सुभाषकाकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुभाषकाकः (१९४७ - ) भारतीय- अमेरिकी कविः, शास्त्रज्ञः वैज्ञानिकः च। सः कश्मीरे श्रीनगरे पण्डितपरिवारे जातः । वैदिकविज्ञानस्य आधुनिकविज्ञानस्य च सम्बन्धानाम् विशदीकरणे तस्य महान परिश्रमः अस्ति । प्राचीनभारतस्य विषये तदीयाः त्रिशताधिकाः संशोधनलेखाः १५ ग्रन्थाः च नूतनां क्रान्तिमेव उत्पादयन्तः सन्ति । अमेरिकादेशेषु प्रतिष्ठितपदेषु स्थित्वा विश्वविख्यातिं प्राप्तवान् अस्ति एषः।[१] तस्य अनेकाः अभिरुचयः आसक्तिविषयाः च सन्ति - इतिहासः, भौतिकी, सङ्गणकशास्त्रं, भाषाशास्त्रं, कविता इत्यादयः।[२]

संदर्भाः[सम्पादयतु]

  1. हिन्दु समाचारपत्र साक्षात्कार
  2. "संग्रह प्रतिलिपि". Archived from the original on 2015-01-18. आह्रियत 2013-11-01. 

ग्रन्थाः[सम्पादयतु]

कविता[सम्पादयतु]

अन्य ग्रन्थाः[सम्पादयतु]

  • The Nature of Physical Reality भौतिक तथ्यता स्वरूपम् (1986)
  • Patanjali and Cognitive Science पतञ्जलिः एवं प्रज्ञान शास्त्रम् (1987)
  • India at Century's End भारतम् शताब्दी अन्तेषु(1994)
  • enःIn Search of the Cradle of Civilization सभ्यतास्रोतस्य-अन्वेषणम्(1995, 2001)
  • enःThe Astronomical Code of the Rigveda ऋग्वेदस्य कूट-ज्योतिषम् (2000)
  • Computing Science in Ancient India प्राचीनभारतस्य संगणन शास्त्रम् (2001)
  • The Wishing Treeः The Presence and Promise of India कल्पतरु (2001)
  • The Gods Within आन्तरिक-देवाः(2002)
  • The Asvamedha अश्वमेधम् (2002)
  • enःThe Architecture of Knowledge तत्त्व-वास्तुशास्त्रम् (2004)

बाह्यग्रन्थाः[सम्पादयतु]

"

"https://sa.wikipedia.org/w/index.php?title=सुभाषकाकः&oldid=481096" इत्यस्माद् प्रतिप्राप्तम्