सामग्री पर जाएँ

हन्शिन् कोशिएन् स्टेडियम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हन्शिन् कोशिएन् स्टेडियम, सामान्यतया केवलं कोशिएन्-क्रीडाङ्गणं इति उच्यते, जापानदेशस्य ह्योगो-प्रान्तस्य निशिनोमिया-नगरस्य कोबे-नगरस्य समीपे स्थितं बेसबॉल-उद्यानम् अस्ति । एतत् क्रीडाङ्गणं राष्ट्रिय-उच्चविद्यालयस्य बेसबॉल-प्रतियोगितानां आतिथ्यं कर्तुं निर्मितम्, १९२४ तमे वर्षे अगस्तमासस्य प्रथमे दिने उद्घाटितम् ।एतत् समाप्तसमये एशिया-देशस्य बृहत्तमं क्रीडाङ्गणं आसीत्, यत्र ५५,००० जनानां क्षमता आसीत् कोशिएन् इति नाम षड्जातीयचक्रव्यवस्थायाः वुड् रेट् इत्यस्मात् आगतं । अस्य क्रीडाङ्गणस्य स्थापनायाः वर्षं १९२४ तमे वर्षे चक्रस्य प्रथमवर्षं कोशी आसीत् । अस्य क्रीडाङ्गणस्य परिकल्पना न्यूयॉर्कनगरस्य पोलो-क्रीडाङ्गणस्य बहु प्रभावः आसीत् । १९३६ तमे वर्षे ओसाका-टाइगर्स्-क्लबस्य गृहक्रीडाङ्गणं जातम्, अधुना सेण्ट्रल्-लीग्-सङ्घस्य सह ।

बाह्यलिङ्कः

[सम्पादयतु]