सुनकोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
The Friendship Bridge connecting China with Nepal

सुनकाेशी

नेपाली तथा हिन्दी भाषायाम् सुनकाेशी नदी, संस्कृत भाषायाम् स्वर्णकाैशिकी नदी, अाङ्गलभाषायाम् sʊnkɘʊsi river नेपालदेशस्य सप्तकाैशिकीषु अन्यतमा वतर्ते ।

उद्भवम[सम्पादयतु]

चिनदेशस्य त्रिविष्टप (तिब्बत)प्रदेशम् अस्या उद्गमस्थलम् । दाेलालघट्ट नामस्थाने स्वर्णकाैशिक्याःसह इन्द्रावत्याः समागमम्भवति । ततः त्रिवेणीघट्टं प्राप्य एषा नदी अरुणं तामरं च मिलति । तस्मादेव स्थानात् सप्तकाैशिकीति कथ्यते ।

महत्त्वम्[सम्पादयतु]

जलसम्पदा[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

अत्रापि दृश्याताम्[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुनकोशी&oldid=372487" इत्यस्माद् प्रतिप्राप्तम्