सूसन् हेवर्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सूसन् हेवर्ड्
1940 दशके सूसन् हेवर्ड् चित्रम्
जन्म Edythe Marrener
(१९१७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-३०)३०, १९१७
Brooklyn नगरे, New York राज्ये, अमेरिकादेशे
मृत्युः १४, १९७५(१९७५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१४) (आयुः ५७)
हालिवुड्नगरे, California राज्ये, अमेरिकादेशे
मृत्योः कारणम् मस्तिष्कार्बुदरोगद्वारा
शान्तिस्थानम् Our Lady of Perpetual Help Cemetery (Carrollton नगरे, Georgia राज्ये)
देशीयता अमेरिकानागरिका
शिक्षणम् Public School 181
शिक्षणस्य स्थितिः Prospect Heights High School, Erasmus Hall High School Edit this on Wikidata
वृत्तिः अभिनेत्री गायिका च
सक्रियतायाः वर्षाणि 1937–1972
धर्मः कथोलिक् धर्मः
भार्या(ः) Jess barker( विवाहितः 1944-1954 काले )
Floyd Eaton Chalkley (विवाहितः 1957-1966 काले)
अपत्यानि टिमथिः ग्रेगरिः च
जालस्थानम् http://www.susanhayward.com Edit this on Wikidata

सूसन्-हेवर्ड् अभिनेत्री आसीत्।[१]

सा न्युयोर्क्नगरे विज्ञापनेषु रूपदर्शिनी भूत्वा, हालिवुड्नगरं प्रति १९३७ वर्षे अभिनेत्री भवितुम् अगच्छत्। तत् पश्चात् विविधेषु चित्रेषु लघुपात्राणि निरवहत्।

१९४० दशकान्ते स्वीय-चित्रेषु महत्वपूर्णानि पात्राणि सा अवहत्। स्मॅश-अप, द स्टोरी ऑफ अ वूमन (१९४७), मय फूलिष्  हार्ट् (१९४९), विथ् अ सॉन्ग् इन् मय हार्ट्(१९५२), ऐल्ल् क्रय् टोमॉरव् (१९५५) च इत्येतेषु चलचित्रेषु स्वीय-अभिनयानां कृते आस्कर्-प्रशस्तेः कृते तस्य नामाङ्कनं जातम् एवं च आई वॉन्ट् टु लिव्! (१९५८) इत्यस्मिन् चलचित्रे बार्बरा-ग्राहम्-नाम्ना मरणदण्डितयाः पात्रनिर्वहनेन आस्कर् पुरस्कारम् सूसन् हेवर्ड् संपादितवति।

सूसन्हेवर्डा द्वितीयविवाहम् कृत्वा अमेरिकादेशस्य जार्जिया-राज्ये वसितुम् अगच्छत्। तदनन्तरम् अल्पे-सङ्ख्याकेषु चलचित्रेषु अभिनयम् १९७२ वर्षपर्यन्तं कृतवति। १९७५ वर्षे मस्तिष्कार्बुदरोगकारणात् दिवङ्गताभवत्।

बाल्यम्[सम्पादयतु]

सूसन्हेवर्डाख्यायाः जन्मनाम ईडिथ्-म्यरिनर् आसीत्, ब्रूक्लिन्-नगरे जाता, यलन्-वाल्टर् पितरयोः तृतीयम् अपत्यम्। केट्-हरिगन्-नाम्ना पितामही अयर्लेण्ड्देशे कौर्कनगरवासीनी।[२] मातुः पितरः स्वीडन्देशवासिनः। अग्रजस्वसा फ़्लोरन्स् एवं च वाल्टर् अग्रजभ्राता।[३]

सूसन्हेवर्डाख्यायाः शिक्षा पब्लिक्-स्कूल्-181 इत्यत्र तथा च प्रॉस्पेक्ट्-हैट्स्-है-स्कूल्-विद्यालये जुन्-1935-दिनाङ्के उत्तीर्णा।[४] “एरास्मस्-हाल्-है-स्कूल्” अपि पाठशालयाः १९३०दशकस्य पूर्वविद्यार्थीज्ञापके सूसन्हेवर्डायाः नाम आसीत्। द-गर्ल्स्-कमर्शल्-है-स्कूल्-विद्यालये विविधानि नाटकानि कृतवति, स्वकक्षस्य उत्तमनटी इति उपाधिना पुरस्कारिता।

वृत्तिः[सम्पादयतु]

हेवर्डाख्यायाः प्रथमा वृत्तिः भावचित्रेषु रूपदर्शिनी अस्ति, तदनन्तरम् “गॉन-वित्-द-विन्ड्” इत्यस्मिन् चलचित्रे स्कार्लटोहाराख्यायाः पात्रम् संपादयितुम् १९३७ वर्षे हालिवुड्नगरम् गतवती।

परन्तु हेवर्ड् स्कार्लटोहाराख्यायाः पात्रम् प्राप्तुम् अशक्ता, एवमपि हेवर्ड् लघुपात्राणि अप्राप्नोत्। “बो-जेस्ट् (१९३९ film)” इति चलचित्रे तस्याः प्रथमा महत्वपूर्णा भूमिका आसीत्। द्वितीयविश्वयुद्धकाले जॉन्-वेन्-अभिनेत्रा सह “रिप्-द-वैल्ड्-विन्ड्” “द-फ़ैटीङ्ग्-सीबीस्” चलनचित्रयोः नटितवती। “द-हेरि-एप्”' नाटकस्य चलचित्रस्वरूपे अपि नटितवती। युद्धानन्तरम् वाल्टर्-वाग्नर् नाम्ना निर्मात्रा सह प्रसंवेदने हस्ताक्षरम् अकरोत् येन हेवर्ड् प्रतिसंवत्सरे $१००,००० राशिम् सम्पादयति स्म। [५] प्रसंवेदनानुसारे “कान्योन्-पसेज् (१९४६)” प्रथमचित्रम् अभवत्। १९४७ तमे संवत्सरे स्मॅष्-अप् द-स्टोरी-ऑफ़्-अ-वुमन् इति प्रसंवेदनानुसारे द्वितीयचलचित्रे मद्यासक्तायाः गायिकयाः पात्रस्य अभिनयेन सा प्रथमावसरे आस्कर्-प्रशस्त्यै नामाङ्कनं जातम्।

“टॅप्-रूट्स् (१९४८)”, “मै-फ़ूलिष्-हार्ट् (१९४९)”, “डेविड्-ऍण्ड्-बेत्षीबा (१९५१)”, “वित्-अ-सॉन्ग्-इन्-मै-हार्ट् (१९५२)” इत्यादिषु चलनचित्रेषु मुख्यपात्रेषु नटितवती।

१९५०दशके हेवर्ड् “द-प्रेसिडेण्ट्स्-लेडी (१९५३)” अमेरिका-देशस्य पूर्वराष्ट्रपतेः आन्द्रुजैक्सनस्य विषादमानसायाः पत्न्याः पात्रे नटितवती, “ऐल्ल् क्रय् टोमॉररव् (१९५५)” इति चित्रे लिलियन्-रोत्-नाम्ना मद्यासक्तायाः गायिकायाः पात्रे नटितवती येन सा कान्-प्रशस्तिं लब्धवती, “आई वॉन्ट् टु लिव्!!' (१९५८)” चित्रे बार्बरा-ग्रहम्-नाम्ना हन्तकायाः पात्रे नटितवती येन आस्कर्प्रशस्तिम् लब्धवती।

१९५९ वर्षे “वुमन्-अब्सेस्ड्” चित्रे, १९५६ वर्षे जॉन्-वेन्-नटेन सह “द-कोन्करर्” चित्रे मुख्यपात्रे नटितवती।

स्मॅष्-अप् (१९४७) चित्रे

हेवर्डाख्यायाः गीतस्वरः असमीचीनः आसीत्, एवमपि अनेकेषु चित्रेषु गायिकाभूमिकाः निरूढवती। ऐल्ल् क्रय् टोमॉरव्, चित्रे गूढगायिका उपस्थिता तथापि हेवर्ड् स्वयं गीतवती। “वित्-अ-सॉन्ग्-इन्-मै-हार्ट्”' चित्रे भूमिकाद्वारा हेवर्ड् गोल्डन्ग्लोब् प्रशस्तिं लब्धवती, परन्तु सर्वाः गीताः जेन्-फ़ोर्मन् गीतवती। [६]

१९६१ तमे वर्षे डीन्-मार्टिन्-नाम्ना नटेन सह “एडा” इति चित्रे साधारणमहिला राज्यपालं परिणीय स्वयं राज्यपालिका भवति इति पात्रे हेवर्ड् नटितवती। तत्संवत्सरे एव रॉस्-हन्टर-नाम्ना दर्शकस्य “बॅक्-स्ट्रीट् (१९६१)” इति चित्रे जॉन्-गेविन् वेरा-मैल्स् च इति नट्यौ सह रे-स्मित् इत्यस्याः पात्रे नटितवती। १९६७ संवत्सरे “वॅली-ऑफ़्-द-डॉल्स्” चलचित्रे हेलेन्-लाव्सन् इत्यस्याः पात्रे नटितवती।

“लास्-वेगास्-स्ट्रिप्” नाम्ना मञ्चे “मेम्” नाम्ना संगीतनाटके तस्याः स्वकीयेन प्रशंसाम् लब्धवती।

१९७० दशके अपि चलचित्राणि कुर्वन्ती आसीत् यदा तस्याः मस्तिष्के अर्बुदरोगलक्षणं परिज्ञाताः। अन्तिमे चलचित्रे 'से गुड्बाय् मॅगी-कोल्’ दूरदर्शने विमोचिते चलचित्रे मॅगी-कोल्-नाम्ना चिकित्सिकायाः पात्रे नटितवती। तत् चित्रम् धारावाहिकस्य मूलप्रसङ्गः भवितुं शक्नोति स्म, किन्तु तस्याः रोगस्य कारणात् तावदेव समाप्तम्। तस्याः अन्तिमा सार्वजनिक्याः उपस्थितिः १९७४ संवत्सरे आस्कर्पुरस्कारसमारोहे प्रशस्ति-विजेत्र्याः घोषयितुम् आसीत्। चार्ल्टन्-ह्यस्टन् नटस्य सहाय्येन स्थातुम् अशक्नोत्।

व्यक्तिगतजीवितम्[सम्पादयतु]

हेवर्ड् जेस्-बार्कर् नटेन दशवर्षपर्यन्तम् विवाहिता, तयोः द्वौ यम्यौ पुत्रौ १९४५ तमे फिब्रवरी-मासे १९ दिनाङ्के जातौ। विवाहः दुःखमयः आसीत् तदर्थं विच्छिन्नो जातः। तदनन्तरम् हेवर्ड् आत्महत्याप्रयत्नम् अकरोत्। विवाहविच्छेदकार्यवहनकारणात् हेवर्ड् "सोल्जर्-ऑफ़्-फॉर्चुन्" चित्रस्य निर्माणाय सा हाङ्ग्कान्गनगरम् प्रयाणम् न कृत्वा अमेरिकादेशे हि अतिष्ठत्। क्लार्क्-गेबल् सहनटेन पात्रे अभिनयम् हालिवुड्नगरे चित्रकर्मगृहे कृतवती किन्तु अन्येषु दृश्येषु अभिनयम् तद्रूपा अभिनेत्री कृतवति।

I Want to Live (1958) चित्रे अभिनयाय हेवर्ड् उत्तमाभिनेत्र्याः नाट्याय आस्कर-प्रशस्तिं लब्धवती

१९५७ तमे वर्षे फ्लॉयड्-इटोन्-चॉक्ली-नाम्ना पशुपालकं व्यापारिणं च परिणीतवती। यः अभिनेता नासीत् तेन सह विवाहस् तु असामान्यः किन्तु सुखमयः आसीत्। कॅरल्टन्-नगरे तस्य कृषीभूम्याम् वसति स्म। तौ अन्य स्थलान् अपि क्रीतवन्तौ।[७] तत्र तु न्यूनाः अभिनेतारः गच्छन्तः, तस्मात् सा तत्र प्रसिद्धाभवत्। १९६४ तमे वर्षे दिसंबर् मासे सा कथोलिक्-मते परिवर्तिता। धर्मपरिवर्तनकार्यम् पिट्स्बर्ग्नगरे एस्-एस्-पीटर्-अण्ड-पालस्-रोमन्-कथौलिक्-चर्च् इत्यत्र मक्ग्वायर्-पादरी-नाम्ना क्रैस्तव-अर्चकेन सम्पन्नम् । सूसन् हेवर्ड् मक्ग्वायर्-पादरिणम् चीनदेशे मिलित्वा "यदि मतपरिवर्तनम् करिष्यामि, भवता हि मतपरिवर्तनकार्यम् कारयिष्यामि" इति वचनम् अददात्।[८] पतिः जनवरी ९, १९६६ दिनाङ्के दिवङ्गतः। तदनन्तरम् हेवर्ड् शोकम् अनुभूत्वा, केवलम् स्वल्प-सङ्ख्याकेषु चलचित्रेषु नटितवती। सा शोककारणात् अपि गृहम् त्यक्त्वा, फ़्लोरिडा राज्यम् अगच्छत्।

मतान्तरपूर्वम् सा ज्योतिषशास्त्रम् अमन्यत।[९] कॅरल्-रायटर्-नाम्ना ज्योतिषिकस्य सूचनाः श्रुतवती। सः ज्योतिषिकः प्रसंवेदनपत्रे " सम्यक् १४४७ वादनसमये हस्ताक्षरम् कुरु" इति आज्ञापितवान्। सा सम्यक् तत्समये एव हस्ताक्षरम् कर्तुम् सम्यक् १४४५ वादनसमये क्वणितघटीद्वारा निद्रातः उत्तिष्ठन्ती आसीत्।[१०]

देहान्तः[सम्पादयतु]

१९७३ तमे वर्षे तस्याः मस्तिष्के अर्बुदरोगलक्ष्णम् दृश्यते स्म। मार्च् १४ १९७५ दिनाङ्के सा पञ्चत्वं गता।[११] तस्याः अन्तिमसंस्कारः मार्च् १६ १९७५ दिनाङ्के पत्युः श्मशाने अभवत्।[१२]

तस्याः मस्तिष्कार्बुदरोगकारणम् परमाणुशस्त्रपरीक्षाद्वारा जातम् इति सन्देहम्।[१३] जॉन्-वेन्-सह इयम् अभिनेत्री "द-कॉन्करर्" चलचित्रम् परमाणुशस्त्रपरीक्षास्थलसमीपे कृतवती। चलचित्रस्य अनेकाः नटाः अपि अर्बुदरोगद्वारा दिवङ्गताः।[१४] "हॉलिवूड्-विख्याति-मार्गे" तस्याः नक्षत्रचिह्नम् स्मारकरूपेण भवति। [१५]

चलनचित्रसूची[सम्पादयतु]

भूमिकाः
वर्षम् चित्रम् भूमिका टिपण्णी
१९३७ Hollywood Hotel Starlet at table अनभिनन्दिता
१९३८ The Amazing Dr. Clitterhouse Patient दृश्यानि निष्कासितानि
The Sisters’' Telephone operator अनभिनन्दिता
Girls on Probation Gloria Adams
Comet Over Broadway Amateur Actress अनभिनन्दिता
Campus Cinderella Co-Ed लघु-विषयकः
१९३९ Beau Geste Isobel Rivers
Our Leading Citizen Judith Schofield
$१,००० a Touchdown Betty McGlen
१९४१ Adam Had Four Sons Hester Stoddard
Sis Hopkins Carol Hopkins
Among the Living Millie Pickens
१९४२ Reap the Wild Wind Cousin Drusilla Alston
The Forest Rangers Tana 'Butch' Mason
I Married a Witch Estelle Masterson
Star Spangled Rhythm Herself - Genevieve in Priorities Skit
A Letter from Bataan Mrs. Mary Lewis
१९४३ Young and Willing Kate Benson
Hit Parade of १९४३ Jill Wright
Jack London Charmian Kittredge
१९४४ The Fighting Seabees Constance Chesley
The Hairy Ape Mildred Douglas
And Now Tomorrow Janice Blair
Skirmish on the Home Front Molly Miller लघु-विषयकः
१९४६ Deadline at Dawn June Goth
Canyon Passage Lucy Overmire
१९४७ Smash-Up, the Story of a Woman Angelica 'Angie'/'Angel' Evans Conway उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम्
They Won't Believe Me Verna Carlson
The Lost Moment Tina Bordereau
१९४८ Tap Roots Morna Dabney
The Saxon Charm Janet Busch
१९४९ Tulsa Cherokee Lansing
House of Strangers Irene Bennett
My Foolish Heart Eloise Winters उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम्
१९५१ Screen Snapshots: Hopalong in Hoppy Land Herself लघु-विषयकः
I'd Climb the Highest Mountain Mary Elizabeth Eden Thompson
Rawhide Vinnie Holt
I Can Get It for You Wholesale Harriet Boyd
David and Bathsheba Bathsheba
१९५२ वित्-अ-सॉन्ग्-इन्-मै-हार्ट् Jane Froman
  • Golden Globe Award for Best Actress – Motion Picture Musical or Comedy
  • उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम्
The Snows of Kilimanjaro Helen
The Lusty Men Louise Merritt
१९५३ The President's Lady Rachel Donelson
White Witch Doctor Ellen Burton
१९५४ Demetrius and the Gladiators Messalina
Garden of Evil Leah Fuller
१९५५ Untamed Katie O'Neill (Kildare) (Van Riebeck)
“Soldier of Fortune” Mrs. Jane Hoyt
ऐल्ल् क्रय् टोमॉरव् Lillian Roth
  • Best Actress Award (Cannes Film Festival)
  • उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम्
  • उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम्
  • उत्तम-नायिकाभिनेत्र्यै बाफ़्टा-प्रशस्तर्थं नामाङ्कनम् जातम्
१९५६ 'The Conqueror Bortai
१९५७ Top Secret Affair Dorothy 'Dottie' Peale
१९५८ I Want to Live! Barbara Graham
  • Academy Award for Best Actress
  • David di Donatello
  • David di Donatello Award for Best Foreign Actress
  • Golden Globe Award for Best Actress – Motion Picture Drama
  • Laurel Award
  • Laurel Award for Top Female Dramatic Performance (2nd place)
  • Mar del Plata Film Festival
  • Mar del Plata Film Festival Award for Best Actress
  • New York Film Critics Circle Award for Best Actress
  • Creu de Sant Jordi
  • Sant Jordi Award for Best Foreign Actress
  • Nominated—BAFTA Award for Best Actress in a Leading Role
  • BAFTA Award for Best Foreign Actress in a Leading Role
१९५९ Thunder in the Sun Gabrielle Dauphin
Woman Obsessed Mary Sharron
१९६१ The Marriage-Go-Round Content Delville
Ada Ada Gillis
बॅक्-स्ट्रीट् Rae Smith
१९६२ I Thank a Fool Christine Allison
१९६३ Stolen Hours Laura Pember
१९६४ Where Love Has Gone Valerie Hayden Miller
१९६७ The Honey Pot Mrs. Lone Star Crockett Sheridan
वॅली-ऑफ़्-द-डॉल्स् Helen Lawson
Think Twentieth Herself
१९७२ The Revengers Elizabeth Reilly
Heat of Anger Jessie Fitzgerald दूरदर्शने विमोचितम्
से गुड्बाय् मॅगी-कोल् डॉ. मॅगी-कोल् दूरदर्शने विमोचितम्

हालिवुड् उद्योगे प्रतिवर्षे लोकप्रियता-सूच्यां स्थानम्[सम्पादयतु]

  • १९५१ - १९th (अमेरिका)
  • १९५२ - ९th (अमेरिका)
  • १९५३ - ९th (अमेरिका)
  • १९५४ - १४th (अमेरिका)
  • १९५५ - १९th (अमेरिका)
  • १९५६ - १३th (अमेरिका)
  • १९५९ - १०th (अमेरिका)
  • १९६१ - १९th (अमेरिका)

आकाशवाणीकार्यक्रम[सम्पादयतु]

वर्षम् कार्यक्रमः प्रसङ्गः
१९५२ लॅक्स्-रेडियो-थियटर् ऐ कॅन् गेट् इट् फ़र् यू होल् सेल्
१९५२ कावल्केड्-ऑफ़्-अमेरिका ब्रेक्फ़स्ट्-अट्-नान्सीस्[१६]

टिप्पणी[सम्पादयतु]

  1. Obituary Variety Obituaries|Variety, March 19, 1975, page 87.
  2. "Brooklyn Eagle (June 30, 2010)". आह्रियत 2010-09-20. 
  3. Holston, Kim R. (2009). Susan Hayward: Her Films and Life. McFarland. p. 5. ISBN 0-7864-4334-0. 
  4. Holston 2009, p. 7
  5. p.46 Holston, Kim R. Susan Hayward: Her Films and Life McFarland, 24 Sep 2002
  6. IMBb.com
  7. "Profile". Archived from the original on 2017-12-26. आह्रियत 2016-03-19. 
  8. Local Village Of America (September 21, 2008). "Susan Hayward Remembered". Archived from the original on 2011-07-23. आह्रियत 2009-12-02. 
  9. Sloan, Lloyd L. (7 March 1949). "Interested in Astrology? Talk to Susan Hayward". Hollywood Citizen-News. 
  10. Kanfer, Stefan (2003). Ball of Fire: The Tumultuous Life and Comic Art of Lucille Ball. New York: Knopf. p. 202. ISBN 0375413154. 
  11. "Actress Susan Hayward dies of brain tumor". Lewiston Morning Tribune. March 15, 1975. p. 2A. आह्रियत January 13, 2013. 
  12. "Susan Hayward funeral simple". The Tuscaloosa News. March 17, 1975. p. 3. आह्रियत January 13, 2013. 
  13. Wayne, Pilar. John Wayne: My Life with the Duke. McGraw-Hill, 1987, ISBN 0-07-068662-9, p. 103
  14. "Cancer deaths of film stars linked to fallout". The Free Lance-Star. August 7, 1979. p. 7. आह्रियत January 13, 2013. 
  15. "Hollywood Star Walk: Susan Hayward". latimes.com. आह्रियत January 13, 2013. 
  16. Kirby, Walter (March 23, 1952). "Better Radio Programs for the Week". The Decatur Daily Review. p. 44. आह्रियत May 21, 2015 – via Newspapers.com.  फलकम्:Open access

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • McClelland, Doug (1973). Susan Hayward, The Divine Bitch. New York: Pinnacle Books. 

अन्यज्ञापकानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूसन्_हेवर्ड्&oldid=482251" इत्यस्माद् प्रतिप्राप्तम्