सौरयूथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रचनं विकासः च[सम्पादयतु]

सूर्यस्य इदं सौरम् । भूमेः अतिस्मीपवर्ति नक्षत्रं भवति सूर्यः । अस्य प्रदक्षिणं कुर्वाणाः ग्राहाः एव अस्य यूथः । अयं सूर्यः यूथपतिः । अस्य सौरमण्डलस्य रचनं विकासः च ४,५६८शतकोटिवर्षेभ्यः पूर्वं सञातम् इति विश्वासः । मेघानां बृहद्भागः गुरुत्वविकर्षणात् सौरयूथस्य रचनम् अभवत् इति लोकप्रतीतिः । गुरुत्वक्षीणितः महाराशिः मध्यभागे सङ्ग्रह्य सूर्यस्य निर्माणम् अभवत् । अवशिष्टः राशिः नक्षत्रस्य प्रदक्षिणं कुर्वाणः अनिलधूलीसमतलगणः स्थालिकाकारमवाप्नोत् । तस्मात् ग्रहाः चन्द्राः क्षुद्रग्रहाः चेतरेषां च आकाशकायानां रचना अभवत् । सेब्यूलार् हौपोथिसिस् (निहारिकासिद्धान्तः) इति सर्वैरङ्गिकृतां प्रतिकृतिं १८तमे शतके इम्यान्युयल् स्वीडन्बर्ग इम्यान्युयल् क्यण्ट् पियरे सैमन् ल्याप्पेस् इति महाजानाः निर्मितवन्तः । एतदनन्तरं खगोलशास्त्रं, भौतशास्त्रं, भूगोलशास्त्र्ं, ग्रहविज्ञानम् अन्ये च विविधवैज्ञानिकविषयाः अत्र सम्मिलिताः । क्रि.श.१९५०तमे वर्षे बाह्याकाशस्य

"https://sa.wikipedia.org/w/index.php?title=सौरयूथः&oldid=396029" इत्यस्माद् प्रतिप्राप्तम्