स्वेज संकट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वेज-संकटः
ऐतिहासिक युद्ध
Recorded 1956
निर्मापकः मिशिगन विश्वविद्यालय

स्वेज संकट

War between Egypt and Israel

१९५६ तमे वर्षे जुलैमासस्य २६ दिनाङ्के मिस्रदेशस्य राष्ट्रपतगमाल अब्देल् नासरः स्वेजनहरकम्पन्योः राष्ट्रियीकरणस्य घोषणां कृतवान्, यत् संयुक्तं ब्रिटिश-फ्रांसीसी-उद्यमम् आसीत् यस्य स्वामित्वं १८६९ तमे वर्षे स्वेजनहरस्य निर्माणात् आरभ्य तस्य संचालनं च आसीत् ।नासरस्य घोषणा मासानां यावत् वर्धमानस्य राजनैतिकतनावस्य अनन्तरं अभवत् मिस्र-ब्रिटेन-फ्रांस्-देशयोः मध्ये । यद्यपि नासेर् इत्यनेन कम्पनीयाः कृते पूर्णा आर्थिकक्षतिपूर्तिः प्रदत्ता तथापि अस्मिन् क्षेत्रे स्वराजनैतिकप्रभावस्य निरन्तरतायां नासरस्य विरोधस्य विषये दीर्घकालं यावत् शङ्किताः ब्रिटिश-फ्रांसीसी-सर्वकाराः राष्ट्रियीकरणेन क्रुद्धाः अभवन् मिस्रदेशस्य नेता तु तेषां औपनिवेशिकप्रभुत्वं स्थापयितुं यूरोपीयप्रयत्नाः इति दृष्टं तत् आक्रोशितवान् ।

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः नवसदस्याः १९५६ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के स्वेजनहरस्य संचालनस्य समर्थनं कृत्वा प्रस्तावस्य समर्थनं सूचयन्ति । आइज़नहावर-प्रशासनं स्वस्य नाटो-सहयोगिनां मध्ये शत्रुतायाः प्रकोपस्य सम्भावनायाः, एकस्याः उदयमानस्य, प्रभावशालिनः मध्यपूर्वीय-शक्तेः (तथा च एतादृशे संघर्षे सोवियत-सङ्घस्य सम्भाव्य-हस्तक्षेपस्य) चिन्तायां, ब्रिटिश- फ्रांसीसी-मिस्र-विवादः । ९ सितम्बर् दिनाङ्के अमेरिकीविदेशसचिवः जॉन् फोस्टर डलेस् इत्यनेन नहरस्य संचालनार्थं विश्वस्य १८ प्रमुखसमुद्रीराष्ट्रानां अन्तर्राष्ट्रीयसङ्घस्य स्वेजनहरस्य उपयोक्तृसङ्घस्य (SCUA) निर्माणस्य प्रस्तावः कृतः यद्यपि एससीयूए नहरस्य मध्ये ब्रिटेन-फ्रांस्, मिस्र-देशयोः समानं भागं दास्यति स्म तथापि एतत्, अन्ये च विविधाः अमेरिकी-अन्तर्राष्ट्रीय-मध्यस्थता-प्रयत्नाः कस्यापि प्रतिद्वन्द्वी-शक्तेः पूर्णसमर्थनं प्राप्तुं असफलाः अभवन्|

this image is about the Suez war happened between Israel and Egypt.

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः नवसदस्याः १९५६ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के स्वेजनहरस्य संचालनस्य समर्थनं कृत्वा प्रस्तावस्य समर्थनं सूचितवन्तः । आइज़नहावर-प्रशासनं स्वस्य नाटो-सहयोगिनां मध्ये शत्रुतायाः प्रकोपस्य सम्भावनायाः, एकस्याः उदयमानस्य, प्रभावशालिनः मध्यपूर्वीय-शक्तेः (तथा च एतादृशे संघर्षे सोवियत-सङ्घस्य सम्भाव्य-हस्तक्षेपस्य) चिन्तायां, ब्रिटिश- फ्रांसीसी-मिस्र-विवादः । ९ सितम्बर् दिनाङ्के अमेरिकीविदेशसचिवः जॉन् फोस्टर डलेस् इत्यनेन नहरस्य संचालनार्थं विश्वस्य १८ प्रमुखसमुद्रीराष्ट्रानां अन्तर्राष्ट्रीयसङ्घस्य स्वेजनहरस्य उपयोक्तृसङ्घस्य (SCUA) निर्माणस्य प्रस्तावः कृतः यद्यपि एससीयूए नहरस्य मध्ये ब्रिटेन-फ्रांस्, मिस्र-देशयोः समानं भागं दास्यति स्म तथापि एतत्, अन्ये च विविधाः अमेरिकी-अन्तर्राष्ट्रीय-मध्यस्थता-प्रयत्नाः कस्यापि प्रतिद्वन्द्वी-शक्तेः पूर्णसमर्थनं प्राप्तुं असफलाः अभवन्

तस्य प्रतिक्रियारूपेण यूरोपीय-उपनिवेशवादात् अमेरिका-देशस्य विच्छेदस्य चिन्तायुक्तः आइज़नहावर-प्रशासनः-विशेषतः तस्मिन् एव सप्ताहे हङ्गरी-देशे सोवियत-हस्तक्षेपस्य कठोर-निन्दायाः आलोके-तथा च सोवियत-देशः नासर-सहायार्थं हस्तक्षेपं करिष्यति इति संभावनायाः आलोके, ब्रिटेन-देशे दबावं कृतवान् तथा फ्रान्सदेशः नवम्बर् ६ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य युद्धविरामं स्वीकुर्वन् ।तथापि अमेरिकादेशेन आक्रमणस्य सार्वजनिकरूपेण निन्दां कृत्वा U.N.शान्तिसेनायाः निर्माणस्य अनुमोदनं कृत्वा U.N. वाशिङ्गटनस्य स्वस्य महत्त्वपूर्णयोः मित्रराष्ट्रयोः सार्वजनिकनिन्दायाः कारणेन लण्डन्-पेरिस्-देशयोः सह अस्थायीरूपेण सम्बन्धाः क्षीणाः अभवन् तथा च १९५७ तमे वर्षे जनवरीमासे ब्रिटिश-प्रधानमन्त्री एन्थोनी ईडेन्-इत्यस्य राजीनामायां योगदानं दातुं साहाय्यं कृतम् ।तत्सहकालं यूरोपीय-(विशेषतः ब्रिटिश-राजनैतिक-सैन्य-देशयोः निरन्तर-साध्यतायाः विषये अमेरिकी-चिन्ता अस्ति स्वेज-संकटस्य अनन्तरं मध्यपूर्वे सत्तायाः कारणात् आइज़नहावर-सिद्धान्तस्य निर्माणं जातम्, येन प्रशासनाय अस्मिन् क्षेत्रे देशानाम् साहाय्यार्थं वर्धिता शक्तिः प्राप्ता परन्तु १९५७ तमे वर्षे मार्चमासपर्यन्तं U.S.–U.K. एडेन् इत्यस्य उत्तराधिकारी हेरोल्ड् मेक्मिलनस्य अधीनं द्विपक्षीयसम्बन्धः पुनः पुनः प्राप्तः आसीत् ।

नवम्बर्-मासस्य ४ दिनाङ्के संयुक्तराष्ट्रसङ्घः इजिप्ट्-देशे लक्ष्येषु ब्रिटिश-विमान-बम्ब-प्रहारात् नागरिकानां क्षतिः भवति चेत् प्रतिबन्धस्य धमकीम् अयच्छत् । अनेन १९५६ तमे वर्षे नवम्बर्-मासस्य प्रथमसप्ताहे आर्थिक-आतङ्कः उत्पन्नः, तस्य परिणामेण देशस्य भण्डारात् कोटि-कोटि-पाउण्ड्-रूप्यकाणां हानिः अभवत् । ब्रिटेनदेशेन स्वमुद्रायाः अवमूल्यनं कर्तव्यम् आसीत् । स्वस्य ज्ञाने एव सैन्यकार्यक्रमाः आरब्धाः इति आतङ्कितः अमेरिकीराष्ट्रपतिः आइज़नहावरः अन्तर्राष्ट्रीयमुद्राकोषे दबावं कृतवान् यत् ब्रिटेनदेशं किमपि आर्थिकसहायतां न दातुं शक्नोति अल्पविकल्पैः सह ब्रिटिशप्रधानमन्त्री एन्थोनी एडेन् संयुक्तराष्ट्रसङ्घस्य प्रस्तावितं युद्धविरामं अनिच्छया स्वीकृतवान् । १९५६ तमे वर्षे नवम्बर्-मासस्य ७ दिनाङ्के १००१-सङ्कल्पस्य अन्तर्गतं संयुक्तराष्ट्रसङ्घः मिस्रदेशे शान्तिसेनायाः आपत्कालीनबलं (UNEF) नियोजितवान् यत् एतत् संघर्षं स्थगयितुं शक्नोति । केवलं द्वौ दिवसौ एव अभवत्, ब्रिटेनदेशः, एडेन् च व्यक्तिगतरूपेण अपमानितः एव अवशिष्टः आसीत् ।

संकटस्य गम्भीरः प्रभावः ब्रिटेनस्य अन्तर्राष्ट्रीयसम्बन्धेषु अभवत् । आइज़नहावरः हङ्गरीदेशे विद्रोहस्य क्रूरदमनस्य सोवियतसङ्घस्य अनावश्यकं विक्षेपं स्वेजं मन्यते स्म । अद्यतनकाले अनेके स्वतन्त्राः पूर्व-ब्रिटिश-उपनिवेशाः तस्य सहमतिम् अददात् । केवलं आस्ट्रेलियादेशः एव ब्रिटेनस्य समर्थनं कृतवान्, पाकिस्तानदेशः तु राष्ट्रमण्डलात् निर्गन्तुं धमकीम् अयच्छत् । सोवियतनेता निकिता ख्रुश्चेवः ‘ब्रिटिश-साम्राज्यवादस्य’ उपरि आक्रमणं कृतवान्, रॉकेट्-माध्यमेन लण्डन्-नगरे आक्रमणं कर्तुं धमकीम् अयच्छत्, तथैव मिस्र-देशं प्रति सैनिकाः प्रेषितवान्, येन नाटो-सङ्घटनं सम्भाव्यतया द्वन्द्वे कर्षितवान्

ब्रिटेनदेशस्य अन्तः विग्रहः मतं विभजति स्म । कन्जर्वटिव-सर्वकारः लेबर-विपक्षस्य महत्त्वपूर्णवैरस्यस्य सामनां कृतवान्, स्वपक्षे अपि विभाजनस्य अनुभवं कृतवान् । स्वेज्-नगरे हस्तक्षेपः आरम्भे ब्रिटिश-जनतायाः लोकप्रियः आसीत्, परन्तु संघर्षेण उत्पन्नस्य अपमानस्य अनन्तरं सर्वकारेण देशस्य समर्थनं द्रुतगत्या नष्टम् राष्ट्रव्यापी युद्धविरोधीविरोधाः उत्पन्नाः, विरोधे अनेके सिविलसेवकाः राजीनामा दत्तवन्तः ।

१९५६ तमे वर्षे नवम्बरमासे कृतैः क्रियाभिः ब्रिटेनेन यत् निवारणं कर्तुं आशासितम् आसीत्, तत् वस्तुतः गारण्टीं दातुं सफलः अभवत् । संयुक्तराष्ट्रसङ्घस्य अमेरिकादेशस्य च समर्थनेन मिस्रदेशेन नहरस्य नियन्त्रणं कृतम् । कार्यकाले मिस्रदेशिनः डुबितैः जहाजैः पञ्चमासान् यावत् नहरः यातायातस्य कृते निरुद्धः आसीत् । ईंधनस्य तैलस्य च आङ्ग्लानां प्रवेशः सीमितः अभवत्, तस्य परिणामेण अभावः अपि अभवत् । १९५६ तमे वर्षे डिसेम्बर्-मासे पेट्रोल-राशनिंग्-प्रवर्तनं कृतम्, यत् १९५७ तमे वर्षे मे-मासपर्यन्तं यावत् चलितम् ।अतिशयेन घरेलुदबावेन, अस्वस्थतायाः च पीडितेन एडेन्-इत्यनेन १९५७ तमे वर्षे जनवरीमासे प्रधानमन्त्रित्वस्य वर्षद्वयात् न्यूनेन समये राजीनामा दत्तः

यथा आइज़नहावरः आशङ्कितवान् आसीत्, स्वेज-संकटेन मिस्र-देशे सोवियत-प्रभावः अपि वर्धितः । मिस्रदेशस्य पक्षे ख्रुश्चेवस्य हस्तक्षेपेण सोवियतसङ्घः अरबराष्ट्रानां स्वाभाविकमित्ररूपेण स्थापितः । एतेन अरबराष्ट्रवादिनः साहसं कृतवन्तः, मिस्रदेशस्य राष्ट्रपतिः गमाल अब्देल् नासरः च सम्पूर्णे मध्यपूर्वे ब्रिटिशप्रदेशेषु स्वातन्त्र्यं इच्छन्तीनां विद्रोहीसमूहानां सहायतां कर्तुं प्रेरितवान्

[१] [२] [३]

  1. Alteras, Isaac (1993). Eisenhower and Israel: U.S.-Israeli Relations, 1953–1960. University Press of Florida. ISBN 978-0-8130-1206-3.
  2. Adamthwaite, Anthony (1988). "Suez revisited". International Affairs. 64 (3): 449–464. doi:10.2307/2622851. ISSN 1468-2346. JSTOR 2622851
  3. Gaddis, John Lewis (1998). We Now Know: Rethinking Cold War History. Oxford: Oxford University Press. ISBN 978-0-19-878071-7.
"https://sa.wikipedia.org/w/index.php?title=स्वेज_संकट&oldid=476214" इत्यस्माद् प्रतिप्राप्तम्