स्वरसन्धिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वरसन्धेः पञ्च प्रकाराः सन्ति। संस्कृतव्याकरणे महर्षिपाणिनेः 'अष्टाध्यायी' ग्रन्थस्य अतीव महत्वम् अस्ति। अस्मिन् ग्रन्थे प्रथमे अध्याये संहिता अथवा सन्धिसंज्ञा " परः सन्निकर्षः संहिता।१।४।१०९।।" इति सूत्रेण स्पष्टिकृतम् अस्ति।

१] दीर्घसन्धि:[सम्पादयतु]

अकः सवर्णे दीर्घ:।६।१।१०१।। सूत्रेण दीर्घसन्धिः भवति। अक् प्रत्याहारस्थ अ,इ,उ,ऋ,लृ  वर्णानां पुरतः तेषाम् एव सवर्णः[१] आगच्छति तदा तत्र पूर्वपरयोः स्थाने एकं सवर्णदीर्घादेशः भवति।

१. अ/आ+अ/आ=आ  |  हिम+अद्रिः=हिमद्रिः

२.इ/ई+इ/ई=ई         | श्री+ईशः=श्रीशः

२.उ/ऊ+उ/ऊ=ऊ   | विष्णु+उदयः=विष्णूदयः

४.ऋ/ॠ+ऋ/ॠ=ॠ |  होतृ+ऋकारः=होतॄकारः

२] गुणसन्धि:[सम्पादयतु]

आद् गुणः६।१।८७।। सूत्रेण गुणसन्धिः भवति। यदा ‘अ’ वर्णस्य पुरतः अन्य स्वरः आगच्छति तदा तत्र द्वयोः स्थाने गुणदेशः करणीय:।

१.गण+ईशः=गणेशः।

२.शुद्ध+उदकः= शुद्धोदकः।

३]वृद्धिसन्धि:[सम्पादयतु]

वृद्धिरेचि ६।१।८८।।सूत्रेण वृद्धिसन्धि: भवति। यत्र अ, आ  पुरतः एच् प्रत्याहारस्थ ए,ओ,ऐ,औ  वर्णाः इति स्थितौ तत्र उभयोः वर्णयोः स्थाने वृद्धिरेकादेशः स्यात्।

१.कृष्ण+एकत्वम्=कृष्णैकत्वम्

२.गङ्गा+ओघः=गङ्गौघः

३.देव+ऐश्वर्यम्=देवैश्वर्यम्

४.कृष्ण+औत्कण्ठ्यम्=कृष्णौत्कण्ठ्यम्

४] यणसन्धिः[सम्पादयतु]

इको यणचि।६।१।७७।। सूत्रेण यदा इक् प्रत्याहारस्थ इ,उ,ऋ,लृ वर्णनां पुरतः अन्य: स्वरः आगच्छति तदा तत्र इकः(इ,उ,ऋ,लृ) स्थाने  य्,व्,र्,ल् इति यणादेशाः भवन्ति।

१.इति+आदि+इत्यादि

२.सु+आगतम्=स्वागतम्

३.धातृ+अंशः=धात्त्रंशः

४.लृ+आकृति=लाकृति:

५] अयादिसन्धिः[सम्पादयतु]

एचोयवायावः।६।१।१८।। इति सूत्रेण अयादिसन्धिः भवति। यदा एचः पुरतः अन्यस्वरवर्णः  

आगच्छति तदा तत्र ए,ओ,ऐ,औ वर्णयोः स्थाने क्रमेण अय्, अव्, आय्, आव् एते आदेशाः स्युः।

१.हरे+ए=हरये

२.विष्णो+ए=विष्णवे

३.नै+अकः=नायकः

४.पौ+अकः=पावकः

        एतावत् षष्ठमे अध्याये आगतानि स्वरसन्धेः विधिसूत्राणि ।

सम्बद्धाः लेखाः[सम्पादयतु]

  1. Empty citation‎ (help) 
"https://sa.wikipedia.org/w/index.php?title=स्वरसन्धिः&oldid=443535" इत्यस्माद् प्रतिप्राप्तम्