सिन्धुदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सिन्धुदुर्ग इत्यस्मात् पुनर्निर्दिष्टम्)
सिन्धुदुर्गकोटः

सिन्धुदुर्गम् महाराष्ट्रराज्यस्य सिन्धुदुर्गमण्डले स्थितम् एकं दुर्गम् । छत्रपतिना शिवाजी महाराजेन स्थापितम् एकं अद्वितीयं सागरदुर्गमिदम् ।

सिन्धुदुर्ग सागरकोटः शिवाजीमहाराजेन स्थापितः । शिवाजीराजस्य ध्येयम् आसीत् जञ्जिरादुर्गं स्वराज्यम् आनेतव्यम् इति । परं तत् साधयितुं न अशक्तः सः । तदा 'आरमार'(सागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं राज्ञा पद्मदुर्गं, राजकोटः, सर्जेदुर्गं च निर्मापितम् । ५० कि.मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।
"https://sa.wikipedia.org/w/index.php?title=सिन्धुदुर्गम्&oldid=371965" इत्यस्माद् प्रतिप्राप्तम्