सुज़ुमे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुज़ुमे
सञ्चिका:Suzume no Tojimari poster.jpg
नाट्य-विमोचन-विज्ञापनपत्रम्
निर्देशकः शिन्काय-माकोतौः
निर्माता
  • इतो-कोयिचिरौः
  • कावामुर-गेन्किः
लेखकः शिन्काय-माकोतौः
अभिनेतारः
  • हारा-ननोका
  • माट्सुमुर-होकुतौः
  • फ़ुकाट्सु-येरिः
  • सोमेतानि-षोतः
  • इतो-साय्रिः
  • हानासि-कोतोनिः
  • हनज़वा-कना
  • माट्सुमोतो-हकुवो-द्वितीयः
सङ्गीतनिर्देशकः
  • रॅडविम्प्सहा
  • जिन्नोचि-काज़ुमः
चित्रपटनिर्माता ट्सुद-रियोसुकिः
सम्पादकः शिन्काय-माकोतौः
स्टुडियो
  • कोमिक्स-वेव्-फ़िल्म्स्
  • स्टोरि-इङ्क्
वितरणकर्ता तोहौः
चलच्चित्रमुक्तिदिवसः 2022-नवम्बर-मासे 11 दिनाङ्के
चालनसमयः 122 निमेषाः[१]
देशः जापान-देशः
बाक्स् आफिस् 32.1 कोटि-डॉलराणि

सुज़ुमिः (जापान-भाषायाम् - すずめの戸締まり, देवनागार्याम्: सुज़ुमे नो तोजिमारी, lit. 'तात्पर्यम् - 'सुज़ुमेः निषेधनम्') विंशदुत्तर-द्वि-सहस्र-तमे वर्षे विमोचितं जापानीय-अनुप्राणित-साहस-चित्रम् अस्ति यस्य लेखनं निर्देशनं शिन्काय-माकोतवा, निर्माणं कोमिक्स-वेव्-फ़िल्म्स्-संस्थया एवं च विमोचनं तोहोवा कृतम्। चित्रस्य कथायाम् सप्त-दश-वर्षीया उच्च-विद्यार्थिनी इवातो-सुज़ुमिः मुनकाता-सोतश् च सम्भूय जापान-देशे विपत्तीः निवारयितुं प्रयतेते।

अस्मिन् चलच्चित्रे नानोका-हारायाः माट्सुमुरा-होकुटोः च स्वरौ श्रूयेते, तनाका-मसायोषेः पात्र-चित्राणि, ट्सुचिया-केनिचि-द्वारा अनुप्राणनम्, ताञ्जि-ताकुमि-द्वारा कला-निर्देशनं, राडविम्प्स्-जिन्नोचिकाजुम-द्वारा सङ्गीतं च सन्ति। शिन्कायस्य राडविम्प्स्-तनाकाभ्यां सह तृतीयः सहकार्यः अस्ति, षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "तव नाम" इति चित्रस्य एवं च षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "वातावरण-बाला" इति चलचित्रात् पश्चात्। विंशदधिक-द्वि-सहस्रतम-वर्षस्य प्रारम्भे अस्य चित्रस्य उत्पादनं आरब्धम्, अन्ततः द्वाविंशदधिक-द्वि-सहस्र-तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं समाप्तम् इति घोषितं जातम्। अस्य चित्रस्य उपन्यासरूपान्तरणं, यत् शिन्कायेन एव लिखितम्, अमाषिम-देन्किना चित्रीकृता चित्र-कथा च चलच्चित्रस्य विमोचनात् पूर्वमेव आरब्धौ। तोहोकु-भूकम्प-सागरोत्प्लवेन प्रेरितम् आसीत्।

सुज़ुमे प्रथमवारं जापानदेशे अय्मॅक्स इति चित्रगृहेषु 2022 तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के प्रदर्शितम्। नवम्बर्-मासस्य 11 दिनाङ्के च आराष्ट्रे चित्र-गृहेषु प्रदर्शितम्। 2023 तमे वर्षे अन्तर्राष्ट्र-विमोचनं क्रन्चिरोलेन, सोनी-पिक्चर्स्-रिलीसिङ्ग्-संस्थया (या सोनी पिक्चर्स्-रिलीसिङ्ग्-इण्टरनॅशनल्-संस्था-चिह्नस्य अन्तर्गता), वायल्ड-बञ्च्-इण्टरनॅशनल्-संस्थया च जातम्। समीक्षकेभ्यः सकारात्मक-समीक्षाः प्राप्ताः। अनुप्राणनस्य्, पात्राणां, भावनात्मक-प्रभावस्य, सङ्गीतस्य च प्रशंसा अपि जाता। किन्तु चलच्चित्रस्य कथानकं शिन्कायस्य पूर्वकृतिभिः सदृशमिति आलोचितमपि। आविश्वस्मिन् 32.1 कोटि-रूप्यकेभ्यो न्यूनं धनं प्राप्तम्। 2022 तमे वर्षे जापानदेशे चतुर्थं सर्वाधिकम् धनार्जनं कृतवत् चलच्चित्रम्। जापानदेशे सर्वकालिकस्य चतुर्थं सर्वाधिक-धनार्जकं चलचित्रमपि अस्ति।

कथा[सम्पादयतु]

इवातो-सुजुमिः १७ वर्षीया उच्चविद्यालयस्य छात्रा अस्ति। सा क्यूषू-द्वीपे स्व-मातुलस्य सह निवसति। एकदा रात्रौ सा स्वप्नं पश्यति यत् सा बाल्ये विध्वस्त-परिसरे मातरम् अन्वेष्टुं प्रयास-रता। आगामि-प्रभाते विद्यालयं प्रति गच्छन्ती सुजुमिः द्वार-युक्तानि परित्यक्त-क्षेत्राणि अन्वेषन्तम् युवानम् मिलति। सा तां प्रति समीप-स्थितस्य कस्यचन पुरातनस्य ऊष्ण-जलाकर-आश्रयस्य विषये कथयति, तदनु स्वयमेव तस्य पुरुषस्य अनुसरणं कृत्वा आश्रयस्यं प्रति गच्छति। सुज़ुमिः विना उपस्तम्भं तिष्ठद् द्वारं प्राप्नोति, यस्मात् तारा-प्रकाशितं क्षेत्रं दृश्यते, परन्तु सा तत् प्रवेष्टुम् असमर्था अस्ति। सा बिडाल-प्रतिमाम् उत्थापयति किन्तु तत्प्रतिमा यथार्थ-बिडाले परिवर्त्य पलायते। भयभीता सा पुनः विद्यालयं प्रति गच्छति। मध्याह्न-भोजन-समये सुजुमिः ऊष्ण-जलाकर-स्थलात् उत्पद्यमानं ज्वालारूपं तत् स्तम्भं पश्यति यत् अन्यः कोऽपि न पश्यति। तत्र प्रत्यागत्य सा द्वारं पिधातुं प्रयतमानं पूर्वदृष्टं पुरुषं प्राप्नोति। संघर्षं कृत्वा व्रणितो जातः इति दृष्ट्वा सुजुमिः साहाय्यार्थं त्वरयति। तौ सफलतया द्वारं पिधाय रक्त-स्तम्भम् अन्तर्धानं कुरुतः परन्तु तत्पूर्वेमव अदृश्य-रूपेण स्तम्भो नगरे पतित्वा भूकम्पसदृशीं क्षतिं करोति।

सुजुमिः तस्य व्रणं पट्टिकया आवृत्य मुनाकाता-सोत-नामिकं तं पुरुषं स्वगृहं नयति। सः व्याख्यायते यत् सः जापानदेशं भ्रमति, निर्मानुष्य-स्थानेषु द्वाराणि अन्विष्य निषेधनं करोति येन कश्चन विशालः अलौकिकः "कृमिः" भूकम्प-करणात् निवारितो भवेत्। पूर्वं विहार-स्थाले दृष्टः बिडालः पुनर्दृश्यते तदनु सोतं बाल-आसन्दे परिवर्तयति यस्मिन् आसन्दे सोतः एव उपविशन् आसीत्। इदानीं त्रिपद-आसन्द-रूपेण स्थितः सोतः, बिडालस्य पृष्ठतः धावयित्वा एहिमे प्रति गच्छन्तीं नौकां प्रविशति ययोः अनुसरणं करोति सुजुमे। सः बिडालं कुञ्जीशिला इति वर्णयति एवं च परित्यक्तद्वारस्य समीपतः तस्य निष्कासनानन्तरमेव कृमिः मुक्तो जातः।

एहिमे-जनपदे तद्-युगलं सामाजिकमाध्यमेषु सङ्केतान् उपयुज्य आ-शिकोकुं तद्बिडालस्य अनुसरणं करोति यद्धि स्थानीयजनाः तस्य बिडालस्य छायाचित्राणि गृहीत्वा सामाजिकमाध्यमेषु प्रसारितवन्तः एवं च तस्मै दैजिन्-इति नाम दत्तवन्तः। चिका-इति नाम्ना कस्याश्चन स्थानीयायाः निवासिन्याः साहाय्येन कृमिं लभेते तदनु प्रतित्यक्त-विद्यालये तस्य प्रवेश-द्वारस्य निषेधनं कुरुतः। तौ उपप्लवानन्तरं चिकायाः गृहे एव तिष्ठतः तथा च सुज़ुमिः परिजानाति यत् पूर्वं तद्विद्यालयः आसीत् यत्र चिका पूर्वमाध्यमिक-शिक्षां प्राप्तवती। अग्रिमे दिने चिकातः वियोगानन्तरं स्वं कोबे-नगरं प्रति केनापि नाययितुं प्रयतेते। रूमी-नामिका काचन जननी तौ उद्धृत्य यतः सा तत्र निवसति। यदा ते नगरम् प्राप्नुवन्ति तदा शिशिकयोः पालनम् एवं च तदनु स्वीय-मद्यशालाया ग्राहकाणां सेवायाः साहाय्यं कुरु इति रूमिः सुज़ुमिं प्रार्थयति। मद्यशालायां युगलस्य अभिज्ञानार्थं प्रतिक्षां कुर्वन्तं ग्राहकैः सह उपविष्टं दैजिनम् एवं च पुनरुन्मज्जन्तं कृमिं पश्यति सुज़ुमिः।सुज़ुमिः सोतः च दैजिनं किञ्चन पुरातनं परित्यक्तं मनोरञ्जनोद्यानं प्रति अनुसृत्य गच्छतः यत्र कृमिः स्थितः अस्ति। सोतः दैजिनं पुनः कुञ्जीशिलायां परिणतुम् आगृह्णाति, परन्तु दैजिनः सुज़ुमिना सह "क्रीडां" कर्तुम् इच्छन् अस्वीकरोति। द्वारस्य पिधान-समये सा पुनः ताराप्रकाशितं क्षेत्रं दृष्टवती परन्तु अस्मिन् अवसरे स्वीय-बाल्य-रूपम् एवं च सुदूरे कस्याश्चिद् अज्ञात-स्त्रियाः रूपं च अपश्यत्। सुज़ुमिं पतनात् रक्षितुं द्वारं पिधातुं च सोतः बिडालेन सह युद्धं त्यक्तुं विवशः। द्वार-पिधाननन्तरं सोतः विवृणोति यत् अनेन द्वारेण परलोकः गम्यते यत्र निधनानन्तरम् आत्मानः गच्छन्ति। रूम्याः मद्य-शालायां नक्त-यापाने स्पष्टीभवति यत् आसन-रूपेण स्थितस्य सोतस्य आत्मबोधः लुप्यमानः अस्ति।

दैजिनं तोक्यो-नगरं प्रति अनुसृत्य तौ तस्य सदनिकां प्रति नयतु इति सोतः सुज़ुमिं पृच्छति। नामाज़ु नाम्ना कृमेः पौराणिकं व्याख्यायते एवं च जापान-देशस्य पूर्वभागे पश्चिमभागे च प्रत्येकं कुञ्जीशिला-स्थापनेन तस्य कथं शमनं भवति। पश्चिमस्य कुञ्जीशिलात्वेन बिडालः दैजिनः जातः किन्तु पूर्वीय-कुञ्जीशिलायाः स्थानस्य विषये अभिलेखाः अस्पष्टाः सन्ति। यदि तोक्योनगरे अयं कृमिः दृश्यते तर्हि 1923 तमे वर्षे जातेन महा-कान्तो-भूकम्पेन सदृशं नगरं नाशयितुं शक्नोति। तदा सुज़ुमिः पुनरुद्भवन्तं कृमिं दृष्टवती अतः तौ तस्य अनुसरणं कुरुतः। कृमिः आकाशे विशालं गोलरूपं धारयित्वा अत एव तौ तत्र उड्डीयन्ते स्म। दैजिनः पुनः प्रयक्षीभवति एवं च प्रकाशयति यत् सः सोतस्य आसन्द-रूपे कुञ्जीशिलात्वस्य उत्तरदायित्वम् अर्पयति स्म। सहसा सोतः सुज़ुम्याः हस्ते कुञ्जीशिलारूपे परिवर्तते येन केवलम् एकाकिनी सुज़ुमिः कुञ्जीशिलारूपेण सोतं पिधातुं विवशीभवति। एवं कृत्वा जलगुहायां पतति सा यत्र तोक्यो-नगरस्य द्वारः स्थाप्यते। जागरणानन्तरं सा परलोकं निरीक्षमाणा कुञ्जीशिलारूपेण सोतं पश्यति किन्तु पुनः तं प्राप्तुं प्रविष्टुं न शक्नोति। दैजिनः उत्साहेन सुज़ुमेः पार्श्वे गच्छति एवं च तां कथयति यत् सः इदानीं तस्याः पालित-बिडालो भवितुम् अर्हति। परन्तु सुज़ुमिः क्रोधेन दैजिनं गृहीत्वा प्रायः क्षिपति किन्तु तं जले पातयित्वा पुनः कदापि तया सह सम्भाषणं मा करोतु इति वदति। हृदय-विदारितः दैजिनः निर्गच्छति।

सुज़ुमिः सोत-पितामहस्य चिकित्सालये दर्शनं करोति। सः पितामहः व्याख्यायते यत् सुज़ुमेः द्वारेषु कृमिं वा परलोकं वा द्रष्टुं क्षमतायाः तात्पर्यम् अस्ति यत् सा पूर्वम् एकवारं यदृच्छया तत्क्षेत्रं प्रविष्टवती। अपि च, तया पुरा प्रथम-वारं प्रविष्टेन द्वारेण हि सा परलोकं पुनर्प्रविश्य सोतं रक्षितुं शक्नोति।

क्यूषूतः अनुसरन्तीं स्वीय-मातृष्वेसां तमाकिं पुनर्मिलित्वा सुज़ुमिः तोहोकु-प्रान्ते स्वीय-बाल्य-जन्म-नगरं प्रति गच्छति यस्य विध्वंसम् एकादशोत्तर-द्विसहस्र-तमीयेन वर्षेण घटितेन तोहोकु-भूकम्प-सागरोत्प्लवेन जातम्। सेरिज़ाव-तोमोय-नाम्ना सोतस्य तस्य महाविद्यालयीय-सहपाठिनो मित्रस्य साहाय्यं लभते यं तोक्यो-नगर कृमि-पुनरुद्भूतेः पूर्वं सोतस्य सदनिकायाः बहिः मिलितवती सुज़ुमिः। मार्गे कस्मिञ्चिद् विश्रामस्थाने सुज़ुमिः परिजानाति यत् तमाकिः सदैजिन-नाम्ना पूर्वीय-कुञ्जीशिलायाः वशे अस्ति। तमाकिः सुज़ुमेः पूर्व-गृहस्य भग्नावशेषं प्रति नयति यत्र सा पुरा स्वमात्रा तमाकि-भगिन्या सह निवसति स्म या परिचारिकारूपेण व्यापृता सागरोत्प्लव-प्रहारेण मृता आसीत्। सुजुमे पुरातनं द्वारं प्राप्य दैजिनेन सदैजिनेन च सह प्रविशति। सा परलोके आगच्छति यत्रत्यस्य दृश्यं तथा प्रतीयते यथा भूकम्प-सागरोत्प्लवाभ्यां पश्चात् तस्याः नगरं दृश्यते स्म। सदैजिनः स्वीय-रूपं परिवर्त्य कृमेः ध्यान-भङ्गं करोति यदा सुज़ुमिः सोतं जागर्ति येन सोतः स्वीय-मानवरूपं पुनर्लभते। स्वीय-विमोचनस्य मूल्यम् अवगम्य दैजिनः पुनः स्व-रूपं कुञ्जीशिलायां परिवर्तयति। दैजिनेन सदैजिनेन च साकं सुज़ुमिः सोतश्च कृमिं पुनः पिधत्तः येन कृमिः परलोकतो निर्गन्तुं न शक्नोति।

तदनु सोतः काञ्चन बालां पश्यति। सा बाला सुज़ुमेः द्वादश-वर्षेभ्यः पूर्वं बाल्य-रूपमस्ति। सुज़ुमिः स्मरति यत् सा बाल्ये एव मातुः मृत्योः अनन्तरं कथं परलोकं प्रविष्टवती। सा स्वीय-गृहस्य परलोकीय-रूपात् बाल्य-आसन्दम् गृहीत्वा स्वीय-बाल्य-रूपाय ददाति एवं च स्वस्य भविष्यस्य विषये कथयति। बाल्य-सुज़ुमिः आसन्दं गृह्णती परलोकात् बहिरागच्छति येन तमाकिना अन्विष्टा जाता द्वादश-वर्षात् पूर्वम्। सुज़ुमिः, सोतः च स्वयं परलोकात् निर्गच्छति। तदनु सोतः तोक्यो-नगरं प्रत्यागच्छति सममेव सुज़ुमिः तमाकिः च क्यूषू-द्वीपं प्रत्यागच्छतः, मार्गे सुज़ुमिना सम्पादितानां नूतन-मित्राणां पुनर्दर्शनं कुरुतः।

किञ्चिद् कालानन्तरं क्युषु-द्वीपे विद्यालय-गमन-मध्ये सुज़ुमिः पुनः सोतं तस्मिन् एव मार्गे मिलति यत्र प्रथम-मेलनं जातम्।

स्वराभिनेतॄणां सूचिः[सम्पादयतु]

पात्रम् स्वराभिनेतारः
जापान-भाषीयाः आङ्ग्ल-भाषीयाः[२]
इवातो-सुज़ुमे (岩戸 鈴芽, Iwato Suzume) हारा-ननोका[३]

मियुरा-अकारी (बाल्यम्)
साकुर-निकोल्

हेट्रिक्-बेनेट् (बाल्यम्)
चित्रस्य नायिका सुज़ुमिः सप्तदश-वर्षीया उच्चविद्यार्थिनी या मातृष्वेसया तमिकिना क्यूषू-द्वीपे स्थिते मियाज़ाकि-जनपदे निवसति। स्व-माता एकादश-द्विसहस्र-तमे वर्षे जापान-देशे संजातात् भूकम्प-कारणात् उत्पन्ने सागरोत्प्ल्वे मृता जाता यदा सुज़ुमिः चतुर्वर्षिया आसीत्। दुर्घटनानन्तरं सुज़ुमिं स्वाश्रये स्वीकृतवती तस्याः मातृष्वेसा। सुज़ुमिः यदृच्छया ऐन्द्रजालिक-द्वारम् उद्घाटयति येन दैजिनः विमोचितो भवति यत् स्वीय-निवास-नगरे बृहतीं प्राकृतिकापदं प्रायः कारयति एवं च ततः परम् आ-जापान-देशम् विविध-स्थलेषु आपदां निवारणार्थं यात्रां करोति।
मुनाकता-सोतः (宗像 草太, Munakata Sōta) माट्सुमुर-होकुतौः[४] कीटन-जॉषः
कश्चन युवा यः "पिधाता" अस्ति यस्य कार्यमस्ति ऐन्द्रजालिका-द्वाराणाम् आजापानदेशम् अन्वेषणम् एवं च भयङ्करीणां प्राकृतिकापदां निवारणार्थं तद्-द्वाराणां निषेधनस्य सुनिश्चयं च।सुज़ुमिना सह मेलनानन्तरं दैजिनः शापं सोताय ददाति येन सोतः आसन्द-रूपं धरति। सोतः सुज़ुमिना सह यात्रायां गच्छति सर्वेषां ऐन्द्रजालिका-द्वाराणाम् अन्वेषणार्थं निषेधनार्थं एवं च शाप-विमोचनार्थं दैजिनस्य अन्वेषणार्थम्। सोतः विश्वविद्यालये विद्यार्थी यस्य लक्ष्यमस्ति अध्यापको भवितुम्।
इवातो-तमाकिः (岩戸 環, Iwato Tamaki) फ़ुकाट्सु-एरिः[५] जेनिफ़ेर्-सन्-बेल्
सुज़ुमेः मातृष्वेसा ट्सुबामेः अनुज-स्वसा च। तमाकिः चत्वारिंशद्-वर्षीया अविवाहित-स्त्री। यदा सा अष्टविंशद्-वर्षीया आसीत् मातृमारण-कारणात् सुज़ुमिं स्वाश्रये स्वीकृतवती। तमाकिः कस्मिञ्चित् सामुहिकोद्यमे कार्यं करोति।
ओकाबे-मिनोरुः (岡部 稔, Okabe Minoru) सोमेतानि-शोतः[५] रॉजर-क्रैग-स्मित्
तमाकेः सहकर्मी यः मत्स्य-बन्धन-सामुहिकोद्यमे कार्यं करोति। सः तमाकिम् इच्छति।
निनोमिया-रूमिः (二ノ宮 ルミ, Ninomiya Rumi) इतो-सैरिः[५] अमाण्डा सी मिल्लर्
एकिका-माता या कोबे-नगरे निवसन्ती स्वयमेव एककीनि यमलयोः पालनं पोषणं करोति। वृष्टिदिने कार-याने नयनात् पश्चात् रूमिः सुज़ुमेः सखी भवति।
अमाबे-चिका (海部 千果, Amabe Chika) हनासे-कोतोने[५] चियान्ग-रोसली
एहिमे-जनपदे निवासी सप्त-दश-वर्षीया काचन बाला। कञ्चन ऐन्द्रजालिक-द्वारं प्रति गमन-काले अकस्मात् मेलनानन्तरं चिका सुज़ुमेः सखी भवति। चिकायाः परिवारो विश्रामालयं चालयति यत्र सुज़ुमिः किञ्चिद्कालं यावत् तिष्ठति। चिका सुज़ुमये अन्य-वस्त्राणि ददाति।
इवातो-ट्सुबामे (岩戸 椿芽, Iwato Tsubame) हनज़ावा-कना[५] क्लार्क-अलेग्रा
सुज़ुमेः माता तमाकेः ज्येष्ठ-स्वसा। ट्सुबामिः स्थानीय-चिकिस्ताले परिचारिका सूत्रकर्मन्विशारदा च आसीत्। ट्सुबामिः चतुस्त्रिंशद्-वर्षाणां वयसि मृता जाता यदा सुज़ुमिः चतुर्वर्षीया आसीत्। ट्सुबामिः सुज़ुमेः चतुर्थ-जन्म-दिनस्य सन्दर्भे पारितोषिक-रूपेण सुज़ुमये लघु-पीत-वर्ण-आसन्दस्य निर्माणं कृतवती। आसन्दः आदौ सागरोत्प्लवे लुप्तः। सुज़ुमिः तद्-आसन्दस्य अन्वेषणम् अशक्नोत् किन्तु पादः एकः लुप्तः। आसन्दः सुज़ुमेः मातुः स्वीकृतं सर्वाधिक-मूल्यवत् स्मृति-चिह्नम् अभवत्।
मुनाकता-हिट्सुजिरौः (宗像 羊朗, Munakata Hitsujirō) माट्सुमोतो-हकुवो-द्वितीयः[५] क्लार्क-कॅमः
सोतस्य पितामहः तोक्यो-नगरे कस्मिञ्चित् चिकित्सालये चिकित्सा-विधेयः अस्ति। हिट्सुजिरौः पूर्वीय-कुञ्जीशिलां (सदैजिनं) तोक्यो-नगरस्य ऐन्द्रजालिका-द्वारे स्थापियित्वा स्वीय-दक्षिण-हस्तं लुप्तवान्।
सेरिज़ाव-तोमोयः (芹澤 朋也, Serizawa Tomoya) कामिकि-रियूनोसुकिः[६] ज़ियेज-जौः
सोतस्य गाढमित्रम्। तोमोयः अपि विश्वविद्यालये विद्यार्थी यस्य लक्ष्यमस्ति अध्यापकः भवितुम्। तोमोयः सुज़ुमेः सोतस्य अन्वेषणे साहाय्यं कर्तुं निश्चयं करोति। आदौ सुज़ुमेः मातृष्वेसा भ्रमेण विश्वसिति यत् तोमोयः सुज़ुमेः अपहरणं कृतवान्।
दैजिनः (ダイジン, Daijin) यमाने आन्[७] लेना-जोसेफीन्-मरानो
कश्चन रहस्यमय-बिडालः येन मानव-भाषायां सम्भाषणं शक्यते। दैजिनः कुञ्जीशिलयोः अन्यतमा ये जापान-देशे प्राकृतिकापदः निवारयतः। चित्रस्य आदौ सुज़ुमिना यदृच्छया विमोचितः सः मुख्य-भूमिकां निर्वहन् सुज़ुमिं विविध-ऐन्द्रजालिका-द्वाराणि प्रति नयति।
मिकिः (ミキ, Miki) ऐमिः ली-मेला

उत्पादनम्[सम्पादयतु]

विकासः[सम्पादयतु]

2011 तमे वर्षे तोहोकु-भूकम्पः, सागरोत्प्लवः च अस्य चलच्चित्रस्य प्रेरणा आसीत्। हयमुरि इति उत्कूलित-नौका इवाते-जनपदे ओत्सुचिनगरे गृहीते अस्मिन् विमानचित्रे परलोक-दृश्ये दृश्यमानस्य उत्कूलित-नौकायाः प्रारूपम् अभवत्।

सुजुमे-चित्रस्य कथानक-विचारः तदैव कल्पितः यदा शिन्काय-माकोतौः स्वीय-पूर्वकृतीनां विषये भाषणं दातुम् आ-जापान-देशं भ्रमणे गतवान्। सः अवदत् यत्  "जापानदेशे जिचिन्-सय् इत्यस्य शिलान्यासस्य प्रथा विद्यते किन्तु शाश्वत्-पिधाने किमपि आचरणं न वर्तते।" शिन्कायेन अवलोकितं यत् जापानदेशे जन्मार्घ-न्यूनतायाः, प्रजानां वयोवर्धनस्य च कारणेन अधिकानि शून्यानि वा परित्यक्तानि वा क्षेत्राणि सन्ति। अतः सः "निर्जन-स्थानानि प्रति शोक-प्रकटनम्" इति आलक्ष्य कथां लिखितुं चिन्तितवान्।[८][९] परिणामतः अनिवार्यतया एतत् चलच्चित्रं विविध-स्थानेषु भ्रमणविषये यात्राचलच्चित्रे परिणतम्।[१०]

2011 तमे वर्षे तोहोकु-भूकम्प-समुद्रोत्प्लवः च चलच्चित्रे विषयाणां प्रेरणारूपेण कार्यं कृतवान्। भवतो नाम इति चित्रे दर्शिताय तियामत्-धूमकेतवे एवं च वातावरण-बाला इति चित्रस्य अवधारणायै प्राकृतिकापदां प्रेरणायां सत्याम् शिन्कायस्य मनसि चिन्तितवान् यत् स्वेन भूकम्पस्य सागरोत्प्लवस्य च माध्यमेन स्वीय-अनूभूतस्य प्रभावस्य अभिव्यक्तिः कर्तव्या न तु तत्प्रभावस्य रूपकालङ्कारेण चित्रणम्।[११] सः बिभेति यत् जनानाम् आपदाविषये स्मृतयः कालान्तरे नभस्मयीः भवितुम् आरभन्ते, स्वस्य चलच्चित्रे वा उपन्यासे वा भूकम्पस्य सागरोत्प्लवस्य च चित्रणं कृत्वा सः आपदायाम् अनभिज्ञैः किशोरैः सह अपि स्वस्मृतयः संविभाजयितुं शक्नोति।[११] "किकेः वितरणसेवा", "पालकः - एकाकी महान् देवः" चेत्येतानि चित्राणि, "तटे काफ़्कः" इति मुराकामि-हारुकिना विरचितः उपन्यासः, "कयेरो तोक्यो-नगरं रक्ष" इति लघुकथा चलच्चित्रस्य प्रभावाः इति शिन्कायः निगडितवान्। [१२] [१३]

शिङ्कायेन तस्य कर्मचारिभिः सह 2020 तमस्य वर्षस्य जनवरीतः मार्चमासपर्यन्तं परियोजनायाः योजना कृता। ते एप्रिलमासे एव चलच्चित्रस्य पटकथां विकसितुम् आरब्धवन्तः, यदा जापानसर्वकारेण कोविड्-१९-महामारीकारणात् आपत्कालस्य घोषणा कृता आसीत्।[१४] [१५] असाहि-दूरदर्शन-संस्थायाः साक्षात्कारे शिन्कायेन उक्तं यत् महामार्याः प्रभावः चलच्चित्रस्य निर्माणस्य उपरि मूर्तत्वेन न्यूनः अभवत्। परन्तु सः अवदत् यत् "कालस्य मनोभावः पटकथायाम् अजरामर-रूपेण उत्कीर्णः अस्ति", इतोऽपि अवदत् यत् चलच्चित्रस्य विषय-वस्तु प्रलयोत्तरविषयः भविष्यति। [१५] सोतस्य आसन्द-रूपेण परिवर्तनम् कोविड-१९-निरोधकाले शिङ्कायस्य पाशित-भावम् अभिव्यनक्ति। [११] अगस्तमासे पटकथां समाप्य २०२० तमस्य वर्षस्य सितम्बरमासतः २०२१ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं पटकथाफलकानां रचनां कृतम्, अनुप्राणनस्य निर्माणं तु २०२१ तमस्य वर्षस्य एप्रिलमासे आरब्धम्। [१४] २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १५ दिनाङ्के पत्रकारसम्मेलने अस्य चलच्चित्रस्य आधिकारिकरूपेण अनावरणं कृतम्। चलच्चित्रस्य कर्मचारीषु चरित्रनिर्मातृरूपेण मसायोषि-तनाकः, अनुप्राणन-निर्देशक-रूपेण ट्सुचिय-केनिचिः, कला-निर्देशक-रूपेण तान्जि-ताकुमिः च सन्ति। कोमिक्स्-वेव्-फ़िल्म्स् तथा च स्टोरी-इन्क् इति संस्थे चलच्चित्रस्य निर्मात्र्यौ इति प्रकाशितम्। [१४] २०२२ तमस्य वर्षस्य अक्टोबर्-मासे शिङ्कायेन अस्य चलच्चित्रस्य निर्माणं सम्पन्नम् इति घोषितम् । [१६]

पात्राणि[सम्पादयतु]

सुज़ुमे-चित्रे प्रदर्शितस्य आसन्दस्य प्रतिकृतिः, शिन्जुकु-मण्डलस्य किनोकुनिया-संस्थायाः कस्मिञ्चित् पुस्तकापणे प्रदर्शिता

शिङ्कायेन शीघ्रमेव चलच्चित्रस्य मुख्यपात्रं महिला भवितुं निर्णयः कृतः, यतः वातावरण-बाला इति चित्रस्य मुख्यपात्रः पुरुषः अस्ति, अपि च "सयुजः" पात्रम् आवश्यकम् इति अपि अनुभूतवान्। प्रारम्भे सः ऐच्छत् यत् सुजुमेः सहचरः अन्या बालिका भवतु, " भगिनीत्वप्रकारस्य प्रेमकथायां", यतः सः मन्यते यत् पूर्वचलच्चित्रेषु "बालकः बालिकायाः सह मिलति" इति सूत्रस्य क्षमतां सः क्षीणीकृतवान् परन्तु शिङ्कायस्यनिर्माता विरोधं कुर्वन् उक्तवान् यत् शिङ्कायस्य चलच्चित्रस्य प्रेक्षकाः अद्यापि तस्य चलच्चित्रेषु विशिष्ट-प्रेमकथा-गुणेभ्यः आनन्दं लभन्ते। [१७] [१८] चित्रम् अतीव प्रेम-कथा-विधेयं मा भवेत् इत्यतः आसन्द-रूपे सहभागी चितः [१७] अपि च चलच्चित्रस्य मनोभावं लघु कर्तुं च निर्णयः कृतः, यद्-भावं यदि कथा किञ्चित् स्थानम् आधीत्य शोक-प्रकटन्-विषयिणी स्यात् तर्हि "अनिवार्यतया शान्ततरं" भविष्यति। [१२] शिङ्कायेन सम्भाव्यसहभागित्वेन अन्यविकल्पाः अपि विचारिताः [१२] यथा सम्पूर्णे कथायां राक्षसरूपेण परिवर्तमानः सहचरः तथा च अन्ये "अजैव-सहचराः" यथा दुग्ध-पेटिका।[१२] आसन्द-सहभागिनः अन्तर्भावस्य विचारः तदा आगतः यदा शिन्कायः निर्जन-बस-स्थानके उपविष्टं काष्ठासन्दम् अपश्यत्, तस्य "परलोकीय-भावना" च तस्य पूर्वविचाराणाम् अपेक्षया श्रेष्ठा इति परिज्ञातवान्। शिन्कायस्य अपि प्रेमकथालेखनस्य रुचिः न्यूना जाता अपिच सुज़ुमेः तस्याः मातुलस्य च मध्ये संबन्धेन सदृशानां भिन्नसम्बन्धानां चित्रणं कर्तुम् इच्छति स्म। [१२]

अभिनेतृ-चयनम्[सम्पादयतु]

Hara in 2023
Matsumura in 2022
ननोका-हारा (वामतः) माट्सुमुर-होकुतौः (दक्षिणतः) सुज़ुमये सोताय च यथाक्रमेण वचन-प्रदानं कृतवन्तौ।

नानोका-हारा २०२२ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के इवातो-सुज़ुमेः स्वररूपेण प्रकाशिता। शिन्कायेन सप्तदश-शततः अधिकानां जनानां स्वरपरीक्षायां तस्याः चयनं कृतम्। हारा शिन्कायस्य कृतीषु आसक्ता अस्ति अपिच टिप्पणीं कृतवती यद् यदा प्रथमवारं शिन्कायेन कृतम् एकं चलच्चित्रं चलच्चित्र-गृहेषु दृष्ट्वती तदा सा स्वया अनुभूतम् "अविस्मरणीयं हृदयस्पर्शिनं भावम्" संविभाजयति इति कल्पयितुं न शक्नोति स्म। [३] [१९] २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के माट्सुमुरा-होकुतो-द्वारा मुनकत-सोतस्य भूमिका निर्वक्ष्यते इति प्रकाशितम्। सः तस्य पात्रस्य वर्णनम् एवं कृतवान् "[सः] कदापि निर्देशकस्य कामपि कृतिम् न दृष्टवान्" इति। अतः शिन्कायेन "अपूर्वश्रुतः" स्वरः माट्सुमुरः सोतस्य कृते प्रददात् यस्य यमं किञ्चित् अधरमस्ति। शिन्कायः माट्सुमुरस्य स्वरं "प्रभावशाली" इति परिज्ञात्वा "पात्रस्य मूर्तरूपम्" इति अवदत्। [२०] सुज़ुमेः सोतस्य च कृते स्वर-प्रदानं हारायाः माट्सुमुरस्य च यथाक्रमं प्रथमौ स्वराभिनय-अवसरौ स्तः। [३] [२०] २९ सितम्बर् दिनाङ्के फुकाट्सु-यरिः, सोमेतानि-शोतः, ईतो-सैरी, हनासि-कोतोनिः, हनाज़ावा-कना, माट्सुमोतो-हकुवो-द्वितीयः च स्वराभिनेतृगणे सम्मिलिताः भवन्ति इति प्रकाशितम्। [५] अक्टोबर् २५ दिनाङ्के रियूनोसुकि-कामिकिः, यः भवदीय-नाम इत्यस्मिन् चित्रे ताचिबान-ताकये स्वरं दत्तवान्, सः सेरिज़ाव-तोमोयस्य भूमिकायाः कृते अभिनेतृ-गणे योजितः। [६]

सङ्गीतम्[सम्पादयतु]

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के घोषितं यत् पूर्वं शिन्कायेन सह भवदीय-नाम वातावरण-बाला च इति चलच्चित्रयोः कार्यं कृतवान् राड्विम्प्स् इति गणः सङ्गीत-रचयिता जिन्नोचि-काज़ुमः च चलच्चित्रस्य सङ्गीत-रचनां करिष्यतः। इदमपि प्रकाशितं यत् टिक्टोक्-गायकः तोवाकः चित्रस्य सुज़ुमे (すずめ) इति प्रथम-विषय-गीतस्य स्वरं प्रदत्तवान्,[२१] यत् गीतं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के सङ्गीत-प्रसार-सेवासु प्रथम-वारं प्रसारितम् [२२] द्वितीयं विषयगीतं "कनाता हालुक" , २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के अन्तर्जालद्वारा प्रसारितम् अभवत्[६] अस्य ध्वनिपटलस्य प्रदर्शनं २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के यदा चित्रस्य विमोचनं जातम्। केषाञ्चन गीतानां मुद्धरणं लण्डन्-नगरस्य एब्बी-रोड्-स्टूडियो-इत्यत्र कृताः। [२३]

विपणीक्रिया[सम्पादयतु]

चलच्चित्रस्य घोषणया सह एकं आदिक-विज्ञापनपत्रं प्रकाशितम्। [१४] २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्के चलच्चित्रस्य नायिकायाः नवीकृत-विज्ञापन-पत्रम् आभासीय-माध्यमेषु असाही-शिम्बुन्-वार्ता-पत्रे प्रातःसंस्करणे पूर्णपृष्ठ-विज्ञापनरूपेण विमोचितम्। [२४] नवम्बर् ११ दिनाङ्के अस्य चलच्चित्रस्य प्रदर्शनं भविष्यति इति अपि घोषितम्। [२४] तोहो-संस्थया २०२२ तमस्य वर्षस्य एप्रिल-मासस्य १० दिनाङ्के आदिक-विज्ञप्ति-चित्रम् प्रसारितम् [२५] पूर्ण-विज्ञप्ति-चित्रं जुलै-मासस्य १५ दिनाङ्के प्रदर्शितम् [२६] मुख्यं विज्ञप्ति-भित्ति-पत्रं द्वितीयेन विज्ञप्ति-चित्रेण सह २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २९ दिनाङ्के प्रदर्शितम्। [५] निप्पोन्-टी-वी-संस्थया २०२२ तमस्य वर्षस्य अक्टोबर् २८ दिनाङ्के एनएनएन-इत्यस्य किन्यो-रोड्-षो इत्यत्र भवदीय-नाम इत्यस्य चित्रस्य प्रसारण-समये अस्य चलच्चित्रस्य प्रथमानां १२ निमेषाणां प्रदर्शनं कृतम्। [२७] [१६] चलचित्रस्य विमोचनात् पूर्वं निर्माणसमित्या चलच्चित्रदर्शकाः पूर्वसूचिताः यत् चलच्चित्रे चित्रितस्य भूकम्पस्य दृश्यानि दृश्येषु स्ङ्केतध्वनयः च सन्ति एवं च ते काल्पनिकाः इत्यपि आश्वासनं च प्रदत्तम्। [२८]

जापानदेशे चलच्चित्रदर्शकेभ्यः नैकानि अधिलाभ-वस्तूनि दत्तानि आसन्। शिन्काय्-माकोतो-होन् (新海誠本) इति शीर्षकेण एका पुस्तिका आरम्भे वितरिता यस्याः ३० लक्षप्रतियाः कृताः। पुस्तिकायां सुज़ुमे, भवदीय-नाम वातावरण-बाला इत्येतेषां चित्राणां मूलप्रस्तावाः एवं च शिन्कायस्य, हारायाः, माट्सुमुरस्य च साक्षात्काराः च आसन्। [२९] शिन्काय्-माकोतो-होन्-नि (新海誠本2) इति द्वितीया पुस्तिका ३ दिसम्बर् दिनाङ्कात् आरभ्य वितरिता, यस्य १५ लक्षप्रतियाः कृताः। [३०] शिन्कायेन लिखितः एकः उपोत्पाद-उपन्यासः ४ दिसम्बर् दिनाङ्कात् आरभ्य दत्तः यस्य उपशीर्षकं "तमाकेः कथा" इति अस्ति।[३१] "सेरिज़ावस्य कथा" (芹澤のものがたり, Serizawa no Monogatari) इति द्वितीयः उपन्यासः, २०२३ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्कात् आरभ्य वितरितः।[३२] मैकडोनाल्ड्स्-जापान-संस्थया एकं हैपी-मील-समाहारः विमोचिताः यस्मिन् एकं उपोत्पाद-चित्र-पुस्तकं समावेशितम् अस्ति, यस्य शीर्षकं अस्ति "सुज़ुमिः आसन्दश्च (すずめといす)" , यत् शिन्कायेन लिखितां मौलिक-कथां वर्णयति तथा च चित्रीकरणम् उमिषिम-सेन्बोनेन कृतम्।[३३] चलच्चित्रस्य अन्ये सहभागिनः सन्ति मिसावा-होम्स्[३४], लॉसन, [३५] तथा च केडीडीआईस्-औ इत्येताः संस्थाः।[३६] तदतिरिक्तं जापान-देशस्य ४७ जनपदेषु प्रत्येकस्मिन् प्रचार-अभियानम् आयोजितम् आसीत् यस्मिन् एकैका स्थानीया संस्था सम्मिलिता कृता। [३७] कोदान्षा-संस्थायाः साप्ताहिक-शोनेन्-पत्रिकायाः #५०/२०२२ इति अङ्किते प्रकाशने २० पृष्ठीयं विशेषं लेखनम् अपि प्रकाशितम्। [३८]

विमोचनम्‌[सम्पादयतु]

विश्वमानचित्रं यत्र देशाः क्षेत्राणि च दर्शयति यत्र चलच्चित्रं नाट्यगृहे प्रदर्शितम् आसीत् :

सुजुमे २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के विमोचनात् पूर्वं विशिष्टम् ऐमाक्स्-प्रदर्शनं कारितं, ये प्रेक्षकाः भाग्य-योग-माध्यमेन चिताः। [३९] ११ नवम्बर् दिनाङ्के जापान-देशे विंशत्युत्तर-चतुश्शतेषु सामान्य-चालच्चित्र-गृहेषु ऐमाक्स्-चित्र-गृहेषु च तोहो-संस्थया राष्ट्रव्यापिरूपेण विमोचितम्। [२४] [३९] [४०] जापानदेशस्य षट्नगरेषु ११ च-चित्र-गृहेषु अर्धरात्रे प्रदर्शनं कृतम्। [२९] २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के ७३ तमे बर्लिन-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवे स्पर्धायाम् अन्तर्राष्ट्रीयरूपेण अस्य चलच्चित्रस्य प्रथम-प्रदर्शनम् जातम्, [४१] [४२] 2002 तमे वर्षे विमोचितस्य स्पिरिटेड्-अवे-इत्यस्य चित्रस्य अनन्तरं प्रथमवारम् कस्यचित् आनिमे-चलच्चित्रस्य अस्मिन् महोत्सवे स्पर्धायाम् भाग-ग्रहणम् जातम्।

जम्बुमहाद्वीपे २०२३ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के हाङ्गकाङ्ग-ताइवान-मकाऊ-इत्येतेषु प्रदेशेषु अस्य चलच्चित्रस्य प्रदर्शनं आरब्धम्; [४३] [४४] इन्डोनेशिया, [४५] फिलीपीन्स्, [४५] दक्षिणकोरिया च इत्येतेषु देशेषु ८ मार्च दिनाङ्के; [४६] मलेशिया-सिङ्गापुरयोः ९ मार्च-दिनाङ्के; [४५] वियतनामदेशे मार्चमासस्य १० दिनाङ्के; [४७] चीनदेशे मार्चमासस्य २४ दिनाङ्के; [४८] थाईलैण्ड्देशे एप्रिलमासस्य १३ दिनाङ्के; [४९] तथा भारते एप्रिल २१ दिनाङ्के। [५०] दक्षिणपूर्व-जम्बुमहाद्वीपे वितरणम् आन्कोर्-फिल्म्स्-संस्थया निरूढं जातम्। फिलिपिन्स्-थै-देशयोः वार्नर्-ब्रोथर्स-पिक्सर्स्-संस्थाया साकं कृतम्।

२०२२ तमस्य वर्षस्य मे-मासे घोषितं यत् क्रञ्चीरोल्, सोनी-पिक्चर्स्, वैल्ड्-बञ्च्-इण्टर्नेषनल् च इत्येताभिः संस्थाभिः वैश्विक-वितरणाधिकारः प्राप्तः। क्रन्चीरोल्-संस्था उत्तर-अमेरिकायां वितरणं सम्पादयिष्यति तथा च जम्बुद्वीपाद् बहिः सोनी-पिक्चर्स्-रिलीज़िन्ग्-संस्थया साकं सोनी-पिक्चर्स्-रिलीज़िन्ग्-इन्टरनेशनल्-इत्यनेन चिह्ननेन वितरणं निर्वक्ष्यति सममेव सोनी वाइल्ड-बन्च् च इत्येताभ्यां यूरोप-खण्डे युगपद् वितरणं करिष्यतः। [५१] अस्य चलच्चित्रस्य विशेषप्रदर्शनं २०२३ तमस्य वर्षस्य मार्चमासस्य प्रथमे दिनाङ्के लण्डन्-नगरस्य बीएफआई-साउथबैङ्क्-इत्यस्मिन् चलचित्र-गृहे आयोजितम्, यत्र शिन्कायः स्वयमेव अस्मिन् कार्यक्रमे उपस्थितः आसीत्। [५२] अस्य चलच्चित्रस्य उत्तर-अमेरिका-प्रथम-प्रदर्शनम् न्यूयॉर्क-अन्तर्राष्ट्रीय-बाल-चलच्चित्र-महोत्सवे मार्च-मासस्य ५ दिनाङ्के अभवत्।[५३] अन्यत् विशेषप्रदर्शनं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के मुम्बई-नगरस्य पीवीआर-सिनेमास्-सिटी-मॉल-इत्यत्र अभवत्, यस्मिन् शिन्कायेन जापानी-भाषायां वितरणस्य तथा च भारते हिन्दी-भाषान्तरणस्य वितरणस्य विमोचन-समारोहे भागं गृहीतवान्। [५४] सः विदेशीयप्रशंसकैः सह वार्ता-हर-संस्थाभिः सह संवादं कृतवान्, प्रश्नोत्तरसत्रे अपि भागं गृहीतवान्। [५५] सः चित्रकथारूपान्तरणस्य चित्रकारेण अमाषीम-देन्किना सह हस्ताक्षरकार्यक्रमे अपि भागं गृहीतवान्। एतत् तस्य द्वितीयं भारतयात्रा आसीत्; सः पूर्वं २०१९ तमे वर्षे स्वस्य चलच्चित्रस्य वातावरण-बाला इत्यस्य प्रथम-प्रदर्शन-काले देशं गतवान्। [५६] [५७]

सुजुमे इत्यस्य सामान्यप्रदर्शनं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १२ दिनाङ्के फ्रान्स्, माल्टा, स्विट्ज़र्ल्याण्ड् इत्येतेषु देशेषु आरब्धम्; अर्जन्टीना, आर्मेनिया, ऑस्ट्रेलिया, अजरबैजान, बोलिविया, ब्राजील, मध्य-अमेरिका-खण्डम्, चिली, डेन्मार्क, इक्वाडोर, जॉर्जिया, जर्मनी, ग्रीस, हङ्गरी, इजरायल, कजाकिस्तान, किर्गिस्तान, मेक्सिको, नीदरलैण्ड्, न्यूजीलैण्ड्, पेरु, स्लोवाकिया इत्येतेषु देशेषु 13 अप्रैल दिनाङ्के। ताजिकिस्तान, तुर्की, उरुग्वे, उज्बेकिस्तान, वेनेजुएला च; आस्ट्रिया, बेल्जियम, कनाडा, एस्टोनिया, जिब्राल्टर, आयर्लैण्ड्, केन्या, लाट्विया, लिथुआनिया, लक्जम्बर्ग्, नॉर्वे, दक्षिण आफ्रिका, स्पेन, स्वीडेन्, यूनाइटेड् किङ्ग्डम्, अमेरिका च इत्येतेषु देशेषु १४ एप्रिल-दिनाङ्के; कोलम्बिया-पुर्तगालयोः २० एप्रिल-दिनाङ्के; बुल्गारिया, फिन्लैण्ड्, पोलैण्ड्, रोमानिया च इत्येतेषु देशेषु एप्रिलमासस्य २१ दिनाङ्के; इटली, कुवैत, कतार, सऊदी अरब, संयुक्त अरब अमीरात् च इत्येतेषु देशेषु एप्रिलमासस्य २७ दिनाङ्के; आइसलैण्ड्देशे एप्रिलमासस्य ३० दिनाङ्के; मे २५ दिनाङ्के क्रोएशिया, सर्बिया, बोस्निया तथा हर्जेगोविना, कोसोवो, उत्तर मेसिडोनिया, अल्बानिया च इत्येतेषु देशेषु; तथा चेका मेडागास्कर च इत्येतेषु देशेषु मे २६ दिनाङ्के। [५८]

ऑस्ट्रेलिया, कनाडा, आयर्लैण्ड्, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिका च इत्येतेषु देशेषु मूल-जापान-भाषायाः संस्करणेन सह आङ्ग्लभाषायाः भाषान्तरणम् प्रदर्शितम्। [५९]

प्रतिग्रहणम्[सम्पादयतु]

चित्र-व्यापारः[सम्पादयतु]

त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे जून्-मासे प्रथम-दिनाङ्क-पर्यन्तं सुज़ुमे-चित्रम् आविश्वं 32.16 कोटि-डालराणि समार्जितवत् यस्य अन्तर्गते अस्ति जापाने अर्जितम् 1479 कोटि-येन्-मुद्राणां धनम्।[६०] सर्वकालिक-धनार्जक-चित्राणां सूच्यां चतुर्थ-स्थानं लब्धवत्।[६१] जापान-देशे विमोचन-दिवसे एव चित्र-व्यापार-सूच्यां प्रथम-स्थानम् अलभत तथा च आईमॅक्स्-प्रदर्शनार्थं पूर्व-क्रयणेन प्रथम-दिन-त्रयस्य क्रयणेन च 188 कोटि-येन्-मुद्राणि अर्जयति स्म।[६२][४०]I वातावरण-बाला इति-चित्रस्य प्रथम-दिन-त्रयस्य व्यापारमपि लङ्घयित्वा प्रथम-दिन-त्रयस्य व्यापारे शिङ्कायस्य सर्वेषु चित्रेषु सर्वोत्तम-व्यापारं कृतं चित्रमिदम्।[६३] जापान-देशे द्वाविंशत्युत्तर-द्वि-सहस्र-तम-वर्षीयं चतुर्थं सर्वाधिकं धनार्जक-चित्रमस्ति।[६४] सार्वकालिकम् अष्टमं सर्वाधिक-धनार्जकम् आनिमे-चित्रम् एवं च सर्वकालिकं चतुर्दशमं सार्वाधिक-धनार्जक-चित्रम्।[६५]

चीनदेशे इदं चलच्चित्रम् 8.227 कोटि-अमेरिकीय-डालराणि प्रथम-दिनदशके अरजयित्वा भवदीय-नाम इति चलच्चित्रस्य व्यापार-स्तरम् अतिक्रम्य देशे अद्यपर्यन्तं प्रदर्शितं सर्वाधिकम् अर्जनम् कृतवत् जापानीय-चलच्चित्रं जातम्। [६६] [६७] त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे एप्रेल्-मासे त्रयोविंशति-दिवस-पर्यन्तं सुज़ुमे-चित्रं चीन-देशे 11.2 कोटि-अमेरिकीय-डालराणि अर्जयति स्म। [६८]

दक्षिणकोरियादेशे सुज़ुमे-चलच्चित्रं विमोचनानन्तरं पञ्चत्रिंशद्-दिवसान् यावत् क्रमशः सर्वाधिक-उपार्जक-चित्रं भूतवत्, केवलं नवोत्तर-द्वि-सहस्र-तमीयस्य वर्षीयस्य अवतार-चित्रस्य मानाङ्कनं न लङ्घयति स्म। [६९] त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे एप्रेल्-मासे त्रयोविंशति-दिवस-पर्यन्तम् इदं चित्रं 3.578 कोटि-डालराणि अर्जयति स्म तथा च 44.8 लक्ष-दर्शकान् आकर्षयति स्म यतः द्वाविंशत्युत्तर-द्वि-सहस्र-तमीयस्य वर्षीयस्य फ़र्स्ट्-स्लाम्-डङ्क्-इति चित्रस्य अर्जनं लङ्घयित्वा अस्मिन् देशे विमोचितेषु जापानीय-चित्रेषु सर्वाधिकं दर्शितम् अभवत्। [७०] [७१]

अमेरिकादेशे रेन्फील्ड्, द-पोप्स्-एक्सोर्सिस्ट्, माफिया-मम्मा स्वीटवाटर च इति चित्रैः सह एतच् चलच्चित्रं प्रदर्शितं यस्य उद्घाटनसप्ताहान्ते सप्तत्युत्तर-एकविंशति-शतेभ्यः चलचित्रगृहेभ्यः 47 लक्षरूप्यकार्जनस्य अनुमानमासीत्। [७२] [७३] प्रथम-दिने 21.5 लक्ष-डालराणि अर्जयति स्म एवं च 6.8 लक्ष-डालराणि गुरुवासरे पूर्वदर्शनेभ्यः। [७४] [७५] इदं चलच्चित्रं प्रारम्भ-दिवसे पञ्चाशल्-लक्ष-डालर्-मुद्राणि समार्जयत् स्वीये उद्घाटनसप्ताहान्त-काले व्यापार-सूच्यां डन्जियन्स्-अण्ड्-ड्रागोन्स्-होनर-अमङ्ग्-तीव्स् इति चित्रस्य पृष्ठतः सप्तमं स्थानं प्राप्नोत्। [७६]

आलोचनात्मक-प्रतिक्रिया[सम्पादयतु]

रॉटन-टोमॅटोस् इति विवेचन-सम्मुच्चय-अन्तर्जालीय-पटले विंशदुत्तर-शतानां विवेचकानां विवेचनेषु षड्नवति-प्रतिशतं सकारात्मकम्, माध्य-अनुपातः 7.8/10 च। "सुज़ुमे-चित्रं शिन्काय-माकोतवां पूर्वकृतीनां गुणवत्ततायाः केवलं किञ्चित् न्यूनं प्राप्नोति किन्तु यदि परिणामः ईदृशः दृश्यरूपेण रोमाञ्चकः भावनात्मकरूपेण प्रभावी च तर्हि दोषान्वेषणं कष्टम्" इति पटलस्य सर्वस्म्मति-लेखने लिखितम्।[७७] मेटक्रिटिक्-इत्यस्मिन् सप्त-विंशति-विवेचनानाम् आधारेण भारित-माध्य-अनुपातः 77/100 यतः सामान्यतः सकारात्मक-विवेचनानि सन्तीति अवगम्यते।[७८] पोस्ट्ट्राक्-इत्यनेन चालितस्य सर्वेक्षणस्य अनुसारेण दर्शकाः चित्राय नवाशीति-प्रतिशतं सकारात्मक-अङ्कः ददाति स्म,  अनुशंसां करोमि इति द्वि-सप्तति-प्रतिशताः सर्वेक्षिताः उक्तवन्तः।[७९]

फ़िल्मार्क्स्-इत्यतस्मिन् जापानीय-विवेचन-पटले सुज़ुमे-चित्रं पञ्चाशीत्युत्तरपञ्चशताधिकषड्सहस्राणाम् उपयोक्तृ-विवेचनानाम् आधारेण 4/5 इति माध्य-अनुपातः प्राप्नोति स्म, प्रथमदिवसीय-सन्तुष्टिक्रमाङ्कन-सूच्यां द्वितीयस्थानम् प्राप्तम्।[६२] द-जापान्-टाइम्स्-इत्यस्य मैट्-श्लेयेन अस्य चलच्चित्रस्य कृते पञ्च-तारेषु चत्वारि ताराणि दत्तानि, तथा च "निर्देशकस्य अद्यापि सर्वाधिकं सन्तोषजनकं कार्यम्" इति उक्तम्। सः चित्रकार्यस्य अनुप्राणनस्य च प्रशंसाम् अकरोत्, तथा च इदमपि कथितवान् यत् यद्यपि संवादस्य कश्चन अंशः "पिष्टोक्तः लज्जाजनकः च" तथापि शिन्कायस्य पूर्व-चित्राणां तुलनया चित्रमिदम् अधिकं प्रौढं। ततः परं श्लेयः अनुभूतवान् यत् चित्रस्य उत्कर्ष-दृश्यं "किञ्चिद् अर्दनम्" एवं च कथितवान् यत् शिन्कायः "संपादयति" वा न वा इति प्रश्नम् आलक्ष्य प्रेक्षकाणां  विभाजनं भवेत्। [८०] रिचर्ड्-आइन्सेन्बेसः आनिमे-न्यूस्-नेट्वर्क-इत्यस्य कृते लिखन् कथायाः, पात्राणां, अनुप्राणनस्य, सङ्गीतस्य च प्रशंसाम् कृत्वा चलच्चित्रस्य कृते 'A' इति अङ्कः प्रदत्तवान्, परन्तु कथानक-संरचना "भवदीय-नाम" इत्यनेन तथा च "वातवरणस्य बाला" इत्यनेन सदृशम् इति अवगतवान् यतः चलच्चित्रम् "अधिकं पूर्वानुमेयम्" अभवत्।आइन्सेन्बेसेन तोक्योनगरे सुजुमीना सम्मुखीकृतस्य प्राणिनः प्रादुर्भावस्य अपि आलोचना कृता अपि च तद्दृश्यस्य वर्णनं कृतं यत् "अन्यथा गुणवत्तापूर्णस्य अनुप्रानानस्य उपरि स्थापितः अल्पगुणवत्तापूर्णः सङ्गणक-जनितः प्रभावः, असमीचिनतया मिश्रितश्च" इति। [८१] द-हिन्दु-इत्यस्य वार्ता-पत्रे गौतमसुन्दरः शिङ्कायस्य "प्रकाशस्य छायायाः च उपरि निपुणतायाः", चरित्रलेखनस्य, हास्यस्य, पुरातन-अनुप्राणित-चलच्चित्र-सन्दर्भाणाम्  अन्तर्गतत्वस्य च प्रशंसाम् अकरोत्, सममेव चित्रमिदं "शब्दोद्यानम् इति चित्रस्य विमल-सौन्दर्यस्य वा भवदीय-नाम-इत्यस्य नाटकीय-तालानां वा" अनुरूपं कर्तुं न शक्नोति इति स्वीकृतवान्। [८२]

प्रशस्तयः[सम्पादयतु]

 
प्रशस्तिः समारोहस्य दिनाङ्कः वर्गः प्रशस्तः परिणामः सन्दर्भः
बर्लिन्-अन्तर्राष्ट्रीय-चित्रोत्सवः फरवरी 25, 2023 सुवर्ण-भल्लूकः सुज़ुमे Nominated [८३]
ब्रसेल्स्-अन्तर्राष्ट्रीय-अद्भुत-चित्रोत्सवः एप्रेल् 23, 2023 रजत-काकलः (अन्तर्राष्ट्रीय-प्रतियोगिता) सुज़ुमे Won[lower-alpha १] [८४]

[८५]
होचि-चित्र-प्रशस्तयः दिसम्बर22, 2022 सर्वोत्तम-अनुप्राणन-चित्रम् सुज़ुमे Nominated [८६]
जापान-अकादमी-चित्र-प्रशस्तिः मार्च्10, 2023 वर्षस्य अनुप्राणनम् सुज़ुमे Nominated [८७]
सङ्गीते सर्वोत्तम-उपलब्धिः जिन्नोचि-काज़ुमः राड्विम्प्सः च Won
मैनिचि-चित्र-प्रशस्तयः फरवरी 14, 2023 सर्वोत्तम-अनुप्राणन-चित्रम् सुज़ुमे Nominated [८८]

[८९]
नोबुरो-ओफ़ुजि-प्रशस्तिः सुज़ुमे Nominated

अनुकूलनानि[सम्पादयतु]

 

उपन्यासः[सम्पादयतु]

शिङ्कायेनन लिखितम् उपन्यासरूपान्तरणं २०२२ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के कादोकावा-बुन्को-चिह्नस्य अन्तर्गतं प्रदर्शितम् । [९०] [९१] उपन्यासस्य एकः भागः २०२२ तमे वर्षे कादोबुन् ग्रीष्मकालीनमेलायां वितरितायां पुस्तिकायां समाविष्टः आसीत्, यत् जूनमासस्य १० दिनाङ्के जापान-पुस्तकालयेषु आयोजितम् आसीत् [९१] बालानां कृते कर्गदावरणस्य संस्करणं, यस्मिन् फुरिगना, चिको-द्वारा आकृष्टानि चित्राणि च योजिताः सन्ति, तत् कादोकावा-ट्सुबासा-बुन्को-इत्यस्य चिह्नस्य अन्तर्गतं १३ अक्टोबर् दिनाङ्के प्रकाशितम्। [९२] उपन्यासस्य २०२२ तमस्य वर्षस्य नवम्बरमासपर्यन्तं ३५०,००० तः अधिकाः प्रतिकृतयः विक्रीताः सन्ति; जापानदेशे तस्य वर्षस्य सर्वाधिकविक्रीतभौतिकलघोपन्यासखण्डः अस्ति । [९३] [९४] २०२३ तमस्य वर्षस्य जनवरीमासे येन्-प्रेस इत्यनेन घोषितं यत् एतत् श्रृङ्खलायाः आङ्ग्लभाषायाः प्रकाशनार्थम् अङ्कीय-मुद्रित-स्वरूपेषु अनुज्ञापत्रं दत्तम्। [९५]

चित्रकथा[सम्पादयतु]

अमाषीमा-देङ्किना चित्रितं चित्रकथारूपान्तरणं कोदान्षायाः मासिक-अपराह्णपत्रिकायां २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के धारावाहिकीकरणं आरब्धम्। [९६] [९७] प्रथमः तङ्कोबोन्-खण्डः २०२३ तमस्य वर्षस्य मार्चमासस्य २३ दिनाङ्के प्रदर्शितः [९८]

सन्दर्भाः[सम्पादयतु]

  1. (in Japanese). Toho Cinemas https://web.archive.org/web/20221007121555/https://hlo.tohotheater.jp/net/movie/TNPI3060J01.do?sakuhin_cd=020944. Archived from the original on October 7, 2022.  Unknown parameter |script-title= ignored (help); Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help); Missing or empty |title= (help)
  2. Mateo, Alex (March 21, 2023). "Makoto Shinkai's Suzume Film Reveals English Dub Cast with Lead Nichole Sakura". Anime News Network. Archived from the original on March 21, 2023. आह्रियत March 21, 2023. 
  3. ३.० ३.१ ३.२ Pineda, Rafael Antonio (July 4, 2022). "Makoto Shinkai's Suzume no Tojimari Anime Film Casts Nanoka Hara as Heroine". Anime News Network. Archived from the original on July 5, 2022. आह्रियत July 4, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "SuzumeRole" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  4. Loo, Egan (September 5, 2022). "SixTONES Idol Hokuto Matsumura Makes Voice-Acting Debut in Makoto Shinkai's Suzume Film". Anime News Network. Archived from the original on October 5, 2022. आह्रियत September 6, 2022. 
  5. ५.० ५.१ ५.२ ५.३ ५.४ ५.५ ५.६ ५.७ Pineda, Rafael Antonio (September 28, 2022). "Makoto Shinkai's Suzume Anime Film Unveils 2nd Trailer, More Cast, Visual". Anime News Network. Archived from the original on October 8, 2022. आह्रियत September 28, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "MoreCast" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  6. ६.० ६.१ ६.२ Mateo, Alex (October 25, 2022). "Makoto Shinkai's Suzume Anime Film Casts Ryunosuke Kamiki". Anime News Network. Archived from the original on November 1, 2022. आह्रियत October 25, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "TomoyaRole" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  7. फलकम्:Ill (in Japanese). Cinema Today Co., Ltd. November 15, 2022 https://web.archive.org/web/20221208143342/https://www.cinematoday.jp/news/N0133587 |archiveurl= missing title (help). Archived from the original on December 8, 2022. आह्रियत December 4, 2022. 
  8. Sekihara, Noriko (November 19, 2022). "Makoto Shinkai's new film Suzume mourns Japan's deserted towns". Nikkei Asia. Archived from the original on December 1, 2022.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  9. फलकम्:Cite magazine
  10. Animate Times (in Japanese). November 12, 2022 https://web.archive.org/web/20221202050637/https://www.animatetimes.com/news/details.php?id=1668074939 |archive-url= missing title (help). Archived from the original on December 2, 2022.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help); Unknown parameter |script-title= ignored (help)
  11. ११.० ११.१ ११.२ Sekihara, Noriko (November 19, 2022). "Makoto Shinkai's new film Suzume mourns Japan's deserted towns". Nikkei Asia. Archived from the original on December 1, 2022. आह्रियत December 1, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "NikkeiInterview" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  12. १२.० १२.१ १२.२ १२.३ १२.४ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; FamitsuInterview इत्यस्य आधारः अज्ञातः
  13. Da-sol, Kim (March 8, 2023). "Suzume director says he was inspired by 2016 drama Guardian: The Lonely and Great God". The Korea Herald. Archived from the original on March 8, 2023. आह्रियत March 8, 2023. 
  14. १४.० १४.१ १४.२ १४.३ Mateo, Alex (December 15, 2021). "Makoto Shinkai Reveals New Anime Film Suzume no Tojimari". Anime News Network. Archived from the original on December 22, 2021. आह्रियत December 16, 2021.  उद्धरणे दोषः : <ref> अमान्य टैग है; "ANN1" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  15. १५.० १५.१ Morrissy, Kim (December 28, 2020). "Makoto Shinkai Talks Demon Slayer, Hints at His Next Work". Anime News Network. Archived from the original on January 24, 2022. आह्रियत April 10, 2022. 
  16. १६.० १६.१ Mateo, Alex (October 21, 2022). "Makoto Shinkai's Suzume Anime Film Completes Production, Gets 12-Minute Preview on October 28". Anime News Network. Archived from the original on October 21, 2022. आह्रियत October 21, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "ANN4" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  17. १७.० १७.१ Baron, Reuben (2023-04-12). "Director Makoto Shinkai On The Anime Artistry Of Suzume - Exclusive Interview". Looper (in en-US). Archived from the original on April 24, 2023. आह्रियत 2023-04-24. 
  18. Cambosa, Teddy (2023-04-23). "Makoto Shinkai: Suzume Originally Intended As a Lesbian Romance". Anime Corner (in en-us). Archived from the original on April 24, 2023. आह्रियत 2023-04-24. 
  19. Komatsu, Mikikazu (July 4, 2022). "18-year-old Actress Nanoka Hara to Voice The Main Heroine of Makoto Shinkai's New Film Suzume no Tojimari". Crunchyroll. Archived from the original on July 5, 2022. आह्रियत July 4, 2022. 
  20. २०.० २०.१ Komatsu, Mikikazu (September 5, 2022). "Idol Group SixTONES Member Hokuto Matsumura Joins Makoto Shinkai's Suzume Anime Film". Crunchyroll. Archived from the original on September 6, 2022. आह्रियत September 6, 2022. 
  21. Mateo, Alex (September 19, 2022). "RADWIMPS, Kazuma Jinnouchi Score Music for Makoto Shinkai's Suzume Anime Film". Anime News Network. Archived from the original on October 6, 2022. आह्रियत September 19, 2022. 
  22. The First Times (in Japanese). September 29, 2022 https://web.archive.org/web/20230322042727/https://www.thefirsttimes.jp/news/0000189155/ |archiveurl= missing title (help). Archived from the original on March 22, 2023. आह्रियत March 21, 2023. 
  23. फलकम्:Ill (in Japanese). Blueprint Co., Ltd. October 3, 2022 https://web.archive.org/web/20221008230338/https://realsound.jp/2022/10/post-1144033.html |archiveurl= missing title (help). Archived from the original on October 8, 2022. आह्रियत October 3, 2022. 
  24. २४.० २४.१ २४.२ Loo, Egan (April 8, 2022). "Makoto Shinkai Unveils New Anime Film Suzume no Tojimari[[:फलकम्:']]s Heroine, November 11 Opening". Anime News Network. Archived from the original on April 11, 2022. आह्रियत April 8, 2022.  Wikilink embedded in URL title (help)
  25. Hodgkins, Crystalyn (April 10, 2022). "Makoto Shinkai's New Anime Film Suzume no Tojimari Previewed in Teaser Video". Anime News Network. Archived from the original on April 10, 2022. आह्रियत April 10, 2022. 
  26. Loo, Egan (July 14, 2022). "Makoto Shinkai's Suzume no Tojimari Anime Film Posts English-Subtitled Trailer". Anime News Network. Archived from the original on July 14, 2022. आह्रियत July 15, 2022. 
  27. Natalie (in Japanese). Natasha, Inc. October 21, 2022 https://web.archive.org/web/20221021000524/https://natalie.mu/eiga/news/498344 |archiveurl= missing title (help). Archived from the original on October 21, 2022. आह्रियत October 21, 2022. 
  28. Morrissy, Kim (October 25, 2022). "Makoto Shinkai's Suzume Anime Film Warns Audiences of Realistic Quake Alarm Scene". Anime News Network. Archived from the original on November 10, 2022. आह्रियत November 10, 2022. 
  29. २९.० २९.१ Hodgkins, Crystalyn (October 28, 2022). "Makoto Shinkai's Suzume Film Gets Midnight Screenings, Bonus Booklet for Filmgoers". Anime News Network. Archived from the original on October 28, 2022. आह्रियत October 28, 2022. 
  30. Natalie (in Japanese). Natasha, Inc. November 28, 2022 https://web.archive.org/web/20221212054718/https://natalie.mu/comic/news/502995 |archiveurl= missing title (help). Archived from the original on December 12, 2022. आह्रियत December 12, 2022. 
  31. Natalie (in Japanese). Natasha, Inc. December 12, 2022 https://web.archive.org/web/20221212050248/https://natalie.mu/comic/news/504699 |archiveurl= missing title (help). Archived from the original on December 12, 2022. आह्रियत December 12, 2022. 
  32. Natalie (in Japanese). Natasha, Inc. January 19, 2023 https://web.archive.org/web/20230119025847/https://natalie.mu/comic/news/509436 |archiveurl= missing title (help). Archived from the original on January 19, 2023. आह्रियत January 19, 2023. 
  33. Morrissy, Kim (November 1, 2022). "McDonald's Japan Happy Meals Bundle Spinoff Picture Book for Makoto Shinkai's Suzume Film". Anime News Network. Archived from the original on November 4, 2022. आह्रियत November 4, 2022. 
  34. Misawa Homes (in Japanese). September 30, 2022 https://web.archive.org/web/20221111085641/https://www.misawa.co.jp/corporate/news_release/2022/0930_2/ |archiveurl= missing title (help). Archived from the original on November 11, 2022. आह्रियत November 11, 2022. 
  35. Mantan Web (in Japanese). Mantan Co., Ltd. November 2, 2022 https://web.archive.org/web/20221102035829/https://mantan-web.jp/article/20221102dog00m200019000c.html |archiveurl= missing title (help). Archived from the original on November 2, 2022. आह्रियत November 2, 2022. 
  36. Komatsu, Mikikazu (October 27, 2022). "Makoto Shinkai's New Film Suzume Posts Collaboration CM with Mobile Phone Brand au". Crunchyroll. Archived from the original on October 28, 2022. आह्रियत October 28, 2022. 
  37. Mantan Web (in Japanese). Mantan Co., Ltd. November 2, 2022 https://web.archive.org/web/20221102020859/https://mantan-web.jp/article/20221102dog00m200013000c.html |archiveurl= missing title (help). Archived from the original on November 2, 2022. आह्रियत November 2, 2022. 
  38. Oricon (in Japanese). November 9, 2022 https://web.archive.org/web/20221110060137/https://www.oricon.co.jp/news/2256288/full/ |archiveurl= missing title (help). Archived from the original on November 10, 2022. आह्रियत November 9, 2022. 
  39. ३९.० ३९.१ Pineda, Rafael Antonio (September 6, 2022). "Suzume, 3 More Makoto Shinkai Films Get IMAX Screenings in Japan". Anime News Network. Archived from the original on October 1, 2022. आह्रियत September 6, 2022. 
  40. ४०.० ४०.१ Eiga.com (in Japanese). Kakaku.com. November 14, 2022 https://web.archive.org/web/20221114060641/https://eiga.com/news/20221114/12/ |archiveurl= missing title (help). Archived from the original on November 14, 2022. आह्रियत November 14, 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; "theaters" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  41. "Suzume". Berlin International Film Festival. Archived from the original on February 22, 2023. आह्रियत February 22, 2023. 
  42. Hazra, Adriana (January 23, 2023). "73rd Berlin International Film Festival Hosts International Premiere of Makoto Shinkai's Suzume Film". Anime News Network. Archived from the original on January 23, 2023. आह्रियत January 23, 2023. 
  43. Pineda, Rafael Antonio (February 13, 2023). "Makoto Shinkai's Suzume Film Opens in Hong Kong, Taiwan on March 2". Anime News Network. Archived from the original on February 14, 2023. आह्रियत February 13, 2023. 
  44. Harding, Daryl (March 20, 2023). "Makoto Shinkai's Suzume Anime Film Has Sold Over 2 Million Tickets Outside Japan". Crunchyroll. Archived from the original on April 1, 2023. आह्रियत April 1, 2023. 
  45. ४५.० ४५.१ ४५.२ Abanes, Mariel (February 21, 2023). "Suzume no Tojimari to premiere in Southeast Asia this March". NME. Archived from the original on February 22, 2023. आह्रियत February 22, 2023. 
  46. IT Chosun (in Korean). The Chosun Ilbo. December 7, 2022 https://web.archive.org/web/20221209144942/https://it.chosun.com/site/data/html_dir/2022/12/07/2022120701198.html |archiveurl= missing title (help). Archived from the original on December 9, 2022. आह्रियत December 9, 2022. 
  47. Pineda, Rafael Antonio (February 21, 2023). "Makoto Shinkai's Suzume Film Opens in Vietnam on March 10". Anime News Network. Archived from the original on February 21, 2023. आह्रियत February 21, 2023. 
  48. (in Chinese). Sina Corporation. February 12, 2023 https://web.archive.org/web/20230214031619/https://k.sina.com.cn/article_2611607127_9ba9f65702001ccsw.html. Archived from the original on February 14, 2023. आह्रियत February 13, 2023.  Missing or empty |title= (help)
  49. Sorrawit (March 13, 2023). The Thaiger (in Thai) https://web.archive.org/web/20230326225523/https://thethaiger.com/th/news/796374/ |archiveurl= missing title (help). Archived from the original on March 26, 2023. आह्रियत March 26, 2023. 
  50. Sayyed, Rayan (February 7, 2023). "Suzume Releasing in Indian Cinemas This April". IGN India. Archived from the original on February 7, 2023. आह्रियत February 7, 2023. 
  51. Goodfellow, Melanie (May 19, 2022). "Crunchyroll teams with Sony, Wild Bunch on new Makoto Shinkai film (exclusive)". Screen Daily. Archived from the original on May 21, 2022. आह्रियत May 19, 2022. 
  52. Cardine, Kyle (February 14, 2023). "Makoto Shinkai to Attend Special UK Screening of Suzume on March 1 [UPDATED]". Crunchyroll. Archived from the original on February 22, 2023. आह्रियत February 22, 2023. 
  53. Davidson, Danica (February 22, 2023). "Suzume Coming to New York International Children's Film Festival Next Month". Otaku USA. Archived from the original on March 9, 2023. आह्रियत March 9, 2023. 
  54. April 11, Rayan Sayyed Posted; 2023; P.m, 1:55 (2023-04-11). "Suzume: Makoto Shinkai to Attend Premiere of the Anime Film in Mumbai". IGN India (in en-in). Archived from the original on April 21, 2023. आह्रियत 2023-04-21. 
  55. "https://twitter.com/shinkaimakoto/status/1649083983819583488". Twitter (in English). Archived from the original on April 25, 2023. आह्रियत 2023-04-21. 
  56. Bureau, Adgully. "Japanese Film Festival 2019 launches with the India Premiere of 'Weathering with You'". www.adgully.com (in en-US). Archived from the original on April 21, 2023. आह्रियत 2023-04-21. 
  57. "https://twitter.com/shinkaimakoto/status/1648666859775086592". Twitter (in English). Archived from the original on April 25, 2023. आह्रियत 2023-04-21. 
  58. Luster, Joseph (December 6, 2022). "Crunchyroll Reveals Global Theatrical Dates for Makoto Shinkai's Suzume Anime Film [UPDATED 5/15]". Crunchyroll. आह्रियत May 21, 2023. 
  59. Grobar, Matt (March 21, 2023). "Superstore[[:फलकम्:']]s Nichole Sakura To Lead English-Language Voice Cast Of Crunchyroll's Suzume". Deadline Hollywood. Archived from the original on March 21, 2023. आह्रियत March 21, 2023.  Wikilink embedded in URL title (help)
  60. (in Japanese). फलकम्:Ill https://web.archive.org/web/20230524031711/http://www.kogyotsushin.com/archives/alltime/. Archived from the original on May 24, 2023. आह्रियत May 24, 2023.  Missing or empty |title= (help)
  61. Harding, Daryl (April 10, 2023). "Suzume Sails Past One Piece Film Red to Be 4th Highest-Grossing Anime Film of All Time Worldwide". Crunchyroll. Archived from the original on April 20, 2023. आह्रियत April 23, 2023. 
  62. ६२.० ६२.१ Komatsu, Mikikazu (November 14, 2022). "Japan Box Office: Makoto Shinkai's Suzume Beats Black Panther Sequel in Its Opening Weekend". Crunchyroll. Archived from the original on November 15, 2022. आह्रियत November 14, 2022. 
  63. Pineda, Rafael Antonio (November 14, 2022). "Makoto Shinkai's Suzume Anime Film Earns 1.88 Billion Yen in 1st 3 Days". Anime News Network. Archived from the original on November 14, 2022. आह्रियत November 14, 2022. 
  64. Harding, Daryl (December 30, 2022). "Anime Films Bring in the Box Office Money in Japan Making Up Four of the Top Five Movies of the Year". Crunchyroll. Archived from the original on January 12, 2023. आह्रियत January 12, 2023. 
  65. Pineda, Rafael Antonio (March 28, 2023). "Suzume Film Surpasses Weathering With You[[:फलकम्:']]s Earnings". Anime News Network. Archived from the original on March 28, 2023. आह्रियत March 28, 2023.  Wikilink embedded in URL title (help)
  66. "Suzume Becomes Highest-Grossing Japanese Film in China". Jiji Press. April 4, 2023. Archived from the original on April 4, 2023. आह्रियत April 4, 2023. 
  67. Tatna, Meher (April 3, 2023). "China Box Office April 2, 2023". Hollywood Foreign Press Association. Archived from the original on April 4, 2023. आह्रियत April 4, 2023. 
  68. Frater, Patrick (April 23, 2023). "China Box Office: The First Slam Dunk Scores $55 Million in Four-Day Opening Period". Variety. Archived from the original on April 24, 2023. आह्रियत April 24, 2023. 
  69. Kim, Ji-hye (April 12, 2023). (in Korean). Seoul Broadcasting System https://web.archive.org/web/20230413132254/https://ent.sbs.co.kr/news/article.do?article_id=E10010269000. Archived from the original on April 13, 2023. आह्रियत April 15, 2023.  Missing or empty |title= (help)
  70. Lee, Bo-ram (April 15, 2023). JoongAng Ilbo (in Korean) https://web.archive.org/web/20230415113021/https://www.joongang.co.kr/article/25155326#home |archiveurl= missing title (help). Archived from the original on April 15, 2023. आह्रियत April 15, 2023. 
  71. Pineda, Rafael Antonio (April 15, 2023). "Suzume Becomes Highest-Selling Anime Film of All Time in China, Korea". Anime News Network. Archived from the original on April 15, 2023. आह्रियत April 15, 2023. 
  72. Robbins, Shawn (April 12, 2023). "Weekend Box Office Forecast: Super Mario Bros. Chases More Animation History in 2nd Frame as Renfield, The Pope's Exorcist, and Suzume Debut". Boxoffice Pro. Archived from the original on April 12, 2023. आह्रियत April 13, 2023. 
  73. Murphy, J. Kim (April 15, 2023). "Box Office: The Super Mario Bros. Movie Keeps Winning With Impressive 45% Projected Drop". Variety. Archived from the original on April 17, 2023. आह्रियत April 17, 2023. 
  74. Mateo, Alex (April 14, 2023). "Suzume Earns US$680,000 at N. American Box Office from Preview Screenings". Anime News Network. Archived from the original on April 15, 2023. आह्रियत April 15, 2023. 
  75. Hodgkins, Crystalyn (April 16, 2023). "Suzume Anime Film Earns US$2.15 Million on Friday in U.S.". Anime News Network. Archived from the original on April 17, 2023. आह्रियत April 17, 2023. 
  76. "Weekend Domestic Chart for April 14, 2023". The Numbers. Nash Information Services, LLC. Archived from the original on April 17, 2023. आह्रियत April 17, 2023. 
  77. "Suzume". Rotten Tomatoes. Fandango Media. Archived from the original on May 16, 2023. आह्रियत May 16, 2023. 
  78. "Suzume". Metacritic. Fandom, Inc. Archived from the original on May 14, 2023. आह्रियत May 14, 2023. 
  79. D'Alessandro, Anthony (April 15, 2023). "Super Mario Bros Now At $87M: Best Second Weekend Ever For Animated Movie & Illumination – Saturday PM Box Office". Deadline Hollywood. Archived from the original on April 16, 2023. आह्रियत April 17, 2023. 
  80. Schley, Matt (November 10, 2022). "Suzume: Makoto Shinkai reigns supreme as master of visuals". The Japan Times. Archived from the original on November 24, 2022. आह्रियत November 23, 2022. 
  81. Eisenbeis, Richard (November 16, 2022). "Suzume no Tojimari - Review". Anime News Network. Archived from the original on November 18, 2022. आह्रियत November 23, 2022. 
  82. Sundar, Gautam (April 21, 2023). "Makoto Shinkai explores love and loss in breathless road trip anime". The Hindu. आह्रियत May 9, 2023. 
  83. Vivarelli, Nick; Ramachandran, Naman (January 23, 2023). "Berlin Competition Lineup Unveiled: Sean Penn, Matt Johnson, Hong Sangsoo, Celine Song Films Head to Festival". Variety. Archived from the original on January 23, 2023. आह्रियत February 28, 2023. 
  84. "Le film australien "Talk to me" récompensé du Corbeau d’or lors de la 41e édition du BIFFF". RTBF (in French). April 23, 2023. Archived from the original on April 23, 2023. आह्रियत May 12, 2023. 
  85. Engelen, Aurore (April 24, 2023). "Halfway Home bags the Silver Méliès at the BIFFF". Cineuropa. Archived from the original on April 24, 2023. आह्रियत May 12, 2023. 
  86. PR Times (in Japanese). November 11, 2022 https://web.archive.org/web/20221111060039/https://prtimes.jp/main/html/rd/p/000000249.000071317.html |archiveurl= missing title (help). Archived from the original on November 11, 2022. आह्रियत November 14, 2022. 
  87. Mateo, Alex (March 10, 2023). "The First Slam Dunk Film Wins Japan Academy Film Prizes' Animation of the Year". Anime News Network. Archived from the original on March 10, 2023. आह्रियत March 10, 2023. 
  88. Sports Nippon (in Japanese). December 21, 2022 https://web.archive.org/web/20221221001708/https://www.sponichi.co.jp/entertainment/news/2022/12/21/kiji/20221220s00041000513000c.html |archiveurl= missing title (help). Archived from the original on December 21, 2022. आह्रियत December 21, 2022. 
  89. Oricon (in Japanese). January 19, 2023 https://web.archive.org/web/20230118203951/https://www.oricon.co.jp/news/2264584/full/ |archiveurl= missing title (help). Archived from the original on January 18, 2023. आह्रियत January 19, 2023. 
  90. Pineda, Rafael Antonio (May 17, 2022). "Makoto Shinkai's Suzume no Tojimari Film Also Gets Novelization". Anime News Network. Archived from the original on May 17, 2022. आह्रियत May 17, 2022. 
  91. ९१.० ९१.१ Eiga.com (in Japanese). Kakaku.com. May 19, 2022 https://web.archive.org/web/20220906014716/https://eiga.com/news/20220519/5/ |archiveurl= missing title (help). Archived from the original on September 6, 2022. आह्रियत September 6, 2022. 
  92. Anime! Anime! (in Japanese). October 13, 2022 https://web.archive.org/web/20230322042728/https://animeanime.jp/article/2022/10/13/72751.html |archiveurl= missing title (help). Archived from the original on March 22, 2023. आह्रियत March 21, 2023. 
  93. Harding, Daryl (November 8, 2022). "Makoto Shinkai's Suzume Novel Surpasses 350,000 Copies Sold Ahead of Anime Film's Release This Weekend". Crunchyroll. Archived from the original on November 9, 2022. आह्रियत November 9, 2022. 
  94. Loo, Egan (December 1, 2022). "Top-Selling Light Novels in Japan by Volume: 2022". Anime News Network. Archived from the original on December 2, 2022. आह्रियत December 1, 2022. 
  95. Mateo, Alex (January 13, 2023). "Yen Press Licenses Suzume, Konosuba: Fantastic Days Novels, The Devil Is a Part-Timer! Anthology Manga, More". Anime News Network. Archived from the original on January 13, 2023. आह्रियत January 13, 2023. 
  96. Hazra, Adriana (September 23, 2022). "Makoto Shinkai's Suzume Anime Movie Gets Manga Adaptation". Anime News Network. Archived from the original on September 23, 2022. आह्रियत September 23, 2022. 
  97. Natalie (in Japanese). Natasha, Inc. October 25, 2022 https://web.archive.org/web/20221106133131/https://natalie.mu/comic/news/498858 |archiveurl= missing title (help). Archived from the original on November 6, 2022. आह्रियत November 9, 2022. 
  98. Natalie (in Japanese). Natasha, Inc. March 23, 2023 https://web.archive.org/web/20230329212906/https://natalie.mu/comic/news/517729 |archiveurl= missing title (help). Archived from the original on March 29, 2023. आह्रियत April 3, 2023. 


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=सुज़ुमे&oldid=479572" इत्यस्माद् प्रतिप्राप्तम्