स्टैन्फोर्डकारागारस्य प्रयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आमुख

प्रयोगस्य नाम : स्टैन्फोर्ड कारागारस्यप्रयोगः, शोधकर्त्ता : जिम्बार्दो, दिनाङ्कः : १४-२१ अगस्त १९७१

स्टैन्फोर्ड-कारागार-प्रयोगः जिम्बार्दो-कारागार-प्रयोगः इति अपि ज्ञायते । अस्य संचालनं अमेरिकनमनोवैज्ञानिकेन फिलिप् जी जिम्बार्दो इत्यनेन १९७१ तमे वर्षे कृतम् ।सः न्यूयॉर्कविश्वविद्यालये,कोलम्बियाविश्वविद्यालये, स्टैन्फोर्डविश्वविद्यालये च मनोविज्ञानस्य प्राध्यापकः अपि आसीत् अयं शास्त्रीयः प्रयोगः स्टैन्फोर्डविश्वविद्यालयस्य मनोविज्ञानविभागस्य तहखाने अभवत् ।

मनुष्याणां बाह्यप्रभावानाम् व्यवहारस्य च सम्बन्धे जिम्बार्दो इत्यस्य अतीव रुचिः आसीत् । अस्य फलस्वरूपं द्वितीयविश्वयुद्धस्य अनन्तरं सः कारागारस्य वातावरणेन मनुष्याः कथं प्रभाविताः भवन्ति इति विषये शोधं कर्तुम् इच्छति स्म । सः अधुना सामाजिकमनोविज्ञानस्य क्षेत्रे प्रयोगेषु लोकप्रियतमेषु, शास्त्रीयप्रयोगेषु अन्यतमस्य च माध्यमेन अगच्छत् ।

कथं अयं प्रयोगः कृतः

अस्य अध्ययनस्य प्रतिभागिनः वृत्तपत्रविज्ञापनैः नामाङ्किताः स्वयंसेवकाः आसन् येषु तेभ्यः शोधस्य विषये कथितं यत्, कारागारजीवनस्य मनोवैज्ञानिकप्रभावाः सन्ति तथा च तेषां सहभागितायाः कृते प्रतिदिनं १५ डॉलरं प्रदत्तं भविष्यति। अस्य विज्ञापनस्य प्रतिक्रियाम् ७० स्वयंसेवकाः दत्तवन्तः आसन् । तेषां सर्वेषां प्रयोगं कर्तुं पूर्वं शारीरिकं मनोवैज्ञानिकं च परीक्षणं कृतम् यत् ते अस्य परीक्षणस्य भागः भवितुम् अर्हन्ति इति सुनिश्चितं भवति स्म । येषां जनानां मानसिकस्वास्थ्यविषयः, चिकित्साविकलाङ्गता वा अपराधे वा मादकद्रव्यस्य दुरुपयोगे वा सम्बद्धतायाः इतिहासः आसीत्, तेषां चयनं अस्मिन् शोधकार्य्ये भागं ग्रहीतुं न कृतम् येषां जनानां कोऽपि मुद्दा नासीत् तेषां चयनं कृतम् । सर्वे स्वयंसेवकाः अमेरिकादेशस्य, कनाडादेशस्य च छात्राः आसन् ।

एतेषां परीक्षानां अन्ते २४ छात्राणां चयनं कृतम् । सर्वे छात्राः मध्यमवर्गीयपुरुषमहाविद्यालयस्य छात्राः इति कारणेन समानपृष्ठभूमिकाः आसन् । ते सर्वे “स्वस्थाः” “बुद्धयः” इति उच्यन्ते स्म ।

  छात्रान् “बन्दी” “रक्षक” इति समानसङ्ख्यायां विभक्तुं अतीव यादृच्छिकप्रविधिः प्रयुक्ता । तेभ्यः बन्दी-रक्षकत्वस्य एताः विशिष्टाः भूमिकाः नियुक्ताः आसन् । ते मूल्याङ्कनार्थं नव रक्षकैः, बन्दीभिः च आरब्धवन्तः । शेषाः आवश्यकतायां उपलब्धाः आसन् ।

  अस्य प्रयोगस्य प्रत्येकं पक्षं अत्यन्तं यथार्थतया कृतम् । महाविद्यालयस्य छात्रान् गृहीत्वा पुलिस-स्थानकं प्रति नेतुम्, कोष्ठकेषु स्थापयितुं च पुलिस-कारस्य उपयोगः कृतः । स्टैन्फोर्डविश्वविद्यालयस्य तहखाने स्थिते प्रयोगशालायां प्रियोन् निर्मितः । वातावरणस्य परिकल्पना एतादृशी आसीत् यत् वास्तविककारागारस्य अनुकरणं भवति स्म, यत्र कोष्ठकाः, सामान्यक्षेत्रं, खिडकीघटिका च विना च आसीत् ।

कैदिनां वर्णा, कारागारसङ्ख्या, दक्षिणगुल्फौ शृङ्खलाबद्धाः च दत्ताः आसन् । तेषां कारागारसङ्ख्याद्वारा एव आहूताः आसन्। कारागारे विधिव्यवस्थां स्थापयितुं रक्षकाणां दायित्वम् आसीत् । जिम्बार्दो कारागारस्य अधीक्षकस्य भूमिकां निर्वहति स्म यत् अवलोकनस्य पर्यवेक्षणस्य च भूमिका अस्ति ।

यथा यथा प्रयोगस्य दिवसाः वर्धन्ते स्म तथा तथा रक्षकानाम् निरङ्कुशः, दुर्व्यवहारः च, कैदिनां अत्यन्तं भावात्मकं दुःखं च वर्धमानं भवति स्म कारागाररक्षकाः ये स्वस्य “रक्षक” भूमिकां स्वामित्वं धारयन्ति स्म, तेषां मनसि आसीत् यत् कैदिनः क्रूरतां, तेषां अपराधानां दण्डं च अर्हन्ति इति । कैदिनां कृते अमानवीयव्यवहारस्य कारणेन महतीं दुःखं जातम् आसीत् । तेषां पशुवत् व्यवहारः कृतः ।

प्रारम्भे अयं प्रयोगः सप्ताहद्वयस्य कालपर्यन्तं कर्तुं योजना आसीत् किन्तु विषाक्तप्रकृतेः कारणात् केवलं षड्दिनेषु एव समाप्तः अभवत् यस्य रक्षकाणां तथा च कैदिनां उपरि च अत्यन्तं नकारात्मकः मनोवैज्ञानिकः प्रभावः अभवत् |

यद्यपि छात्राः जानन्ति स्म यत् एषः केवलं “प्रयोगः” एव , तेषां नियुक्तेषु भूमिकासु ते अतीव संलग्नाः आसन् ।

अस्मिन् प्रयोगे विषयाणां कल्याणस्य विषये उच्चा आलोचना, नैतिकचिन्ता च अभवत् । प्रतिभागिभिः अनुभवितस्य भावनात्मकदुःखस्य स्तरः अपेक्षितापेक्षया अधिकः आसीत्, येन प्रयोगस्य वास्तविकतायाः च मध्ये कृशरेखायाः मार्गः प्रशस्तः अभवत् |

प्रयोगस्य उद्देश्यं आसीत्

अस्य प्रयोगस्य मुख्य उद्देश्यं कारावासस्य प्रभावस्य परीक्षणं, अधिकारस्य शक्तिस्य च भूमिकायाः अन्वेषणं, भूमिकानां अनुरूपतायाः च अध्ययनं, व्यक्तिविहीनतायाः अन्वेषणं, कारकानाम् प्रभावस्य आकलनं, शक्तिदुरुपयोगस्य सम्भावनायाः अवगमनं, प्रतिरोधस्य सीमानां अवलोकनं च अन्तर्भवति स्म |

अस्मिन् प्रयोगे अन्वेषिताः अवधारणाः

प्रयोगः मुख्यतया अस्मिन् विषये केन्द्रितः आसीत् यत् मनुष्याणां विचाराः, भावनाः, कार्याणि च यदा अधिकारस्य अथवा दुर्बलतायाः भूमिकाः दीयते वा भवति तदा बहुधा प्रभाविताः भवन्ति। तया जनानां सामाजिकवातावरणस्य बलस्य मूल्याङ्कनं कृतम् येन तेषु व्यक्तिरूपेण सर्वेषु पक्षेषु तीव्रपरिवर्तनं जातम् । अस्मिन् शक्तिपदानुक्रमः, व्यक्तिविहीनता, सामाजिकभूमिकानां महत्त्वं, आपराधिकक्रियाकलापानाम् अनुरूपता, कारावासस्य मानसिकप्रभावः,प्रयोगे “रक्षकाणां” “बन्दीनां” च मध्ये शक्तिपदानुक्रमः स्पष्टः भवति । कैदिनां यथा मानवतायाः भावः नासीत् तथा च रक्षकाणां कृते दत्तः अधिकारः स्पष्टः भेदः अस्ति।

अव्यक्तित्वं तदा आत्मपरिचयस्य उत्तरदायित्वस्य च हानिः इति निर्दिश्यते यदा जनाः भिन्नसामाजिकसमूहस्थितौ स्थापिताः भवन्ति । एतत् स्पष्टतया तदा अवलोकितम् यदा प्रतिभागिनः स्वस्य नियुक्तासु भूमिकासु एतावन्तः संलग्नाः आसन् यत् तेषां “रक्षकाः” अथवा “बन्दी” इति उद्देश्यं तेषु ६ दिवसेषु विभिन्नेषु समयेषु संशोधनार्थं विस्मृतवन्तः इति दावान् कृतवन्तः |

सामाजिकभूमिकाः तानि कार्याणि उत्तरदायित्वं च समाजे अस्माभिः अपेक्षितानि सन्ति। एतासां भूमिकानां प्रभावः अस्माकं व्यवहारे भवति। अस्मिन् प्रयोगे प्रतिभागिभ्यः “रक्षकाः” “बन्दिनः” इत्यादीनां सामाजिकभूमिकाः यादृच्छिकरूपेण नियुक्ताः, येषां कार्यक्रमे महत्त्वपूर्णा भूमिका आसीत् |

यदा कस्यचित् व्यक्तिस्य अपराधकर्मसु प्रवृत्तस्य इतिहासः नास्ति किन्तु अपराधिभिः सह सामाजिकसम्बन्धं कृत्वा एव तेषु प्रवृत्तः भवितुं आरभते तदा अपराधिकक्रियासु अनुरूपता इति ज्ञायते प्रयोगात् दृश्यते यत् यद्यपि प्रतिभागिनां अपराधस्य इतिहासः नासीत् तथापि ते वास्तवतः एक इव अभिनयं कर्तुं आरब्धवन्तः।

कारागारस्य वातावरणं नकारात्मकतायाः पूर्णं भवति, यत् व्यक्तिस्य व्यक्तित्वं प्रभावितं करोति । एतत् दृश्यते यथा प्रतिभागिनः स्वयमेव पूर्वानुमानं कर्तुं न शक्तवन्तः यत् ते एतादृशं व्यवहारं कर्तुं शक्नुवन्ति यत् ते वास्तविकजीवने यथार्थतः यस्य प्रकारस्य व्यक्तिः सन्ति तस्य सर्वथा विपरीतम् अस्ति |

स्टैन्फोर्डकारागारप्रयोगस्य एताः अवधारणाः सामाजिकमनोविज्ञानस्य अनुशासनं महत्त्वपूर्णतया प्रभावितवन्तः, योगदानं च दत्तवन्तः ।

अस्य प्रयोगस्य सम्मुखीभूतानि आलोचनानि

नैतिकचिन्ताः प्रयोगस्य नीतिशास्त्रस्य विषये जनाः चिन्तिताः सन्ति यतोहि ते मन्यन्ते यत् एतेन सहभागिनां मनोवैज्ञानिकं हानिः अभवत् । तेषां मतं यत् अध्ययनेन तेषां पर्याप्तं रक्षणं विना अतीव कठिनपरिस्थितौ स्थापिताः। केचन प्रतिभागिनः यथार्थतया दुःखिताः अभवन्, येन दर्शितं यत् संशोधनस्य हानिस्य च रेखा स्पष्टा नास्ति इति।

शोधकर्ता पूर्वाग्रहःसमीक्षकाः वदन्ति यत् जिम्बार्दो मुख्यसंशोधकत्वेन रक्षकाणां, कैदिनां च कथं वर्तन्ते इति प्रभावं कृतवान् स्यात् । ते मन्यन्ते यत् अध्ययने तस्य प्रत्यक्षभूमिका, अधीक्षकरूपेण कार्यं कृत्वा, परिणामान् प्रभावितं कृत्वा कथं कार्यं भवति इति परिवर्तनं कर्तुं शक्नोति स्म ।

माङ्गलक्षणम् :समीक्षकाः वदन्ति यत् प्रतिभागिनः कथं कार्यं कुर्वन्ति इति परिवर्तनं कृतवन्तः स्यात् यतोहि ते यत् चिन्तयन्ति स्म तत् संशोधकः अपेक्षते इति सङ्गतिं कर्तुम् इच्छन्ति स्म । एतत् माङ्गलक्षणम् इति उच्यते, परिणामाः कियत् समीचीनाः इति प्रभावं कर्तुं शक्नोति ।

निगमन

स्टैन्फोर्डकारागारप्रयोगः अद्यापि जटिलः विवादास्पदः च घटना अस्ति । यद्यपि अस्य वैज्ञानिकवैधतायाः आव्हानं भवति तथापि मानवव्यवहारस्य आकारे परिस्थितिकारकाणां, व्यक्तिगतभेदानाम्, सामाजिकभूमिकानां च अन्तरक्रियायाः विषये बहुमूल्यं अन्वेषणं प्रददाति एतत् संशोधनस्य नैतिकविचारानाम् स्मरणरूपेण कार्यं करोति, मानवस्वभावस्य जटिलतानां विषये समीक्षात्मकचिन्तनस्य, सततं चर्चायाः च आग्रहं करोति ।


[१]

[२]

[३]

[४]

  1. "Stanford Prison Experiment: Zimbardo’s Famous Study". 
  2. "Stanford Prison Experiment social psychology study". 
  3. "The Stanford Prison Experiment". 
  4. "The Real Lesson of the Stanford Prison Experiment".