सामग्री पर जाएँ

सुनकोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
The Friendship Bridge connecting China with Nepal

सुनकाेशी

नेपाली तथा हिन्दी भाषायाम् सुनकाेशी नदी, संस्कृत भाषायाम् स्वर्णकाैशिकी नदी, अाङ्गलभाषायाम् sʊnkɘʊsi river नेपालदेशस्य सप्तकाैशिकीषु अन्यतमा वतर्ते ।

उद्भवम

[सम्पादयतु]

चिनदेशस्य त्रिविष्टप (तिब्बत)प्रदेशम् अस्या उद्गमस्थलम् । दाेलालघट्ट नामस्थाने स्वर्णकाैशिक्याःसह इन्द्रावत्याः समागमम्भवति । ततः त्रिवेणीघट्टं प्राप्य एषा नदी अरुणं तामरं च मिलति । तस्मादेव स्थानात् सप्तकाैशिकीति कथ्यते ।

महत्त्वम्

[सम्पादयतु]

जलसम्पदा

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]

अत्रापि दृश्याताम्

[सम्पादयतु]

बाह्यसम्पर्कतन्तु

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सुनकोशी&oldid=372487" इत्यस्माद् प्रतिप्राप्तम्