सी इ आर् एन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सि.इ,आर् एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता ।

"https://sa.wikipedia.org/w/index.php?title=सी_इ_आर्_एन्&oldid=368310" इत्यस्माद् प्रतिप्राप्तम्