारं सलेमपुरराजपूताना-नगरस्य कुलजनसंख्या १०३४० आसीत् येषु ४८२७ महिलाः, ५५१३ पुरुषाः च सन्ति। ६ वर्षाणाम् अधः १३१० बालकाः आसन् येषु ७०७ पुरुषाः ६०३ महिलाः च आसन्।

धर्माः[सम्पादयतु]

कुलजनसंख्यायाः ९७.१४ हिन्दुः, २.१% मुस्लिमाः, ०.७७% अन्यधर्मस्य च सन्ति।

साक्षरता[सम्पादयतु]

सलेमपुरराजपूताना-नगरस्य कुलसाक्षरता-दरः ९०.२९%, अत्र ८३.९३% महिलाः, ९५.८८% पुरुषाः शिक्षिताः सन्ति।

सन्दर्भः[सम्पादयतु]

  1. "Start and end points of National Highways". Archived from the original on 22 September 2008.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. "Uttarakhand: Land and People,"
  3. "Development of Uttarakhand: Issues and Perspectives," GS Mehta, APH Publishing, 1999, फलकम्:ISBN
"https://sa.wikipedia.org/w/index.php?title=सलेमपुर_राजपूतानम्&oldid=478753" इत्यस्माद् प्रतिप्राप्तम्