सासाराम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शेरषाहसूरिस्मारकम्


सासारामनगरं बिहारराज्ये भोजपुरमण्डलस्य लघुपत्तनम् अस्ति । अत्र देहलीं शास्तवताम् सूरवंशीयानां वंशजः चक्रवर्ती शेरषाहः स्वस्य निमित्तं समाधिमन्दिरमेकं निर्मितवान् आसीत् । एतत् स्थानं चारित्रिकं अभूतपूर्वं च अस्ति । एषः क्रिस्ताब्दस्य १५४० तः १५४५ पर्यन्तं हुमायूनं जित्वा प्रशासनं कृतवान् । एतस्य वंशस्य नाम फरीद इति । एषः शूरः आसीत् । अस्य पिता हसन् । शेरषाहसूरी एकदा मृगयार्थं गत्वा व्याघ्रेण साक युद्धं कृतवान् । अतः एव अस्यनाम शेरषाह इत्यभवत् । समाधिमन्दिर एतत् कृतकसरोवरे १४०० चतुरस्रपादमिते जले निर्मितमस्ति । षड्भुजाकृतियुक्तं ४६ मीटरोन्नत्तवक्रभित्तियुतं जालन्ध्रयुतं गोलच्छदयुक्तं (Tomb) चैतत् रक्तवालुका शिलाभिः निर्मितम् अस्ति । अस्य प्रतिबिम्बं सरोवरजले सुन्दरतया प्रकाशते । जले प्लवते एव एषा रचना दृष्टिगोचरा भवति । अतः एव Island Tomb इति एतत् स्थानं कथयन्ति । पथानशैली रचना एषा भारते एव अत्युतमास्ति ।

वाहनमार्गः[सम्पादयतु]

ग्राण्ट् ट्रङ्क मार्गस्य पार्श्वेऽस्ति । गया-वाराणसी-पाटना- इत्यादिनगरेभ्यः वाहनानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

गयानिस्थानतः २०३ कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=सासाराम&oldid=445841" इत्यस्माद् प्रतिप्राप्तम्