हुमायून्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हुमायूँ

मिर्जा नासिर-उद-दीन मुहम्मद (फारसी: नصیرالدین محمد) (६ मार्च १५०८– २७ जनवरी १५५६), यः स्वस्य राजकीयनाम्ना हुमायुन् इति अधिकतया प्रसिद्धः; (फारसी: همایون फारसी उच्चारण: [hʊma'juːn]), मुगलसाम्राज्यस्य द्वितीयः सम्राट् आसीत्, यः अधुना पूर्वी अफगानिस्तान, पाकिस्तान, उत्तरभारत, बाङ्गलादेशः च १५३० तः १५४० पर्यन्तं पुनः १५५५ तः १५५६.पितुः बाबरः इव सः अपि पूर्वमेव साम्राज्यं त्यक्तवान् परन्तु फारसस्य सफवीवंशस्य साहाय्येन अतिरिक्तक्षेत्रं च पुनः प्राप्तवान्। १५५६ तमे वर्षे तस्य मृत्योः समये मुगल]साम्राज्यस्य विस्तारः प्रायः १० लक्षं वर्गकिलोमीटर् आसीत् । १५३० तमे वर्षे दिसेम्बर्-मासे हुमायुन् स्वपितुः उत्तराधिकारी भारतीय उपमहाद्वीपे मुगलप्रदेशानां शासकत्वेन दिल्लीनगरस्य सिंहासनं प्राप्तवान्। हुमायुन् यदा सत्तां प्राप्तवान्, तदा २२ वर्षे अनुभवहीनः शासकः आसीत्। तस्य अर्धभ्राता कामरान् मिर्जा इत्यनेन पितुः साम्राज्यस्य उत्तरतमभागाः काबुल-कंधार-नगरयोः उत्तराधिकारः प्राप्तः अर्धभ्रातृद्वयं कटुप्रतिद्वन्द्वी भवेत्।[१][२]

हुमायुन् शेरशाह सूरी इत्यनेन मुगलप्रदेशान् हारितवान्, परन्तु १५ वर्षाणाम् अनन्तरं सफवीसाहाय्येन तान् पुनः प्राप्तवान्। फारसदेशात् तस्य पुनरागमनेन सह फारसीकुलीनजनानाम् एकः विशालः दलः आसीत्, मुगलदरबारसंस्कृतौ महत्त्वपूर्णपरिवर्तनस्य संकेतः च अभवत्। अस्य वंशस्य मध्य एशियायाः उत्पत्तिः बहुधा फारसी-कला-वास्तुकला, भाषा-साहित्ययोः प्रभावैः आच्छादितः आसीत्। भारते हुमायुनकालस्य अनेकाः पाषाणकलाः, सहस्राणि फारसीपाण्डुलिप्याः च सन्ति। तदनन्तरं हुमायुन् अत्यल्पकाले एव साम्राज्यस्य विस्तारं कृत्वा स्वपुत्रस्य अकबरस्य कृते पर्याप्तं विरासतां त्यक्तवान्।[३]

पृष्ठभूमें[सम्पादयतु]

हुमायून् इत्यस्य जन्म बाबरस्य प्रियपत्न्याः महम बेगम इत्यस्याः समीपे नासिर-उद्-दीन् मुहम्मद इति नाम्ना ६ मार्च १५०८ तमे वर्षे मंगलवासरे अभवत्।अबू फजल अल्लामी इत्यस्य मते महमस्य सम्बन्धः वस्तुतः खोरासानस्य सुल्तान हुसैन मिर्जा इत्यस्य कुलीनपरिवारेण सह आसीत् सा शेख अहमद जामी इत्यनेन सह अपि सम्बन्धी आसीत्।[४][५]

बाबरस्य साम्राज्यस्य प्रदेशान् स्वपुत्रद्वयस्य मध्ये विभक्तुं बाबरस्य निर्णयः भारते असामान्यः आसीत्, यद्यपि चंगेजखानस्य समयात् मध्य एशियायाः सामान्यः प्रथा आसीत्। अधिकांशराजतन्त्राणां विपरीतम्, येषु आदिमजन्मस्य आचरणं भवति स्म, तिमुरिडाः चंगेजस्य उदाहरणम् अनुसृत्य ज्येष्ठपुत्राय सम्पूर्णं राज्यं न त्यक्तवन्तः यद्यपि तस्मिन् व्यवस्थायां केवलं चिङ्गिसिड् एव सार्वभौमत्वं खनाल-अधिकारं च दातुं शक्नोति स्म तथापि कस्यापि उपशाखायाः अन्तः कस्यापि पुरुषस्य चिंगिसिड्-महोदयस्य सिंहासनस्य समानः अधिकारः आसीत् (यद्यपि तिमुरिड्-जनाः पितृवंशस्य चिंगिसिड्-जनाः न आसन्) यद्यपि चङ्गिस्खानस्य साम्राज्यं तस्य मृत्योः समये तस्य पुत्राणां मध्ये शान्तिपूर्वकं विभक्तम् आसीत् तथापि ततः परं प्रायः प्रत्येकं चिंगिसिड् उत्तराधिकारस्य परिणामः भ्रातृहत्या अभवत्।[६]

प्रारम्भिकशासनकाले:[सम्पादयतु]

यदा हुमायुन् मुगलसाम्राज्यस्य सिंहासने आगतः तदा तस्य साम्राज्यं तेभ्यः विभज्य तस्य कतिपये भ्रातरः तस्य विरुद्धं विद्रोहं कृतवन्तः। अन्यः भ्राता खलीलमिर्जा (१५०९–१५३०) हुमायुनस्य समर्थनं कृतवान् परन्तु तस्य हत्या अभवत्। सम्राट् १५३८ तमे वर्षे भ्रातुः कृते समाधिनिर्माणं आरब्धवान्, परन्तु एतत् अद्यापि न समाप्तम् यदा सः फारसदेशं पलायितुं बाध्यः अभवत्। शेर्शाहः संरचनां नष्टवान्, हुमायुनस्य जीर्णोद्धारानन्तरं तस्मिन् विषये अधिकं कार्यं न कृतम्।[७]

उल्लेख:[सम्पादयतु]

  1. As Mughal Prince. 1955. p. 1-Footnotes. 
  2. "Humayun". Akbarnama (Asiatic Society of Bengal). 1907. p. 285. 
  3. Soucek, Svat (2000). A History of Inner Asia. ISBN 978-0-521-65704-4.  Unknown parameter |url-access= ignored (help)
  4. Pursuing pleasure, attaining oblivion : the roles and uses of intoxicants at the Mughal court (M.A.). University of Louisville. 
  5. V. D. Mahajan (2007). History of Medieval India. p. 25. 
  6. Ruby Lal. Domesticity and Power in the Early Mughal World. p. 64. ISBN 978-0-521-85022-3. 
  7. Jauhar: "Tadhkirat al-Waqiat".
"https://sa.wikipedia.org/w/index.php?title=हुमायून्&oldid=476640" इत्यस्माद् प्रतिप्राप्तम्