सारिस्का मृगधाम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सारिस्कामृगधाम्नि सञ्चरन् हरिणः
मृगधाम्नि विनयविलासमहल्

जयपुरनगरतः १०६ कि.मी दूरे कस्मिंश्चित् प्रपाते एतत् मृगधाम अस्ति । परितः पर्वताः सन्ति । प्रायः ८० हेक्तरविस्तीर्णे एतत् मृगधाम व्याप्तमस्ति । अत्र विशेषगर्दभ्यः वनबिडालः व्याघ्राः वनसूकराः इत्यादयः प्राणिनः यथेच्छं विहरन्ति । जुलै-आगस्टमासयोः अत्र प्रवेशः नास्ति । अलवरतः अत्र आगन्तुं वाहनसौकर्यम् अस्ति । अत्र विनयविलासमहल् नामकं किञ्चन राजगृहम् अस्ति । सर्वकारीयः वस्तुसङ्ग्रहालयोऽप्यस्ति ।

मार्गः[सम्पादयतु]

अलवरतः ३५ कि.मी जयपुरतः १४६ कि.मी

"https://sa.wikipedia.org/w/index.php?title=सारिस्का_मृगधाम&oldid=371086" इत्यस्माद् प्रतिप्राप्तम्