हनुमान बेनीवाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हनुमान बेनीवाल
सांसद
In office
२३/०५/२०१९ – पदारूढः
Preceded by सी. आर. चौधरी
Constituency नागौर
व्यैय्यक्तिकसूचना
Born नागौर, राजस्थानराज्यम्
Political party राष्ट्रियलोकतान्त्रिकपक्षस्य
Spouse(s) कनिका बेनीवाल

हनुमान बेनिवाल (जन्म २ मार्च १९७२) २०१९ तः नागौरतः १७ तमे लोकसभायां संसदसदस्यत्वेन कार्यं कुर्वन् भारतीयराजनेता अस्ति। सः २९ अक्टोबर् २०१८ तमे वर्षे जयपुरे राष्ट्रियलोकतान्त्रिकपक्षस्य संस्थापकसदस्यः राष्ट्रियसंयोजकः च अस्ति।[१][२]


व्यक्तिगतजीवनम्[सम्पादयतु]

बेनिवालस्य जन्म राजस्थानस्य नागौरमण्डलस्य बरगांवग्रामे रामदेवस्य मोहिनीदेवीयाश्च गृहे २ मार्च १९७२ तमे वर्षे अभवत्। सः १९९३ तमे वर्षे राजस्थानविश्वविद्यालयात् कलास्नातकपदवीं प्राप्तवान्। सः एल.एल.बी. १९९८ तमे वर्षे। सः २००९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के कनिका बेनिवाल इत्यनेन सह विवाहं कृतवान्, तया सह तस्य पुत्रः, एकः पुत्री च अस्ति।[३][४]

राजकीयप्रवेशः[सम्पादयतु]

प्रतिद्वन्द्वी भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेतारैः सह सम्बन्धः अस्ति इति दलस्य सदस्येषु आरोपं कृत्वा बेनिवालः २०१३ तमे वर्षे भारतीयजन्तपक्षतः निलम्बितः आसीत्। नागौर, बाडमेर, बीकानेर, सीकर, जयपुर इत्यत्र पञ्च किसान हुंकर महासभाः सफलतया आयोजयित्वा जयपुरे 29 अक्टोबर् 2018 दिनाङ्के बोटल इत्यस्य निर्वाचनप्रतीकेन राष्ट्रीयलोकतान्त्रिकपार्टी इति राजनैतिकदलस्य आरम्भं कृतवान्।[५]

उल्लेख:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हनुमान_बेनीवाल&oldid=485596" इत्यस्माद् प्रतिप्राप्तम्