हिन्दुस्थानि संगीतं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयशास्त्रीयसङ्गीतं सामान्यतया एकस्मिन् मौखिकपरम्परायां प्रसारितं भवति यत्र छात्रः स्वस्य ‘गुरु’ इत्यनेन सह बहुवर्षं व्यतीतवान्, अत्यन्तं विशेषं, आध्यात्मिकं बन्धनं विकसितं करोति, सङ्गीतस्य सर्वान् पक्षान् दार्शनिकैः नैतिकसिद्धान्तैः सह आत्मसातुं शक्नोति ये जीवनाय आकारं ददति।

अधुना भारतीयशास्त्रीयसङ्गीतं अनेकसंस्थासु शिक्षितुं शक्यते तथा च बहुधा दस्तावेजीकरणं टिप्पणीकृतं च अभवत् किन्तु अवलोकनेन, श्रवणेन, स्मृतिद्वारा च शिक्षणम् अद्यापि सर्वोपरि वर्तते तथा च विशेषज्ञशिक्षकेन सह सम्बद्धता शिक्षणस्य सर्वाधिकं फलप्रदः मार्गः इति मन्यते। भारतीयशास्त्रीयसङ्गीतस्य कृते अनेकानि भिन्नानि वाद्ययन्त्राणि प्रयुक्तानि विकसितानि च सन्ति यथा-

शीर्षकपाठ्यांशः[सम्पादयतु]

सितार - सितार हिन्दुस्तानी (उत्तरभारतीय) शास्त्रीयसङ्गीते प्रयुक्तं उद्धृतं तारवाद्यं भवति ।  मुगलानाम् अधीनं एतत् यन्त्रं प्रफुल्लितम् आसीत् तथा च सेतार (त्रयः ताराः इति अर्थः) इति फारसीवाद्यस्य नामकरणेन अस्य नामकरणं कृतम् अस्ति ।  १६, १७ शताब्द्यां सितारः प्रफुल्लितः अभवत्, १८ शताब्द्यां भारते वर्तमानरूपं प्राप्तवान् ।  सहानुभूतितारं, सेतुविन्यासः, दीर्घः खोखला कण्ठः, लौकीकारः अनुनादकक्षः च इत्यस्मात् अस्य विशिष्टं ध्वनिं अनुनादं च प्राप्नोति तबला - तबला भारतीय उपमहाद्वीपात् उत्पन्नं झिल्लीध्वनि-तालवाद्यं भवति, यस्मिन् ढोलकयुग्मं भवति, यस्य उपयोगः पारम्परिक-शास्त्रीय-लोकप्रिय-लोकसङ्गीतयोः भवति  १८ शताब्द्याः आरभ्य हिन्दुस्तानीशास्त्रीयसङ्गीतस्य विशेषतया महत्त्वपूर्णं वाद्ययंत्रम् अस्ति, भारते, पाकिस्ताने, अफगानिस्तानदेशे, नेपालदेशे, बाङ्गलादेशे, श्रीलङ्कादेशे च अस्य प्रयोगः अस्ति
Sitar2
स्वर – अनेके वाद्ययन्त्राणां उद्देश्यं स्वरस्य अनुकरणं स्वस्य तन्त्रे अभिव्यक्तिः च भवति ।  उत्तरे दक्षिणे च भारते ‘रागस्य’ विस्तृतविस्तारात् आरभ्य लघुगीतानां रोमान्टिकस्य वा आध्यात्मिककाव्यस्य च स्वरसङ्गीतस्य प्रबलपरम्परा वर्तते।
वीणा – वीणा भारतीय उपमहाद्वीपस्य ध्वनिध्वनिवाद्ययन्त्राणां परिवारः अस्ति ।  प्राचीनवाद्ययन्त्राणां विकासः अनेकेषु विविधतासु अभवत्, यथा वेणुः, जिथरः, कमानवीणाः च ।  अनेकाः प्रादेशिकपरिकल्पनाः रुद्रवीणा, सरस्वतीवीणा, विचित्रवीणादीनि भिन्नानि नामानि सन्ति ।
मृदङ्गम् – मृदङ्गम् प्राचीनमूलस्य भारतस्य एकः तालवाद्यः अस्ति ।  कर्णाटकसङ्गीतसमूहे प्राथमिकः लयसंगतिः अस्ति, ध्रुपदे च यत्र पखावाज इति प्रसिद्धः अस्ति
Wiki-mridangam

शीर्षकपाठ्यांशः[सम्पादयतु]

जनाः किमर्थं तत् प्रेम्णा पश्यन्ति ?
भारतीयशास्त्रीयसङ्गीतं बहुजनाः प्रेम्णा पश्यन्ति यतः तस्य ध्यानात्मकं, विमर्शकं, उत्थानप्रकृतिः च अस्ति ।  शान्ति-उल्लासस्य भावः प्रददाति ।  यद्यपि तस्य निपुणत्वं कठिनं तथापि अपारं सिद्धिं ददाति ।  यद्यपि भारतीयशास्त्रीयसङ्गीतस्य आध्यात्मिकमूलानि सन्ति, अपितु पाश्चात्यसङ्गीतवत्, तथापि तस्य प्रशंसायै धार्मिकत्वस्य आवश्यकता नास्ति!प्रदर्शनानि कक्षपरिवेशे भवन्ति तथा च एकलप्रदर्शकं प्रति केन्द्रितं भवति, यः ड्रोन्, लयेन च सह भवति ।  रागः, स्वरयोः सम्बन्धः च सामञ्जस्यात् अधिकं महत्त्वपूर्णः अस्ति ।  स्खलन, वाइब्रेटो, दोलन इत्यादीनां अलङ्कारानाम् एकः विस्तृतः प्रणाली – सुरीलरेखाणां अलङ्कारार्थं प्रयुक्तः भवति ।  अनेकप्रसङ्गेषु कलाकाराः ‘आलाप’ इति मन्दपरिचयखण्डेन आरभन्ते ततः क्रमेण भिन्न-भिन्न-रचनैः सह आशुरचनाः, गतिं च द्रुत-क्रेसेन्डो-रूपेण वर्धयिष्यन्ति |.
"https://sa.wikipedia.org/w/index.php?title=हिन्दुस्थानि_संगीतं&oldid=479210" इत्यस्माद् प्रतिप्राप्तम्