सामग्री पर जाएँ

सूरह अल-मुल्क

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सूरह अल-मुल्क १–३० कुरानस्य सर्वाधिकं प्रियं, कण्ठस्थं कर्तुं सुलभं च सूरा अस्ति । मुल्क् सूरहः कुरान्-ग्रन्थे ६७ तमे सूरहः इति अपि प्रसिद्धः अस्ति । अस्य सूरस्य मुख्यः अर्थः “आधिपत्यम्” अस्ति, मुल्कशब्दस्य अर्थः “राजपदाः” इति । इस्लामस्य आरम्भिकेषु वर्षेषु मक्कानगरे मुहम्मद-स.अ.व. अस्य २ रुकुः ३० अय्यत् (श्लोकाः) च सन्ति । सूरह अल मुल्क मुख्यतया त्रयः विभागाः विभक्ताः सन्ति, यथा अल्लाहस्य स्वभावः, ब्रह्माण्डस्य सृष्टिः, न्यायदिवसः च । प्रत्येकं खण्डे भिन्नः पक्षः अर्थः च वर्णितः अस्ति । सूरहमुल्कस्य विषयः अस्ति : १.

“कोऽपि व्यक्तिः अन्यस्य उपरि स्वस्य इच्छां आरोपयितुं न शक्नोति, सर्वशक्तिमान् अल्लाहः च समग्रस्य जगतः स्वामी अस्ति, तस्य सर्वस्य नियन्त्रणं च अस्ति।”

"https://sa.wikipedia.org/w/index.php?title=सूरह_अल-मुल्क&oldid=486601" इत्यस्माद् प्रतिप्राप्तम्