सुवर्णमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुवर्णमन्दिर इत्यस्मात् पुनर्निर्दिष्टम्)

सिक्खसम्प्रदायस्य प्रमुखधर्मकेन्द्रम् । स्वर्णमन्दिरं सर्वेषां जनानां, सर्वेषां वर्गानां, सर्वेषां विश्वासानां च कृते मुक्तं पूजागृहम् अस्ति । अस्य चतुर्द्वारयोजना, कुण्डस्य परितः प्रदक्षिमार्गः च अस्ति । गुरुद्वारस्य चत्वारि प्रवेशद्वाराः सिक्ख-धर्मस्य समानतायाः विश्वासस्य, सर्वेषां जनानां स्वपवित्रस्थाने स्वागतं भवति इति सिक्ख-मतस्य च प्रतीकं भवति । अयं परिसरः अभयारण्यस्य, कुण्डस्य च परितः भवनानां सङ्ग्रहः अस्ति । तेषु एकं सिक्खधर्मस्य धार्मिकाधिकारस्य मुख्यकेन्द्रं अकाल तख्त इति । अतिरिक्तभवनेषु घड़ीगोपुरं, गुरद्वारासमितेः कार्यालयानि, संग्रहालयः, लङ्गरः च – निःशुल्कं सिक्खसमुदायेन चालितं पाकशाला च अस्ति यत् सर्वेभ्यः आगन्तुकेभ्यः भेदभावं विना शाकाहारीभोजनं प्रदाति। प्रतिदिनं १५०,००० तः अधिकाः जनाः पूजार्थं पवित्रं तीर्थं गच्छन्ति । गुरद्वारासङ्कुलं यूनेस्को-विश्वधरोहरस्थलरूपेण नामाङ्कितं, तस्य आवेदनं यूनेस्को-संस्थायाः अस्थायीसूचौ लम्बितम् अस्ति ।

सन्दर्भः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुवर्णमन्दिरम्&oldid=479219" इत्यस्माद् प्रतिप्राप्तम्