सूसन् हेवर्ड्
सूसन् हेवर्ड् | |
---|---|
![]() 1940 दशके सूसन् हेवर्ड् चित्रम् | |
जन्म |
Edythe Marrener ३०, १९१७ Brooklyn नगरे, New York राज्ये, अमेरिकादेशे |
मृत्युः |
१४, १९७५ हालिवुड्नगरे, California राज्ये, अमेरिकादेशे | (आयुः ५७)
मृत्योः कारणम् | मस्तिष्कार्बुदरोगद्वारा |
शान्तिस्थानम् | Our Lady of Perpetual Help Cemetery (Carrollton नगरे, Georgia राज्ये) |
देशीयता | अमेरिकानागरिका |
शिक्षणम् | Public School 181 |
शिक्षणस्य स्थितिः |
Prospect Heights High School, Erasmus Hall High School ![]() |
वृत्तिः | अभिनेत्री गायिका च |
सक्रियतायाः वर्षाणि | 1937–1972 |
धर्मः | कथोलिक् धर्मः |
भार्या(ः) |
Jess barker( विवाहितः 1944-1954 काले ) Floyd Eaton Chalkley (विवाहितः 1957-1966 काले) |
अपत्यानि | टिमथिः ग्रेगरिः च |
जालस्थानम् |
http://www.susanhayward.com ![]() |
सूसन्हेवर्डा अभिनेत्री आसीत्।[१]
सा न्युयोर्क्नगरे विज्ञापनेषु रूपदर्शिनी भूत्वा, हालिवुड्नगरं १९३७ वर्षे अभिनेत्री भवितुम् अगच्छत्। तत् पश्चात् विविधेषु चित्रेषु लघुपात्राणि अवहत्।
१९४० दशकान्ते तस्याः चित्रेषु महत्वपूर्णानि पात्राणि सा अवहत्। Smash-Up, the Story of a Woman (१९४७), My Foolish Heart (१९४९), With a Song in My Heart (१९५२), I'll Cry Tomorrow (१९५५) च चलचित्रेषु तस्याः अभिनयानां कृते आस्कर् पुरस्कारम् जयतुं तस्य नामनिर्देशः आसीत् एवं I Want to Live! (१९५८) चलचित्रे बार्बरा ग्राहम् नाम्ना मरणदण्डितयाः पात्रवहनेन आस्कर् पुरस्कारम् सूसन् हेवर्ड् संपादितवति।
सूसन्हेवर्डा द्वितीयविवाहम् कृत्वा अमेरिकादेशस्य जार्जिया राष्ट्रे वसितुम् अगच्छत्। तदनन्तरम् अल्पेषु चलचित्रेषु अभिनयम् १९७२ वर्षपर्यन्तं कृतवति। १९७५ वर्षे मस्तिष्कार्बुदरोगकारणात् दिवङ्गताभवत्।
बाल्यम्[सम्पादयतु]
सूसन्हेवर्डा-जन्मनाम ईडिथ्म्यरिनरा आसीत्, ब्रूक्लिन्नगरे अजायत, यलन्-वाल्टर्-नाम्ना पितरयोः तृतीयम् संतानम्। केट्-हरिगन् नाम्ना पितामही अयर्लेण्ड्देशे कौर्कनगरवासीनी।[२] मातुः पितरः स्वीडन्देशवासिनः। अग्रजस्वसा फ़्लोरन्स् एवं वाल्टर् अग्रजभ्राता।[३]
सूसन्हेवर्डा Public-School-181-विद्यालये शिक्षिता Prospect-Heights-High-School-विद्यालये जुन्-1935-दिनाङ्के उत्तीर्णा।[४] “Erasmus Hall High School” अपि पाठशालयाः १९३०दशकस्य पूर्वविद्यार्थीज्ञापके सूसन्हेवर्डायाः नाम आसीत्। The-Girls'-Commercial-High-School-विद्यालये विविधानि नाटकानि कृतवति, स्वकक्षस्य उत्तमनटी इति उपाधिना पुरस्कारिता।
वृत्तिः[सम्पादयतु]
This section needs additional citations for verification. (April 2014) |
हेवर्डयाः प्रथमा वृत्तिः भावचित्रेषु रूपदर्शिनी अस्ति, तदनन्तरम् “Gone with the Wind” चलचित्रे Scarlett O'Hara पात्रम् संपादयितुम् १९३७ वर्षे हालिवुड्नगरम् गतवती।
परन्तु हेवर्ड् Scarlett O'Hara पात्रम् प्राप्तुम् अशक्ता, एवमपि हेवर्ड् लघुपात्राणि अप्राप्नोत्। “Beau Geste (१९३९ film)” इति चलचित्रे तस्याः प्रथमा महत्वपूर्णा भूमिका आसीत्। द्वितीयविश्वयुद्धकाले John Wayne नटेन सह “Reap the Wild Wind” “The Fighting Seabees” चलनचित्रयोः नटितवती। “The Hairy Ape”' नाटकस्य चलचित्रीकरणे अपि नटितवती। युद्धानन्तरम् Walter Wanger नाम्ना निर्माता सह प्रसंवेदनम् अकरोत् येन हेवर्ड् प्रतिसंवत्सरे $१००,०००राशिम् सम्पादयति स्म। [५] प्रसंवेदनानुसारे “Canyon Passage (१९४६)” प्रथमचित्रम् अभवत्। १९४७ संवत्सरे Smash-Up, the Story of a Woman इति प्रसंवेदनानुसारे द्वितीयचलचित्रे मद्यासक्तायाः गायिकयाः पात्रे अभिनयेन सा प्रथमावसरे आस्कर् प्रशस्तिम् जयतुं नियोजिता।
“Tap Roots (१९४८)”, “My Foolish Heart (१९४९)”, “David and Bathsheba (१९५१)”, “With a Song in My Heart (१९५२)” इत्यादिषु चलनचित्रेषु मुख्यपात्रेषु नटितवती।
१९५०दशके हेवर्ड् “The President's Lady' (१९५३)” अमेरिकापूर्वराष्ट्रपत्युः आन्द्रुजैक्सनस्य विषादमनसा पत्न्याः पात्रे नटितवती, “I'll Cry Tomorrow (१९५५)” इति चित्रे Lillian Roth नाम्ना मद्यासक्तायाः गायिकयाः पात्रे नटितवती येन सा कान् पुरस्कारिता, “I Want to Live!' (१९५८)” चित्रे बार्बरा ग्रहम् नाम्ना हन्तकायाः पात्रे नटितवती येन आस्कर्प्रशस्तिम् लब्धवती।
१९५९ वर्षे “Woman Obsessed” चित्रे, १९५६ वर्षे John Wayne नटेन सह “The Conqueror” चित्रे मुख्यपात्रे नटितवती।
हेवर्डयाः गीतास्वरम् स्वरः असमीचीनः आसीत्, एवमपि अनेकेषु चित्रेषु गायिकाभूमिकासु नटितवती। I'll Cry Tomorrow, चित्रे गूढगायिका उपस्थिता तथापि हेवर्ड् स्वयं गीतवती। “With a Song in My Heart”' चित्रे भूमिकाद्वारा हेवर्ड् गोल्डन्ग्लोब् प्रशस्तिं लब्धवती, परन्तु सर्वाः गिताः जेन् फ़ोर्मन् गीतवती। [६]
१९६१ वर्षे Dean Martin नटेन सह “Ada” चित्रे साधारणमहिला राज्यपालं परिणीय स्वयं राज्यपालिका अभवत् इति पात्रे हेवर्ड् नटितवती। तत्संवत्सरे एव Ross Hunter दर्शकस्य “Back Street (१९६१)” चित्रे John Gavin Vera Miles नट्यौ सह Rae Smith इत्यस्याः पात्रे नटितवती। १९६७ संवत्सरे “Valley of the Dolls (film)” चलचित्रे Helen Lawson इत्यस्याः पात्रे नटितवती।
“Las Vegas Strip” नाम्ना मञ्चे “Mame” नाम्ना संगीतनाटके तस्याः अभिनयेन प्रशंसाम् लब्धवती।
१९७० दशके अपि चलचित्राणि कुर्वन्ती आसीत् यदा तस्याः मस्तिष्के अर्बुदरोगलक्षणं व्याख्याति। अन्तिमे चलचित्रे 'Say Goodbye, Maggie Cole’ दूरद्रष्ट्रचलचित्रे Maggie Cole चिकित्सिकयाः पात्रे नटितवती। तत् चित्रम् धारावाहिकस्य मूलप्रसङ्गः भवितव्यम्, किन्तु तस्याः रोगस्य कारणात् समाप्तम् अभवत्। तस्याः अन्तिमा सार्वजनिका उपस्थितिः १९७४ संवत्सरे आस्कर्पुरस्कारसमारोहे पुरस्कारितयाः उत्तमनट्याः नाम घोषयितुम् आसीत्। Charlton Heston नटस्य सहाय्येन स्थातुम् अशक्नोत्।
व्यक्तिगतजीवितम्[सम्पादयतु]
हेवर्ड् Jess Barker नटेन दशवर्षपर्यन्तम् विवाहिता, तयोः द्वौ यम्यौ पुत्रौ February १९, १९४५ तमे दिनाङ्के जातौ। विवाहम् दुःखमयमासीत्, ततः विच्छेदः अभवत्। तदनन्तरम् हेवर्ड् आत्महत्याप्रयत्नम् अकरोत्। यतः विवाहविच्छेदकार्यवहनकारणात् हेवर्ड् "Soldier of Fortune." चित्रस्य निर्माणाय सा हाङ्ग्कान्गनगरम् प्रयाणम् न कृत्वा अमेरिकादेशे हि अतिष्ठत्। Clark Gable सहनटेन पात्रे अभिनयम् हालिवुड्नगरे चित्रकर्मगृहे कृतवती किन्तु अन्यत् अभिनयम् तद्रूपा अभिनेत्री कृतवति।
१९५७ तमे वर्षे Floyd Eaton Chalkley इति पशुपालकं व्यापारिणं च परिणीतवती। यः अभिनेता नासीत् तेन सह विवाहं तु असामान्यम् किन्तु सुखमयम् आसीत्। Carrollton नगरे तस्य कृषीभूम्याम् वसति स्म। तौ अन्य स्थलान् अपि क्रीतवन्तौ।[७] तत्र तु न्यूनाः अभिनेतारः गच्छन्तः, तस्मात् सा तत्र प्रसिद्धाभवत्। १९६४ तमे वर्षे दिसंबर् मासे सा कथोलिक् धर्मे परिवर्तिता। धर्मपरिवर्तनकार्यम् Pittsburgh नगरे SS Peter and Paul's Roman Catholic Church नाम्ना धर्मस्थले Father McGuire नाम्ना अर्चकेन सम्पन्नम् । सूसन् हेवर्ड् Father McGuire अर्चकम् चीनदेशे मिलित्वा, यदि धर्मपरिवर्तनम् करिष्यामि, भवता हि धर्मपरिवर्तनकार्यम् कारयिष्यामि इति वचनम् अददात्।[८] पतिः जनवरी ९, १९६६ दिनाङ्के दिवङ्गतः। तदनन्तरम् हेवर्ड् शोकम् अनुभूत्वा, केवलम् स्वल्पेषु चलचित्रेषु नटितवती। सा शोककारणात् अपि गृहम् त्यक्त्वा, Florida राज्यम् अगच्छत्।
धर्मान्तरपूर्वम् सा ज्योतिषशास्त्रम् अमन्यत।[९] Carroll Righter नाम्ना ज्योतिषिकस्य अनुसरणं करोति स्म। सः ज्योतिषिकः प्रसंवेदनपत्रे " सम्यक् १४४७ वादनसमये हस्ताक्षरम् कुरु" इति आज्ञापितवान्। सा सम्यक् तत्समये एव हस्ताक्षरम् कर्तुम् सम्यक् १४४५ वादनसमये क्वणितघटीद्वारा निद्रातः उत्तिष्ठन्ती आसीत्।[१०]
देहान्तः[सम्पादयतु]
१९७३ तमे वर्षे तस्याः मस्तिष्के अर्बुदरोगलक्ष्णम् व्याख्याति स्म। मार्च् १४ १९७५ दिनाङ्के सा पञ्चत्वं गता।[११] तस्याः अन्तिमसंस्कारः मार्च् १६ १९७५ दिनाङ्के पतेः श्मशाने अभवत्।[१२]
तस्याः मस्तिष्कार्बुदरोगकारणम् परमाणुशस्त्रपरीक्षाद्वारा जातम् इति सन्देहम्।[१३] John Wayne सहाभिनेत्रा "The Conqueror" चलचित्रम् परमाणुशस्त्रपरीक्षास्थलसमीपे कृतवती। चलचित्रस्य अनेकाः नटाः अपि अर्बुदरोगद्वारा दिवङ्गताः।[१४]
"Hollywood Walk of Fame" नाम्ना मार्गे तस्याः नक्षत्रचिह्नम् स्मारकरूपेण भवति [१५]
चलनचित्रसूची[सम्पादयतु]
वर्षम् | चित्रम् | भूमिका | टिपण्णी |
---|---|---|---|
१९३७ | Hollywood Hotel | Starlet at table | Uncredited |
१९३८ | The Amazing Dr. Clitterhouse | Patient | Scenes deleted |
The Sisters’' | Telephone operator | Uncredited | |
Girls on Probation | Gloria Adams | ||
Comet Over Broadway | Amateur Actress | Uncredited | |
Campus Cinderella | Co-Ed | Short subject | |
१९३९ | Beau Geste | Isobel Rivers | |
Our Leading Citizen | Judith Schofield | ||
$१,००० a Touchdown | Betty McGlen | ||
१९४१ | Adam Had Four Sons | Hester Stoddard | |
Sis Hopkins | Carol Hopkins | ||
Among the Living | Millie Pickens | ||
१९४२ | Reap the Wild Wind | Cousin Drusilla Alston | |
The Forest Rangers | Tana 'Butch' Mason | ||
I Married a Witch | Estelle Masterson | ||
Star Spangled Rhythm | Herself - Genevieve in Priorities Skit | ||
A Letter from Bataan | Mrs. Mary Lewis | ||
१९४३ | Young and Willing | Kate Benson | |
Hit Parade of १९४३ | Jill Wright | ||
Jack London | Charmian Kittredge | ||
१९४४ | The Fighting Seabees | Constance Chesley | |
The Hairy Ape | Mildred Douglas | ||
And Now Tomorrow | Janice Blair | ||
Skirmish on the Home Front | Molly Miller | Short subject | |
१९४६ | Deadline at Dawn | June Goth | |
Canyon Passage | Lucy Overmire | ||
१९४७ | Smash-Up, the Story of a Woman | Angelica 'Angie'/'Angel' Evans Conway | Nominated—Academy Award for Best Actress |
They Won't Believe Me | Verna Carlson | ||
The Lost Moment | Tina Bordereau | ||
१९४८ | Tap Roots | Morna Dabney | |
The Saxon Charm | Janet Busch | ||
१९४९ | Tulsa | Cherokee Lansing | |
House of Strangers | Irene Bennett | ||
My Foolish Heart | Eloise Winters | Nominated—Academy Award for Best Actress | |
१९५१ | Screen Snapshots: Hopalong in Hoppy Land | Herself | Short subject |
I'd Climb the Highest Mountain | Mary Elizabeth Eden Thompson | ||
Rawhide | Vinnie Holt | ||
I Can Get It for You Wholesale | Harriet Boyd | ||
David and Bathsheba | Bathsheba | ||
१९५२ | With a Song in My Heart | Jane Froman |
|
The Snows of Kilimanjaro | Helen | ||
The Lusty Men | Louise Merritt | ||
१९५३ | The President's Lady | Rachel Donelson | |
White Witch Doctor | Ellen Burton | ||
१९५४ | Demetrius and the Gladiators | Messalina | |
Garden of Evil | Leah Fuller | ||
१९५५ | Untamed | Katie O'Neill (Kildare) (Van Riebeck) | |
“Soldier of Fortune” | Mrs. Jane Hoyt | ||
I'll Cry Tomorrow | Lillian Roth |
| |
१९५६ | 'The Conqueror | Bortai | |
१९५७ | Top Secret Affair | Dorothy 'Dottie' Peale | |
१९५८ | I Want to Live! | Barbara Graham |
|
१९५९ | Thunder in the Sun | Gabrielle Dauphin | |
Woman Obsessed | Mary Sharron | ||
१९६१ | The Marriage-Go-Round | Content Delville | |
Ada | Ada Gillis | ||
Back Street | Rae Smith | ||
१९६२ | I Thank a Fool | Christine Allison | |
१९६३ | Stolen Hours | Laura Pember | |
१९६४ | Where Love Has Gone | Valerie Hayden Miller | |
१९६७ | The Honey Pot | Mrs. Lone Star Crockett Sheridan | |
Valley of the Dolls | Helen Lawson | ||
Think Twentieth | Herself | ||
१९७२ | The Revengers | Elizabeth Reilly | |
Heat of Anger | Jessie Fitzgerald | TV movie | |
Say Goodbye Maggie Cole | Dr. Maggie Cole | TV movie |
हालिवुड् उद्योगे प्रतिवर्षे लोकप्रियतास्थानम्[सम्पादयतु]
- १९५१ - १९th (US)
- १९५२ - ९th (US)
- १९५३ - ९th (US)
- १९५४ - १४th (US)
- १९५५ - १९th (US)
- १९५६ - १३th (US)
- १९५९ - १०th (US)
- १९६१ - १९th (US)
आकाशवाणीकार्यक्रम[सम्पादयतु]
वर्षम् | कार्यक्रमः | प्रसङ्गः |
---|---|---|
१९५२ | Lux Radio Theatre | I Can Get It for You Wholesale[१६] |
१९५२ | Cavalcade of America | Breakfast at Nancy's[१७] |
टिप्पणी[सम्पादयतु]
- ↑ Obituary Variety Obituaries|Variety, March 19, 1975, page 87.
- ↑ "Brooklyn Eagle (June 30, 2010)". आह्रियत 2010-09-20.
- ↑ Holston, Kim R. (2009). Susan Hayward: Her Films and Life. McFarland. p. 5. ISBN 0-7864-4334-0.
- ↑ Holston 2009, p. 7
- ↑ p.46 Holston, Kim R. Susan Hayward: Her Films and Life McFarland, 24 Sep 2002
- ↑ IMBb.com
- ↑ Profile
- ↑ Local Village Of America (September 21, 2008). "Susan Hayward Remembered". आह्रियत 2009-12-02.
- ↑ Sloan, Lloyd L. (7 March 1949). "Interested in Astrology? Talk to Susan Hayward". Hollywood Citizen-News.
- ↑ Kanfer, Stefan (2003). Ball of Fire: The Tumultuous Life and Comic Art of Lucille Ball. New York: Knopf. p. 202. ISBN 0375413154.
- ↑ "Actress Susan Hayward dies of brain tumor". Lewiston Morning Tribune. March 15, 1975. p. 2A. आह्रियत January 13, 2013.
- ↑ "Susan Hayward funeral simple". The Tuscaloosa News. March 17, 1975. p. 3. आह्रियत January 13, 2013.
- ↑ Wayne, Pilar. John Wayne: My Life with the Duke. McGraw-Hill, 1987, ISBN 0-07-068662-9, p. 103
- ↑ "Cancer deaths of film stars linked to fallout". The Free Lance-Star. August 7, 1979. p. 7. आह्रियत January 13, 2013.
- ↑ "Hollywood Star Walk: Susan Hayward". latimes.com. आह्रियत January 13, 2013.
- ↑ Kirby, Walter (March 30, 1952). "Better Radio Programs for the Week". The Decatur Daily Review. p. 46. आह्रियत May 18, 2015 – via Newspapers.com. फलकम्:Open access
- ↑ Kirby, Walter (March 23, 1952). "Better Radio Programs for the Week". The Decatur Daily Review. p. 44. आह्रियत May 21, 2015 – via Newspapers.com. फलकम्:Open access
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- McClelland, Doug (1973). Susan Hayward, The Divine Bitch. New York: Pinnacle Books.
अन्यज्ञापकानि[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये सूसन् हेवर्ड् सम्बन्धिताः सञ्चिकाः सन्ति। |
- सूसन् हेवर्ड् at the Internet Movie Database
- सूसन् हेवर्ड् at AllMovie
- सूसन् हेवर्ड् at the TCM Movie Database
- सूसन् हेवर्ड् at Find a Grave
- Article about the radioactive film set (from The Straight Dope)
- Susan Hayward @ FashionState.com
- Photographs and bibliography
- Susan Hayward collection at the University of West Georgia
- Pages using citations with accessdate and no URL
- आईएसबीएन के जादुई कड़ियों का उपयोग करने वाले पृष्ठ
- Articles needing additional references from April 2014
- Articles with invalid date parameter in template
- All articles needing additional references
- Wikipedia articles with BNE identifiers
- Pages with red-linked authority control categories
- Wikipedia articles with BNF identifiers
- Wikipedia articles with GND identifiers
- Wikipedia articles with ISNI identifiers
- Wikipedia articles with LCCN identifiers
- Wikipedia articles with NKC identifiers
- Wikipedia articles with SNAC-ID identifiers
- Wikipedia articles with SUDOC identifiers
- Wikipedia articles with VIAF identifiers
- चलच्चित्राभिनेत्र्यः
- १९१७ जननम्
- १९७५ मरणम्