साहाय्यम्:बहुविकल्पिशीर्षकपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विकिपीडियायां अस्पष्टीकरणपृष्ठानां उपयोगः लेखशीर्षकेषु विग्रहाणां निराकरणप्रक्रियारूपेण भवति यत् यदा एकः पदः एकादशाधिकविषयैः सह सम्बद्धः भवितुम् अर्हति तदा भवति, येन तत् पदं एकादशाधिकलेखानां स्वाभाविकशीर्षकं भवितुं शक्यते अन्येषु शब्देषु, अस्पष्टताः भिन्न-भिन्न-लेखानां मार्गाः सन्ति येषां सिद्धान्ततः समानं शीर्षकं भवितुम् अर्हति।

यथा, "बुध" इति शब्दः अनेकवस्तूनि निर्दिशितुं शक्नोति, यथा तत्त्वम्, ग्रहः, रोमनदेवः च। यतो हि केवलं एकस्मिन् विकिपीडियापृष्ठे "बुध" इति सामान्यनाम भवितुम् अर्हति, अतः एतेषां प्रत्येकस्य विषयस्य कृते निर्विवादलेखशीर्षकाणां उपयोगः भवति: बुधः (तत्त्वः), बुधः (ग्रहः), बुधः (पौराणिककथा) ततः पाठकं समीचीनविशिष्टलेखं प्रति निर्देशयितुं एकः उपायः भवितुमर्हति यदा अस्पष्टशब्दः "बुधः" इति लिङ्क्, ब्राउजिंग् अथवा अन्वेषणेन सन्दर्भितः भवति; एतत् एव द्विविधता इति ज्ञायते| अस्मिन् सति, बुधस्य उपयोगेन द्विविधतापृष्ठस्य शीर्षकरूपेण सिद्धं भवति।

त्रयः मुख्याः अस्पष्टीकरणपरिदृश्याः सन्ति, येषां उदाहरणानि निम्नलिखितम् अस्ति।

  • सिंह इत्यत्र पृष्ठं एकं disambiguation पृष्ठम् अस्ति, यत् "सिंह" इत्यस्य सर्वेषां वैकल्पिकप्रयोगानाम् कृते नेति। अस्य अधः Disambiguation फलकं अस्ति।
  • राइस इत्यत्र पृष्ठं एकस्य उपयोगस्य विषये अस्ति, प्राथमिकविषयः इति उच्यते, पृष्ठस्य उपरि एकः लघुसन्देशः अस्ति, यः hatnote इति उच्यते तथा च Other uses टेम्पलेट् इत्यनेन सह निर्मितः, पाठकान् राइस (disambiguation) इत्यस्मै मार्गदर्शनं करोति पदस्य अन्ये प्रयोगाः प्राप्यन्ते।
  • अनिता हिल् इत्यत्र पृष्ठं प्राथमिकविषयस्य विषये अस्ति, अन्ये केवलं द्वौ उपयोगौ स्तः। अन्ये उपयोगाः For टेम्पलेट् इत्यनेन सह निर्मितानाम् hatnotes इत्यस्य उपयोगेन प्रत्यक्षतया सम्बद्धाः भवन्ति; कोऽपि अस्पष्टीकरणपृष्ठस्य आवश्यकता नास्ति।

यदा कदा पाठकः तस्मिन् पृष्ठे दर्शितलिङ्केषु एकस्मिन् न अपितु द्विविधतापृष्ठे एव समाप्तं लिङ्कं अनुसरणं कर्तुं शक्नोति। मूलपृष्ठं तस्य अभिप्रेतगन्तव्यस्थानस्य प्रत्यक्षतया सम्बद्धतायै सम्पादयितुं शक्यते। एतादृशं सम्पादनं कर्तुं निःशङ्कं भवन्तु; भवद्भिः सह विकिपीडियायाः उन्नयनार्थं सर्वेषां स्वागतम् अस्ति। भवान् एव भवितुम् अर्हति यः विकिपीडियायाः समग्रम् अनुभवं तावत् उत्तमं करोति।