सामग्री पर जाएँ

सिज़िजी (खगोलशास्त्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ग्रहणकाले (सङ्ख्याः १, २, ३, ४) एकः सिज़िजी भवति ।

खगोलशास्त्रे एकः सिज़िगी गुरुत्वाकर्षणतन्त्रे त्रयाणां वा अधिकानां आकाशपिण्डानां मोटेन ऋजुरेखाविन्यासः अस्ति ।[१]

प्रायः सूर्यः, पृथ्वी, चन्द्रः वा ग्रहः वा सन्दर्भे अयं शब्दः प्रयुक्तः भवति, यत्र उत्तरं <i id="mwGQ">संयोगे</i> वा <i id="mwGw">विरोधे</i> वा भवति | प्रायः सूर्यचन्द्रयोः संयोगे (अमावस्या) विरोधे (पूर्णिमा) वा भवति चेत् एतत् पदं प्रयुज्यते ।[२]

यदा पृथिवी प्रवृत्तेषु पिण्डेषु अन्यतमः भवति तदा अन्ये पदार्थाः आकाशे समीपस्थाः (अथवा आच्छादिताः) दृश्यन्ते ।

बृहस्पतिः (ऊर्ध्वभागे), शुक्रः (अधः वामभागे), बुधः (अधः दक्षिणतः) च ला सिल्ला वेधशालायाः उपरि, चिलि (मे २६, २०१३) [३]
  1. "Syzygy". Glossary, The Astronomical Almanac Online. HM Nautical Almanac Office and United States Naval Observatory. 2012. Archived from the original on 2013-06-15. आह्रियत 2012-09-13. 
  2. Syzygy. doi:May 5, 2012Check |doi= value (help). 
  3. "Three Planets Dance Over La Silla". आह्रियत 5 June 2013.