हरेणुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरेणुसस्यम्
हरेणुधान्यम्

हरेणुः भारते अपि वर्धमानं किञ्चित् सस्यविशेषम् । अयं हरेणुः अपि सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् अस्य नाम pea इति । एषः हरेणुः शाकत्वेन अपि उपयुज्तते ।

हरेणुपुष्पम्
हरेणुबीजानि
आहारे उपयुक्तः हरेणुः
शुष्कः हरेणुदालः
Pisum sativum

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हरेणुः&oldid=409881" इत्यस्माद् प्रतिप्राप्तम्