हलासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगासनेषु अन्यतममस्ति हलासनम्

आसनकरणविधिः[सम्पादयतु]

  • शवासने शयनं करोतु ।
  • गुल्फद्वयं, अङ्गुष्ठद्वयं च परस्परं योजयतु ।
  • करतलद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • मस्तकं ग्रीवां च ऋजुतया स्थापयतु ।
  • पूरकेण शनैः पादद्वयम् मस्तकाभिमुखं नीत्वा शनैः मस्तकस्योपरि भूमौ स्थापयतु ।
  • सम्पूर्णपूरकेण अस्यामवस्थायां पञ्च निमेषान् यावत् तिष्ठतु ।
  • जानुद्वयं न पुटीकरोतु ।
  • केवलम् अङ्गुष्ठद्वयेन भूमिं स्पृशतु ।
  • हस्तद्वयं पूर्ववत् स्थापयतु ।
  • पञ्चनिमेषाणाम् अनन्तरं शनैः रेचकेण पादद्वयमुत्थाप्य, पुनः शवासनं प्रति आगच्छतु ।

लाभः[सम्पादयतु]

  • मेरुदण्डस्य ग्रन्थयः सन्तुलिताः भवन्ति ।
  • रक्तसञ्चालनं, वायुसञ्चालनं च सुगमं भवति ।
  • अग्न्याशयः क्रियाशीलः सन् ‘इनसूलिन्’ निर्माणे सहायकः भवति ।
  • मेरुदण्डस्थाः सर्वेऽपि स्नायवः स्वस्थाः भवन्ति ।

सम्बधितपुस्तकानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हलासनम्&oldid=481136" इत्यस्माद् प्रतिप्राप्तम्