हस्तमुद्राणाम् उपयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चिकित्सार्थं मुद्रायां ५० निमेषपर्यन्तं करणीयम् । अनन्तरं प्राणमुद्रा १५ निमेषपर्यन्तं करणीया । लिङ्गमुद्रां केवलं १० निमेषपर्यन्तं करणीयम् । एतत् दिने २-३ वारं करणीयम् ।

nimittam mudraa
सुखनिद्रायै ज्ञानमुद्रा, प्राणमुद्रा
अतिनिद्रां दूरीकर्तुं व्यानमुद्रा, प्राणमुद्रा
स्वरसुधारणाय शङ्खमुद्रा / सहजशङ्खमुद्रा

सम्बद्धाः लेखाः[सम्पादयतु]