सायना नेहवाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सैना नेह्वाल्
कमन्वेल्थ् क्रीडास्पर्धासु(देहली) बाड्मिण्टन्-क्रीडायां स्वर्णपदकविजेत्री
Personal information
Born (१९९०-२-२) १७ १९९० (आयुः ३४)
Dhindar, Hisar, Haryana
Height १.६५ m
Weight 60 kg (130 lb)
Country  भारतम्
Handedness Right
Coach Pullela Gopichand
Atik Jauhari
Women's singles
Highest Ranking 2 (2 December 2010; 20 July 2013)
Current Ranking 4 (29 August 2013)
Title(s) 2009 Indonesia Super Series
2010 Singapore Super Series
2010 Indonesia Super Series
2010 Hong Kong Super Series
Chinese Taipei Open
2010 India Open Grand Prix Gold
Swiss Open 2011
Swiss Open 2012
2012 Indonesia Super Series Premier
2012 Summer Olympics
2012 Denmark Super Series Premier
BWF Profile
Updated on 11:30, 26 October 2013 (UTC).

सैना नेह्वाल् (जन्म १७ मार्च १९९०) भारतस्य एका ब्याद्मिण्टन् क्रीडाल्वी वर्तते । वर्तमाने सा सन्सारस्य शीर्षं वरीयता प्राप्त्य स्त्री बैदमिण्टन क्रीडाल्वी अस्ति । एकस्मिन् मासे इदम्तृतिय प्रथम पुरस्कार: साधक: अपि एकाकिनी क्रीडाल्वी अस्ति । सा आलम्पिके प्रतिपन्न: अस्ति । सा भारतीय बैडमिण्टन लीगे अवध वारियर्सस्य पक्ष: क्रीडती । २००८ अन्त: बीजिङ्गे आयोजित: आलम्पिके अपि सा अन्तिमे क्रीडत्वान् ।

आधाराः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=सायना_नेहवाल&oldid=481083" इत्यस्माद् प्रतिप्राप्तम्