सामान्य प्रभन्धनं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                          सामान्य प्रभन्धनं 

सर्वेषु उद्योगेषु, संस्थासु च सामान्यप्रबन्धनस्य उपयोगः भवति । सामान्यप्रबन्धनस्य पिता हेनरी फायोल् अस्ति । सः २० शतके प्रबन्धनस्य १४ सिद्धान्तान् सूचितवान् ।

     तत्र १४ सिद्धान्ताः सन्ति ये हेनरी फयोल् इत्यनेन दत्ताः , ते सन्ति :- 

• कार्यविभागः :- कार्यविभागस्य अभिप्रायः समानप्रयत्नस्य कृते अधिकाधिकं उत्तमं कार्यं प्रदातुं भवति। विशेषीकरणं मानवीयप्रयत्नस्य सर्वाधिकं कार्यक्षमः उपायः अस्ति ।कम्पनीयां वित्तस्य, विपणननिर्माणस्य , मानवसंसाधनविभागस्य इत्यादीनां पृथक् पृथक् विभागाः सन्ति तेषु सर्वेषु विशेषव्यक्तिः सन्ति। ते कम्पनीयाः उत्पादनविक्रयलक्ष्यं साधयन्ति ।भवन्तः चिकित्सालये इत्यादिषु कस्मिन् अपि संस्थायां वा सर्वकारीयकार्यालये अपि कार्ये सिद्धान्तस्य पालनं कर्तुं शक्नुवन्ति।

• अधिकारः उत्तरदायित्वं च :- तत्र द्वौ प्रकारौ अधिकारौ स्तः, आधिकारिकः अधिकारः यः आज्ञां दातुं अधिकारः अस्ति तथा च व्यक्तिगतः अधिकारः यः व्यक्तिगतप्रबन्धकस्य अधिकारः अस्ति। अधिकारः औपचारिकः अनौपचारिकः च भवितुम् अर्हति ।प्रबन्धकानां दायित्वस्य अनुरूपं अधिकारं आवश्यकं भवति | अधिकारस्य उत्तरदायित्वस्य च सन्तुलनं भवेत्।

• अनुशासनम् :- अनुशासनं संगठनात्मकनियमानां रोजगारसम्झौतेः च आज्ञापालनं भवति ये संस्थायाः कार्यानुष्ठानार्थं आवश्यकाः सन्ति। अनुशासनस्य कृते सर्वेषु स्तरेषु उत्तमाः वरिष्ठाः, स्पष्टाः निष्पक्षाः च सम्झौताः, दण्डानां न्यायपूर्वकं प्रयोगः च आवश्यकः भवति ।श्रमिकः प्रबन्धनश्च परस्परं प्रति किमपि पूर्वाग्रहं विना स्वप्रतिबद्धतायाः सम्मानं कुर्वतःI

• आज्ञा एकता :- एकः अधीनस्थः एकस्मात् श्रेष्ठात् आदेशं प्राप्नुयात् , तस्य उत्तरदायी च भवेत् I द्वयम् अधीनतां निवारयति। तत् एकं व्यक्तिगतं कर्मचारीं प्रभावितं करोति।इदानीं आज्ञायाः एकत्वं नास्ति I यदि विभिन्नविभागानाम् मध्ये समन्वयः भवति तर्हि एतत् परिहर्तुं शक्यते।

• दिक् एकता :- संस्थायाः सर्वाणि एककानि समन्वयेन, केन्द्रितप्रयत्नैः च एकमेव उद्देश्यं प्रति गच्छन्ति भवेयुःI समानलक्ष्ययुक्तानां प्रत्येकस्य कार्यसमूहस्य एकं शिरः एकयोजना च भवितुमर्हति । क्रियाकलापानाम् आच्छादनं निवारयति | सम्पूर्णं संगठनं प्रभावितं करोति।

• व्यक्तिगतहितस्य सामान्यहितस्य अधीनता :- प्रत्येकस्य श्रमिकस्य तादृशे कम्पनीयां कार्यं कर्तुं किञ्चित् व्यक्तिगतरुचिः भवति केवलं कम्पनीयाः स्वकीयानि उद्देश्यानि प्राप्तानि सन्ति।व्यक्तिगतहितं अधिकं वेतनं प्राप्तुं भवति तथा च कम्पनीनां उद्देश्यं तस्य सर्वाणि लक्ष्याणि प्राप्तुं भवति ।

• कर्मचारिणां पारिश्रमिकम् :- समग्रं वेतनं क्षतिपूर्तिं च कर्मचारिणां संस्थायाः च कृते न्याय्यं भवेत्। कर्मचारिभ्यः न्याय्यं वेतनं दातव्यं यत् तेभ्यः न्यूनातिन्यूनं उचितं जीवनस्तरं दातव्यम्। तत्सह कम्पनीयाः देयताक्षमतायाः अन्तः एव भवेत् ।

• केन्द्रीकरणं विकेन्द्रीकरणं च  :- निर्णयाधिकारस्य एकाग्रता केन्द्रीकरणं इति उच्यते यत्र एकादशाधिकजनानाम् मध्ये तस्य विकीर्णता विकेन्द्रीकरणं इति ज्ञायते।विकेन्द्रीकरणद्वारा अधीनस्थसंलग्नतायाः संतुलनं केन्द्रीकरणद्वारा अन्तिमप्राधिकरणस्य प्रबन्धकीयधारणेन च आवश्यकता वर्तते।

स्केलार् चैन् :- एकं संगठनं श्रेष्ठैः अधीनस्थैः च भवति उच्चतमतः निम्नतमपर्यन्तं औपचारिकाधिकाररेखा स्केलार् चैन इति ज्ञायते ।संगठनस्य श्रेष्ठतः अधीनस्थपर्यन्तं अधिकारमार्ग भवेत्।

आदेशः :- अधिकतमदक्षतायै जनाः सामग्रीः च समुचितसमये उपयुक्तस्थानेषु भवितुमर्हन्ति।अयं क्रमसिद्धान्तः कथयति यत् स्वस्थाने सर्वस्य कृते स्थानं . मूलतः क्रमबद्धता इत्यर्थः । यदि सर्वस्य नियतं स्थानं तत्रैव वर्तते तदा व्यापारकर्मणि बाधकं न भविष्यति ।

• समता :- सर्वेषां कर्मचारिणां न्याय्यं सुनिश्चित्य सद्बुद्धिः अनुभवश्च आवश्यकः, येषां प्रति यथासम्भवं न्यायपूर्णं व्यवहारः करणीयः। एषः सिद्धान्तः प्रबन्धकानां श्रमिकाणां प्रति व्यवहारे दयालुतां न्यायं च दर्शयति । अनेन निष्ठा भक्तिः च सुनिश्चिता भविष्यति। एतादृशेषु कम्पनीषु सर्वेषां कृते उत्थानस्य समानाः अवसराः उपलभ्यन्ते।

• कार्मिकस्य स्थिरता :- संगठनात्मकदक्षतां निर्वाहयितुम् कर्मचारिणां परिवर्तनं न्यूनीकर्तव्यम्। व्यक्तिगतं चयनं नियुक्तिः च यथायोग्यं कठोरप्रक्रियायाः अनन्तरं करणीयम्। परन्तु एकवारं चयनं कृत्वा तेषां न्यूनतमं नियतकार्यकालपर्यन्तं स्वपदे एव स्थापयितव्यम्।भर्ती, चयनं प्रशिक्षणं च व्ययः अधिकः भविष्यति। अतः कर्मचारिणां कार्यकाले स्थिरता व्यापाराय उत्तमम् अस्ति।

• आरम्भः :- श्रमिकं सुधारस्य योजनानां विकासाय, निर्वाहाय च प्रोत्साहनं दातव्यम्। आरम्भः इत्यस्य अर्थः आत्मप्रेरणया प्रथमं सोपानं ग्रहणं भवति। योजनां चिन्तयन् निष्पादयति च।एकस्याः उत्तमस्य कम्पनीयाः कर्मचारीसुझावव्यवस्था भवितुमर्हति यत्र सुझावद्वारा विचारः क्रियते तथा च कर्मचारिणः पुरस्कृताः भवन्ति। अनेन कालस्य न्यूनता भवति ।

• एस्पिरित् डि कार्प्स :- प्रबन्धनेन कर्मचारिणां मध्ये एकतायाः सामञ्जस्यस्य च सामूहिकभावना प्रवर्तनीया। प्रबन्धनेन विशेषतः बृहत्सङ्गठने सामूहिककार्यस्य प्रचारः करणीयः अन्यथा लक्ष्यं प्राप्तुं अतीव कठिनं भविष्यति।

सामान्यप्रबन्धनं बहुषु उद्योगेषु प्रवर्तमानं क्षेत्रम् अस्ति I अतः स्पष्टं भवति यत् फ़योल् इत्यस्य प्रबन्धनस्य १४ सिद्धान्ताः प्रबन्धनसमस्यासु व्यापकरूपेण प्रयोज्यम् अस्ति तथा च अद्यत्वे प्रबन्धनचिन्तने गहनः प्रभावः भवति।परन्तु यस्मिन् वातावरणे व्यापारः भवति तस्य परिवर्तनेन सह एतेषां सिद्धान्तानां व्याख्या परिवर्तिता अस्ति |

उत्तमं तकनीकीकौशलं भवन्तं उत्तमं प्रबन्धकं न करोति इति अनिवार्यम्। योजना, पूर्वानुमान, निर्णयनिर्माण, प्रक्रियाप्रबन्धन, संगठनप्रबन्धन, समन्वयः, नियन्त्रणं च इत्येतयोः कृते अपि भवतः अनेकानाम् अ-तकनीकीकौशलानाम् आवश्यकता भविष्यति । एतानि सर्वाणि कौशल्यं प्रबन्धनस्य १४ सिद्धान्तेषु शिक्षितानि सन्ति येन प्रबन्धकाः संस्थां कथं प्रभावीरूपेण चालयितुं शक्नुवन्ति इति अवगन्तुं साहाय्यं कुर्वन्ति ।

       हेनरी फेयोल् इत्यस्य प्रबन्धनस्य १४ सिद्धान्ताः सर्वत्र स्वीकृताः सन्ति, विश्वे प्रबन्धकानां कृते मार्गदर्शिकारूपेण निरन्तरं च उपयुज्यन्ते । यद्यपि एते प्रबन्धनस्य सिद्धान्ताः १०० वर्षाणाम् अधिकपुराणाः सन्ति तथापि तेषां विना अस्मान् शतशः वर्षाणि पृष्ठतः धकेलति स्म यदा तकनीकीकौशलस्य सर्वोच्चं शासनं भवति स्म तथा च जनानां प्रबन्धनीयदायित्वस्य अभावः आसीत्। 
  केचन सिद्धान्ताः अद्यतनप्रबन्धनसंशोधनेषु पुनः परिभाषिताः पुनः व्याख्याताः च येन तेषां अनुप्रयोगे संस्थानां कृते उत्तमाः अधिकप्रभाविणः च भवेयुः तथापि अन्ये कतिचन यथा फयोल् इत्यनेन स्थापिताः तथा अवशिष्टाः सन्ति, अद्यतनसङ्गठनानां प्रबन्धने अद्यापि व्यापकरूपेण स्वीकृताः सन्ति । सामान्यतया सर्वाणि संस्थानि अभ्यासरूपेण प्रबन्धनस्य सन्दर्भे केनचित् प्रकारेण समानानि भवन्ति ।
  यद्यपि ते स्पष्टाः सन्ति तथापि एतेषु बहवः विषयाः अद्यापि संस्थासु वर्तमानप्रबन्धनप्रथासु सामान्यज्ञानस्य आधारेण उपयुज्यन्ते । इदं हेनरी फयोल्  शोधस्य आधारेण केन्द्रितक्षेत्रैः सह व्यावहारिकसूची एव तिष्ठति यत् अद्यत्वे अपि अनेकानाम् तार्किकसिद्धान्तानां कारणात् प्रवर्तते।

<ref>2nd PUC Business Studies Textbook<ref>

सामान्य प्रभन्धनं[सम्पादयतु]

कार्यविभागः[सम्पादयतु]

अनुशासनम्[सम्पादयतु]

आज्ञा एकता[सम्पादयतु]

समता[सम्पादयतु]

एस्पिरित् डि कार्प्स[सम्पादयतु]

अधिकारः उत्तरदायित्वं च[सम्पादयतु]

स्केलार् चैन्[सम्पादयतु]

Henry Fayol
जन्म 29 July 1841
Istanbul, Turkey
मृत्युः 19 November 1925
देशीयता French
वृत्तिः Economist, engineer, entrepreneur
General Management

https://commons.wikimedia.org/wiki/File:Henry_Fayol.jpg

"https://sa.wikipedia.org/w/index.php?title=सामान्य_प्रभन्धनं&oldid=475827" इत्यस्माद् प्रतिप्राप्तम्