सुलताना रसीया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रसीया अल दीन, सिंहासन नाम जलालत उद् दीन रसीया माम्लूक् राजवम्शस्य काचित् राज्ञी आसीत । एषा बुदाउने जता । एषा दिल्ल्याः सिंहासने १२३६ ख्रिष्टाव्दात् १२४० ख्रिष्टाव्दकालं पर्यन्तं अधिष्ठितासीत । तदानीन्तन् काले मुस्लिम् राजपुत्रीणामनुरूपं सैन्यं नेतुम् रज्यपातुम् च शिक्षितासीत् । एषा दिल्ल्याः सिंहासानस्य एकमात्रा राज्ञी असीत । एषा अस्वीकरोत "सुलतना" सम्बोधनं यद् अनेन सुलतानस्य पत्नी प्रेमिका च विज्ञायते । एषा केवलं "सुलतान" इति सम्बोधने उत्तर ददात् । एषा महाराज्ञी भवितुमर्हासीत् असीत इति प्रजाजनाभिमतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुलताना_रसीया&oldid=409848" इत्यस्माद् प्रतिप्राप्तम्