सामग्री पर जाएँ

हलासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगासनेषु अन्यतममस्ति हलासनम् । हलासनम् अतीव महत्त्वपूर्णम् आसनम् अस्ति। हल ” अर्थात् “ हल ” “ आसन ” अर्थात् “ मुद्रा” अथवा “मुद्रा” इति संस्कृतशब्दात् हलासनं निष्पन्नम् । नाम मुद्रायाः समये शरीरस्य यत् आकारं गृह्णाति तत् प्रतिबिम्बयति : शिरस्य उपरि पादौ विस्तारितं कृत्वा कृषिक्षेत्रे प्रयुक्तस्य पारम्परिकहलस्य सदृशं रूपं निर्माति The plow , परिश्रमस्य, ग्राउण्डिंग्, परिवर्तनस्य च प्रतीकम्, अस्य मुद्रायाः ग्राउण्डिंग् प्रकृतौ प्रतिबिम्बितम् अस्ति, यत् गहनं शारीरिकं मानसिकं च खिञ्चनं अपि प्रोत्साहयति

हलासनस्य उत्पत्तिः प्राचीनभारतीयहठयोगस्य अभ्यासे गभीररूपेण निहितः अस्ति । अस्य आसनस्य प्रथमवारं औपचारिकरूपेण वर्णनं १५ शताब्द्याः ग्रन्थे हठयोगप्रदीपिका , हठयोगस्य प्रमुखशास्त्रे अस्ति यत् शारीरिकमुद्राणां सिद्धान्तस्य अभ्यासस्य च रूपरेखां ददाति यद्यपि सटीकं ऐतिहासिकं उत्पत्तिं सर्वथा स्पष्टं नास्ति तथापि शारीरिकबलस्य आध्यात्मिकस्य च अनुशासनस्य प्रवर्धनस्य आवश्यकतायाः कारणात् हलासनः उद्भूतः इति मन्यते प्रारम्भिकाः योगिनः शरीरं गहनतरध्यानार्थं सज्जीकर्तुं शरीरस्य मनसः च सन्तुलनार्थं अस्य मुद्रायाः उपयोगं कुर्वन्ति स्म । पारम्परिकयोगाभ्यासेभ्यः संस्कारेभ्यः च आकर्षयति, अभ्यासकर्तारं पृथिव्याः सह संयोजयति, उन्नतचेतनास्थितिं सुलभं कर्तुं च साहाय्यं करोति

आधुनिककाले हलासनस्य अभ्यासः विश्वव्यापीरूपेण भवति, विशेषतः हठ, विन्यास, अयिङ्गरयोग इत्यादिषु विद्यालयेषु, यत्र तस्य शारीरिक-मानसिक-लाभानां कृते विविध-क्रमेषु समावेशः भवति (Iyengar, BKS Light on Yoga . Houghton Mifflin Harcourt, 2005.) (तिवारी, नरेन्द्र. हठयोग प्रदीपिका . योग विद्या, 2015.)

प्रयोजनं एवं लाभः

[सम्पादयतु]

हलासनेन शारीरिकं, मानसिकं, आध्यात्मिकं च विस्तृतं लाभं प्राप्यते । शारीरिकस्तरस्य मेरुदण्डस्य लचीलतां सुधारयितुम्, कटिवेदनायाः निवारणं कर्तुं च अस्य क्षमतायाः कृते प्रसिद्धम् अस्ति । पृष्ठस्य कोरस्य च स्नायुषु दृढीकरणं कुर्वन् मेरुदण्डस्य प्रसारणं दीर्घीकरणं च कृत्वा सिद्ध्यति । पृष्ठभागे विशेषतः काटि-वक्षःस्थलयोः गहनः खिन्नः दीर्घकालं यावत् उपविष्टस्य अथवा दुर्गतेः आसनस्य कारणेन तनावस्य, असुविधायाः च निवारणं कर्तुं शक्नोति

पादयोः मांसपेशिकाः विशेषतः हम्स्ट्रिंग्, वत्सः, चतुष्कोणः च मुद्रायाः समये अपि तानिताः भवन्ति, येन कनिष्ठशरीरस्य लचीलापनं सुदृढं भवति मुद्रा विशेषतः मस्तिष्कं प्रति रक्तसञ्चारं सुदृढं करोति, यत् ऊर्जां वर्धयितुं मानसिकस्पष्टतां च प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति । व्यावृत्तिरूपेण हलासना शिरसि परिसञ्चरणं उत्तेजितुं अपि सहायकं भवति, येन सम्भाव्यतया ध्यानं एकाग्रता च सुधरति ।

मानसिकरूपेण हलासनस्य शान्तप्रभावः ज्ञायते । मुद्रां निर्वाहयितुम् आवश्यकं गहनं खिञ्चनं, ध्यानं च मनःसन्तोषं प्रोत्साहयति तथा च अभ्यासकर्तुः तनावं मुक्तुं शक्नोति । व्यावृत्तिः भौतिकरूपेण रूपकरूपेण च दृष्टिकोणपरिवर्तनं प्रोत्साहयति, यत् जीवनस्य विषये नूतनदृष्टिकोणं जनयितुं शक्नोति। मुद्रायाः ग्राउण्डिंग् पक्षः यथा यथा पादाः तलस्य अन्तः निपीडयन्ति तथा तथा शरीरे मनसि च स्थिरतायाः संतुलनस्य च भावः उत्पद्यते ।

आध्यात्मिकरूपेण हलासना एकः ग्राउण्डिंग् तथापि उन्नतमुद्रा अस्ति या अभ्यासकारिणः तेषां शारीरिकतायाः आन्तरिकशान्तिस्य च सह सम्बद्धतां प्राप्तुं साहाय्यं करोति। तृतीयचक्रस्य ( मणिपुरा ) सन्तुलनं कर्तुं साहाय्यं करोति, यत् व्यक्तिगतशक्तिं पाचनं च नियन्त्रयति । दीर्घकालीन अभ्यासेन मानसिककल्याणं, भावनात्मकसन्तुलनं, गहनतरं आध्यात्मिकसम्बन्धं च वर्धयितुं शक्यते । (चौधरी, बिक्रम. बिक्रम योग: भविष्य का योग . डेल प्रकाशन, 2005.) (सिवानन्द, स्वामी. योग आसन . सिवानन्द योग वेदांत केन्द्र, 2012.)

क्रमशः निर्देशः

[सम्पादयतु]

हलासनं कर्तुं सम्यक् संरेखणं, शरीरस्य गतिषु सावधानीपूर्वकं ध्यानं च आवश्यकम् । सुरक्षितस्य प्रभावी च अभ्यासस्य कृते एतानि पदानि अनुसरणं कुर्वन्तु:

  1. सवासनायां आरभ्यताम् : पृष्ठे शयनं कृत्वा, पादौ ऋजुतया, बाहून् पार्श्वेषु, तालुकयोः उपरिमुखं कृत्वा आरभत। शरीरं आरामं कुर्वन्तु, निःश्वासं च स्थिरं लयं अन्वेष्टुं ददातु।
  2. स्वस्य कोरं संलग्नं कुर्वन्तु : उदरस्य मांसपेशिकाः कठिनं कुर्वन्तु तथा च पृष्ठस्य अधःभागं मन्दं तलस्य अन्तः निपीडयन्तु। एतेन मुद्रायाः समये मेरुदण्डस्य समर्थनं कर्तुं साहाय्यं भविष्यति ।
  3. पादौ उत्थापयन्तु : गभीरं निःश्वासं गृहीत्वा धड़ेन सह ९० डिग्री कोणं यावत् पादौ उत्थापयन्तु, तान् सीधाः एकत्र च स्थापयन्तु।
  4. पादौ शिरस्य उपरि अवनमयतु : यथाशक्ति तलस्य समीपं आनेतुं लक्ष्यं कृत्वा शनैः शनैः शिरः उपरि पादौ अवनमयन्ते । पादौ ऋजुं कृत्वा पादाङ्गुलीः भूमौ निपीडयन्तु।
  5. बाहून् संरेखयन्तु : बाहून् समर्थनार्थं भूमौ स्थापयन्तु, हस्ततलं अधः स्थापयन्तु। कूर्चा स्थिरं कर्तुं वक्षःस्थले पतनं न भवेत् इति बाहून् तलं निपीडयन्तु ।
  6. स्थितिं धारयन्तु : १५-३० सेकेण्ड् यावत् अथवा यावत्कालं यावत् आरामदायकं भवति तावत्कालं यावत् मुद्रायां तिष्ठन्तु, गभीरं श्वसितुम्। मेरुदण्डस्य समर्थनार्थं चोटं निवारयितुं च स्वस्य कोरस्य स्थिरं संलग्नतां स्थापयन्तु।
  7. प्रारम्भिकस्थाने पुनः आगन्तुम् : मुद्रातः बहिः आगन्तुं शनैः शनैः पादौ पुनः ९० डिग्रीपर्यन्तं उत्थापयन्तु, ततः मन्दं तलपर्यन्तं अवनयन्तु ।

आरम्भकानां कृते भवन्तः नतजानुभिः सह हलासनस्य अभ्यासं कर्तुं शक्नुवन्ति अथवा अतिरिक्तसमर्थनार्थं ब्लॉक् अथवा कम्बल इत्यादीनां प्रॉप्स् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति। उन्नत-अभ्यासकारिणः दृढं कोरं, शिथिलं कण्ठं च निर्वाहयन् पादैः तलं स्पृशितुं प्रयत्नः कृत्वा खिन्नतां गभीरं कर्तुं शक्नुवन्ति । ( Mader , Lisa. " हलासन (हल मुद्रा) के कदम-दर-चरण मार्गदर्शक ।" योग जर्नल , 2021, https://www.yogajournal.com/poses/plow-pose .)

सामान्य त्रुटयः तानि च कथं परिहरितव्यानि

[सम्पादयतु]

हलासनस्य अभ्यासं कुर्वन् तनावस्य चोटस्य च निवारणाय कतिपयानि सामान्यानि त्रुटयः परिहरितुं महत्त्वपूर्णम् अस्ति । एकः दोषः बहुधा कण्ठस्य तनावः अस्ति । यथा यथा पादौ शिरसि अवनता भवति तथा तथा केचन अभ्यासकारिणः स्वपादं तलपर्यन्तं बलात् स्थापयितुं प्रयतन्ते, येन कण्ठस्य संपीडनं वा विसंगतिः वा भवितुम् अर्हति एतस्य निवारणाय कण्ठः शिथिलः भवतु इति सर्वदा सुनिश्चितं कुर्वन्तु, पादौ कदापि तलपर्यन्तं न बाध्यं कुर्वन्तु ।

अन्यः सामान्यः दोषः वक्षःस्थलस्य पतनम् अथवा स्कन्धयोः चटकातः उत्थापनम् । एतेन मेरुदण्डे अनावश्यकं तनावः भवति, मुद्रायाः लाभः न्यूनीकर्तुं शक्यते च । एतस्य परिहाराय वक्षःस्थलं मुक्तं भवति, स्कन्धाः च बाहुभिः आश्रिताः भूमौ तिष्ठन्ति इति सुनिश्चितं कुर्वन्तु ।

तदतिरिक्तं समर्थनार्थं हस्तेषु अधिकं अवलम्बनं अन्यः सामान्यदोषः अस्ति । हस्तयोः उपयोगः स्थिरतायै भवति, अधिकांशः भारः कोरेन, पादैः च आश्रितः भवेत् । बाहुयोः पृष्ठे वा अतिरिक्तं दबावं न स्थापयितुं उदरस्य मांसपेशिनां संलग्नतां कुर्वन्तु ।

चोटनिवारणाय भवतः शरीरस्य वचनं श्रुत्वा कदापि सीमातः परं न धक्कायितुं आवश्यकम् । आवश्यकतानुसारं मुद्रां परिवर्तयन्तु तथा च पादौ भूमौ बाध्यं कर्तुं परिहरन्तु, विशेषतः यदि शरीरं अद्यापि पर्याप्तं लचीलं न भवति।( Jacob, Mindy. "Common Mistakes in Plow Pose ( Halasana ) and How to Correct Them." Yoga In Practice , 10 अप्रैल २०२०, https://www.yogainpractice.com/plow-pose-mistakes .)

मांसपेशी-समूह-लक्षितम्

[सम्पादयतु]

हलासना सम्पूर्णशरीरे अनेकाः प्रमुखाः मांसपेशीसमूहाः लक्ष्यं करोति । मेरुदण्डः, हम्स्ट्रिंग्, वत्सः, स्कन्धः च इत्येतयोः विषये प्राथमिकं ध्यानं भवति ।

  1. मेरुदण्डः : हलासने मेरुदण्डस्य गहनः खिन्नता अस्य उल्लेखनीयलाभेषु अन्यतमः अस्ति । काठस्य वक्षःस्थलस्य च प्रदेशाः विशेषतया तानिताः भवन्ति, येन लचीलतां प्रवर्धयति, पृष्ठस्य तनावः न्यूनीकरोति च ।
  2. पादौ : यथा यथा पादौ शिरसि विस्तारितः भवति तथा तथा हैमस्ट्रिंग्, वत्सः च महत्त्वपूर्णं खिञ्चनं प्राप्नुवन्ति । चतुर्भुजः, नितम्बस्य मोचकाः च मुद्रां निर्वाहयितुम् नियोजिताः भवन्ति, येन लचीलता, मांसपेशीनां स्वरः च वर्धते ।
  3. कोर : मेरुदण्डस्य समर्थने आसनस्य स्थिरीकरणे च उदरस्य मांसपेशिकाः प्रमुखा भूमिकां निर्वहन्ति । सम्यक् संरेखणाय पृष्ठभागे तनावस्य परिहाराय च कोरमध्ये संलग्नतां निर्वाहयितुम् अत्यावश्यकम् ।
  4. स्कन्धाः बाहूश्च : स्कन्धाः कार्यं कुर्वन्ति यतः ते उपरितनशरीरस्य समर्थनं कुर्वन्ति तथा च मुद्रायाः समये धडस्य स्थिरीकरणे सहायकाः भवन्ति। बाहू तलं निपीडयन्ति, कण्ठं पृष्ठं वा तनावं न दत्त्वा शरीरस्य समर्थने साहाय्यं कुर्वन्ति ।

हलासनः विशेषतया मेरुदण्डे, नितम्बे, स्कन्धे च सन्धिलचीलतां सुधारयति, तथैव एतेषां मांसपेशीसमूहानां टोनिङ्गं, सुदृढीकरणं च करोति ।( Cramer, Michael. "Muscular Benefits of Yoga Poses: A Detailed Analysis of Halasana ." Journal of Yoga Science , vol. 5, सं 1, 2019, पृष्ठ 45-50।)

श्वसनप्रौद्योगिकी

[सम्पादयतु]

हलासनं प्रभावीरूपेण कर्तुं श्वासस्य अभिन्नभूमिका भवति । हलासने सर्वाधिकं प्रयुक्ता श्वसनविधिः उज्जयि श्वासः अस्ति | उज्जायी अथवा "विजयी श्वासः" इति नियन्त्रितश्वासस्य एकः प्रकारः अस्ति यस्मिन् कण्ठस्य पृष्ठभागस्य किञ्चित् संकुचनं भवति, निःश्वासयोः निःश्वासयोः च मृदुः, श्वसनस्य ध्वनिः भवति एषः श्वासः मनः केन्द्रीक्रियते, तंत्रिकातन्त्रं शान्तं करोति, मुद्रायाः समये स्थिरतां च प्रदातुं साहाय्यं करोति ।

अन्यत् उपयोगी श्वासप्रविधिः अस्ति Dirgha breath , अथवा "त्रिभागीयः श्वासः," यत्र श्वासः निरन्तरगत्या उदरं, पृष्ठपार्श्वं, वक्षःस्थलं च आकृष्यते मुद्रायां गच्छन् पादौ उत्थापयन् निःश्वासं शिरसि आनयन् निःश्वासं च कुर्यात् । श्वसनस्य गतिना सह समन्वयेन गभीरतरं खिन्नता, अधिकं मनःसन्धानं च अभ्यासः सुनिश्चितः भवति ।

श्वसनेन मुद्रायां स्थिरतां स्थापयितुं अपि साहाय्यं भवति । यथा यथा भवन्तः खिन्नतायां गभीरं कुर्वन्ति तथा तथा धीरेण स्थिरतया च श्वसनं कर्तुं प्रयतन्ते, कदापि श्वसनं बलात् न अपितु स्वस्य गतिं समर्थयितुं मुद्रां च गभीरं कर्तुं ददतु ।( Mader , Lisa. "Breathing Techniques for Yoga Practice." Yoga Journal , 2022, https:/ /www.yogajournal.com/श्वास-विधि -योग .)

विरोधाभासः सावधानताः च

[सम्पादयतु]

हलासनं सर्वेषां कृते उपयुक्तं न भवेत्। विशिष्टस्वास्थ्यस्थितियुक्ताः व्यक्तिः मुद्रां परिहरन्तु अथवा परिवर्तनं कुर्वन्तु । केचन विरोधाभासाः सन्ति- १.

  1. कण्ठस्य विषयाः : यस्य कस्यचित् कण्ठस्य चोटः अथवा चिन्ता अस्ति सः एतां मुद्रां परिहरतु, यतः एतेन गर्भाशयस्य मेरुदण्डे दबावः भवति ।
  2. पृष्ठस्य समस्या : येषां हर्निया चक्रं, सायटिका, अन्ये वा पृष्ठस्य स्थितिः अस्ति तेषां सावधानता करणीयम्, यतः मुद्रा मेरुदण्डे असुविधां वर्धयितुं शक्नोति
  3. गर्भधारणम् : गर्भिणीः हलासनादिविपर्ययस्य परिहारं कुर्वन्तु , यतः ते उदरस्य उपरि अनुचितं दबावं स्थापयितुं शक्नुवन्ति ।
  4. उच्चरक्तचापः अथवा मोतियाबिन्दुः : एतादृशाः जनाः विपर्यस्तमुद्राः परिहरेयुः, यतः वर्धितेन दबावेन एताः स्थितिः अपि दुर्गता भवितुम् अर्हन्ति ।

येषां चोटः अथवा सीमाः सन्ति ते पृष्ठस्य समर्थनार्थं कम्बलस्य अथवा खण्डस्य इत्यादीनां प्रॉप्स् इत्यस्य उपयोगेन वा जानुनि मोचयितुं वा हलासनस्य परिवर्तनं कर्तुं शक्नुवन्ति येन खिन्नतायाः तीव्रता न्यूनीकर्तुं शक्यते (तिवारी, नरेन्द्र। "योग में सावधानियां: व्यक्तिगत आवश्यकताओं के लिए मुद्राओं के अनुकूलन।" योग चिकित्सा जर्नल , खंड 9, सं. 3, 2021, पृष्ठ 62-68।)

योगाभ्यासे भूमिका

[सम्पादयतु]

विशिष्टयोगक्रमस्य अन्तः सामान्यतया शीतलन-अथवा आराम-चरणस्य भागरूपेण हलासना अभ्यासः भवति, विशेषतः सक्रिय-स्थाय-मुद्रायाः अथवा पृष्ठ-मोचनस्य अनन्तरम् व्यावृत्तिरूपेण शरीरे ऊर्जायाः सन्तुलनं कर्तुं, तंत्रिकातन्त्रं शान्तं कर्तुं, तनावस्य न्यूनीकरणे च साहाय्यं करोति ।

हलासनः प्रायः अन्यैः अग्रे वक्रैः, व्यावृत्तैः च सह सम्यक् युग्मं करोति, शरीरे गहनं मुक्तिं संतुलनं च प्रवर्धयति । मुद्रा शरीरस्य संरेखणं कर्तुं मनः शान्तं कर्तुं च सहायकं भवति, येन मानसिकं ध्यानं वर्धयितुं शारीरिकविश्रामं च वर्धयितुं बहुमूल्यं साधनं भवति ।( Iyengar, BKS Light on Yoga . Houghton Mifflin Harcourt, 2005.)

मनोवैज्ञानिकः, शारीरिकः च प्रभावः

[सम्पादयतु]

मनोवैज्ञानिकदृष्ट्या हलासना मानसिकस्पष्टतां प्रवर्धयितुं तनावस्य न्यूनीकरणे च सहायकं भवति । मुद्रां निर्वाहयितुम् आवश्यकं ध्यानं मनःसन्तोषं एकाग्रतां च प्रोत्साहयति, येन अभ्यासकारिणः मानसिकं अव्यवस्थां मुक्त्वा वर्तमानक्षणे ध्यानं दातुं शक्नुवन्ति

व्यावृत्तिः दृष्टिकोणे परिवर्तनं प्रोत्साहयति, यत् अभ्यासकर्तृभ्यः मानसिक-अवरोधं मुक्तं कर्तुं स्पष्टतां प्राप्तुं च साहाय्यं कर्तुं शक्नोति । तदतिरिक्तं गहनं खिन्नता शरीरे संगृहीतं भावनात्मकं तनावं निवारयति, येन भावनात्मककल्याणे योगदानं भवति ।

शारीरिक-अभ्यासस्य मनोवैज्ञानिक-स्वास्थ्यस्य च सम्बन्धः योग-दर्शनस्य केन्द्रम् अस्ति, यत् शरीरं मनसः प्रवेशद्वाररूपेण पश्यति । हलासनस्य अभ्यासेन , अभ्यासकारिणः शान्तिस्य, संतुलनस्य, मानसिकस्पष्टतायाः च भावः पोषयितुं शक्नुवन्ति । (जैकब, मिंडी। "योग के भावनात्मक लाभ।" योग के मनोविज्ञान जर्नल , vol. 3, no. 2, 2018, pp. 72-78.)

दार्शनिकम् आध्यात्मिकं च महत्त्वम्

[सम्पादयतु]

आध्यात्मिकरूपेण हलासना गहनं प्रतीकात्मकतां वहति । व्यावृत्तिः दृष्टिकोणे परिवर्तनं प्रतिनिधियति, अभ्यासकर्तारं कठोरप्रतिमानं त्यक्त्वा वास्तविकतायाः अधिकविस्तृतदृष्टिकोणं आलिंगयितुं चुनौतीं ददाति। अयं योगाष्टाङ्गानाम् (अष्टाङ्गयोगः) सिद्धान्तैः सह सङ्गतः अस्ति, विशेषतः शरीरस्य मनस्य च शुद्धीकरणस्य, सन्तुलनस्य च साधनरूपेण आसनानां (मुद्राणां) अभ्यासः

अस्मिन् अर्थे हलासना समतायाः, आन्तरिकशान्तिस्य च भावस्य संवर्धनार्थं सहायकं भवति । तलस्य उपरि पादयोः भूमिकरणप्रभावः शरीरस्य ऊर्जां सन्तुलितं करोति, मुद्रायाः विपर्यस्तस्वभावः तु उच्चतरात्मना सह गहनतरं सम्बन्धं आमन्त्रयति ( देशिकाचर , टीकेवी योगस्य हृदयम् : व्यक्तिगत अभ्यासस्य विकासः . आन्तरिकपरम्पराः, १९९५।)

आसनकरणविधिः

[सम्पादयतु]
  • शवासने शयनं करोतु ।
  • गुल्फद्वयं, अङ्गुष्ठद्वयं च परस्परं योजयतु ।
  • करतलद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • मस्तकं ग्रीवां च ऋजुतया स्थापयतु ।
  • पूरकेण शनैः पादद्वयम् मस्तकाभिमुखं नीत्वा शनैः मस्तकस्योपरि भूमौ स्थापयतु ।
  • सम्पूर्णपूरकेण अस्यामवस्थायां पञ्च निमेषान् यावत् तिष्ठतु ।
  • जानुद्वयं न पुटीकरोतु ।
  • केवलम् अङ्गुष्ठद्वयेन भूमिं स्पृशतु ।
  • हस्तद्वयं पूर्ववत् स्थापयतु ।
  • पञ्चनिमेषाणाम् अनन्तरं शनैः रेचकेण पादद्वयमुत्थाप्य, पुनः शवासनं प्रति आगच्छतु ।
  • मेरुदण्डस्य ग्रन्थयः सन्तुलिताः भवन्ति ।
  • रक्तसञ्चालनं, वायुसञ्चालनं च सुगमं भवति ।
  • अग्न्याशयः क्रियाशीलः सन् ‘इनसूलिन्’ निर्माणे सहायकः भवति ।
  • मेरुदण्डस्थाः सर्वेऽपि स्नायवः स्वस्थाः भवन्ति ।

सन्दर्भाः

[सम्पादयतु]
  1. अय्यंगर, बी के एस योग पर प्रकाश . हॉटन मिफ्लिन् हार्कोर्ट, २००५.
  2. तिवारी, नरेन्द्र। हठयोग प्रदीपिका . योग विद्या, 2015.
  3. चौधरी, बिक्रम। बिक्रम योग: भविष्य का योग . डेल प्रकाशन, 2005.
  4. सिवानन्द, स्वामी। योग आसन . सिवानन्द योग वेदान्त केन्द्र, 2012.
  5. मादेर् , लिसा। " हलासन (हल मुद्रा) के चरण-दर-चरण मार्गदर्शक ।" योग जर्नल , 2021, https://www.yogajournal.com/poses/plow-pose .
  6. जैकब, मिण्डी। "हलमुद्रायां ( हलासना ) सामान्यदोषाः तथा च तान् कथं सम्यक् कर्तव्यम्।" योग व्यवहारे , 10 अप्रैल 2020, https://www.yogainpractice.com/plow-pose-mistakes .
  7. क्रामर, माइकल। "योग मुद्राओं के मांसपेशी लाभ: हलासन का विस्तृत विश्लेषण ." योग विज्ञान जर्नल , vol. ५, न. 1, 2019, पृष्ठ 45-50।
  8. मादेर् , लिसा। "योग-अभ्यासस्य कृते श्वसन-तकनीकाः।" योग जर्नल , 2022, https://www.yogajournal.com/breathing-techniques-yoga .
  9. तिवारी, नरेन्द्र। "योगे सावधानता: व्यक्तिगत आवश्यकताओं के लिए मुद्राओं के अनुकूलन।" योग चिकित्सा जर्नल , vol. ९, न. 3, 2021, पृष्ठ 62-68।
  10. जैकब, मिण्डी। "योगस्य भावनात्मकलाभाः।" योग के मनोविज्ञान जर्नल , vol. ३, न. 2, 2018, पृष्ठ 72-78।
  11. Desikachar , TKV योगस्य हृदयम्: व्यक्तिगत अभ्यासस्य विकासः . आन्तरिक परम्परा, 1995.

सम्बधितपुस्तकानि

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=हलासनम्&oldid=492627" इत्यस्माद् प्रतिप्राप्तम्