हेनरी फयोल् १४ सिद्धान्ताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jules Henri Fayol
जन्म 29th July, 1841
मृत्युः 19th November, 1925
कृते प्रसिद्धः Modern Management Theory
भार्या(ः) Adelade Celeste Marie Saule

हेनरी फयोल् एकः फ्रांसीसी खनन-इञ्जिनीयरः, खननकार्यकारी, लेखकः, खानिनिदेशकः च आसीत् यः व्यापारप्रशासनस्य सामान्यसिद्धान्तं विकसितवान् यत् प्रायः फयोलिज्म इति कथ्यते सः तस्य सहकारिभिः सह वैज्ञानिकप्रबन्धनात् स्वतन्त्रतया किन्तु मोटेन समकालीनरूपेण एतत् सिद्धान्तं विकसितवान् । तस्य समकालीनः फ्रेडरिक विन्स्लो टेलर इव सः आधुनिकप्रबन्धनपद्धतीनां संस्थापकत्वेन बहुधा स्वीकृतः अस्ति ।‘आधुनिकप्रबन्धनसिद्धान्तस्य पिता इति अपि प्रसिद्धः हेनरी फायोल् इत्यनेन प्रबन्धनस्य अवधारणायाः नूतना धारणा दत्ता । सः एकं सामान्यं सिद्धान्तं प्रवर्तयति स्म यत् प्रबन्धनस्य सर्वेषु स्तरेषु प्रत्येकस्मिन् विभागे च प्रयोक्तुं शक्यते । फयोल् सिद्धान्तः प्रबन्धकैः संस्थायाः आन्तरिकक्रियाकलापानाम् आयोजनाय, नियमनाय च अभ्यासः क्रियते । सः प्रबन्धकीयदक्षतां साधयितुं एकाग्रतां कृतवान् ।







तस्य कार्यम्[सम्पादयतु]

14 PRINCIPLES OF MANAGEMENT

हेनरी फायोल् इत्यनेन निर्मिताः प्रबन्धनस्य चतुर्दश सिद्धान्ताः अधः व्याख्याताः सन्ति ।

1. कार्यविभाग-[सम्पादयतु]

हेन्री इत्यस्य मतं आसीत् यत् कार्यबलस्य कार्यस्य श्रमिकस्य मध्ये पृथक्करणेन उत्पादस्य गुणवत्ता वर्धते इति । तथैव कार्यविभागेन श्रमिकाणां उत्पादकता, कार्यक्षमता, सटीकता, वेगः च वर्धते इति अपि सः निष्कर्षं गतवान् । एषः सिद्धान्तः प्रबन्धकीयस्य अपि च तकनीकीकार्यस्तरस्य कृते अपि उपयुक्तः अस्ति ।

2. अधिकारः उत्तरदायित्वं च-[सम्पादयतु]

एतौ प्रबन्धनस्य प्रमुखौ पक्षौ स्तः । प्राधिकरणं प्रबन्धनस्य कुशलतापूर्वकं कार्यं कर्तुं सुविधां ददाति, उत्तरदायित्वं च तेषां मार्गदर्शने अथवा नेतृत्वे कृतस्य कार्यस्य उत्तरदायी करोति ।

3. अनुशासन-[सम्पादयतु]

अनुशासनं विना किमपि साधयितुं न शक्यते। कस्यापि परियोजनायाः वा कस्यापि प्रबन्धनस्य वा मूलमूल्यं भवति । उत्तमं प्रदर्शनं, विवेकपूर्णः परस्परसम्बन्धः च प्रबन्धनकार्यं सुलभं व्यापकं च करोति। कर्मचारिणां सद्व्यवहारः अपि तेषां व्यावसायिकजीवने सुचारुरूपेण निर्माणं प्रगतिञ्च कर्तुं साहाय्यं करोति।

4. आज्ञा एकता-[सम्पादयतु]

अस्य अर्थः अस्ति यत् कस्यचित् कर्मचारीनः एकः एव प्रमुखः भवेत्, तस्य आज्ञां च अनुसृत्य भवेत् । यदि कस्मैचित् कर्मचारिणः एकादशाधिकं प्रमुखं अनुसरणं कर्तव्यं भवति तर्हि हितविग्रहः आरभ्यते, भ्रमः च जनयितुं शक्नोति ।

5. दिशा एकता-[सम्पादयतु]

एकीकृतं लक्ष्यं यस्य तस्यैव कार्ये निरतः । अस्य अर्थः अस्ति यत् कम्पनीयां कार्यं कुर्वतः सर्वेषां व्यक्तिस्य एकं लक्ष्यं प्रेरणा च भवितुमर्हति यत् कार्यं सुलभं करिष्यति तथा च निर्धारितं लक्ष्यं सुलभतया प्राप्तुं शक्नोति।

6. व्यक्तिगतहितस्य अधीनता-[सम्पादयतु]

एतेन ज्ञायते यत् कम्पनी व्यक्तिगतहितं न अपितु कम्पनीहितं प्रति एकीकृत्य कार्यं कर्तव्यम्। संस्थायाः प्रयोजनानां अधीनाः भवन्तु। एतेन कम्पनीयां समग्रं आज्ञाशृङ्खला निर्दिश्यते ।

7. पारिश्रमिक-[सम्पादयतु]

एतेन कम्पनीयाः श्रमिकान् प्रेरयितुं महत्त्वपूर्णा भूमिका भवति । पारिश्रमिकं मौद्रिकं वा अमौद्रिकं वा भवितुम् अर्हति । तथापि तेषां कृते व्यक्तिस्य प्रयत्नानुसारं भवेत् ।

8. केन्द्रीकरण-[सम्पादयतु]

कस्मिन् अपि कम्पनीयां निर्णयप्रक्रियायाः उत्तरदायी प्रबन्धनं वा कोऽपि प्राधिकारी तटस्थः भवेत् । परन्तु एतत् कस्यापि संस्थायाः परिमाणस्य उपरि निर्भरं भवति । हेनरी फायोल् इत्यनेन पदानुक्रमस्य सत्ताविभागस्य च सन्तुलनं भवितुमर्हति इति विषये बलं दत्तम् ।

9. अङ्कशृङ्खला-[सम्पादयतु]

अस्मिन् सिद्धान्ते फयोल् प्रकाशयति यत् पदानुक्रमस्य सोपानानि उपरितः अधमपर्यन्तं भवेयुः । एतत् आवश्यकं यत् प्रत्येकं कर्मचारी स्वस्य तत्कालीनवरिष्ठं अपि जानाति ते कस्यापि सम्पर्कं कर्तुं समर्थाः भवेयुः, यदि आवश्यकता अस्ति।

10. आदेश-[सम्पादयतु]

अनुकूलकार्यसंस्कृतिः भवितुं कम्पनी सुनिर्दिष्टं कार्यव्यवस्थां निर्वाहयेत्। कार्यस्थले सकारात्मकवातावरणं अधिकं सकारात्मकं उत्पादकताम् वर्धयिष्यति।

11. समता-[सम्पादयतु]

सर्वेषां कर्मचारिणां समानरूपेण आदरपूर्वकं च व्यवहारः करणीयः। प्रबन्धकस्य दायित्वं यत् कोऽपि कर्मचारी भेदभावस्य सामनां करोति ।

12. स्थिरता-[सम्पादयतु]

कश्चन कर्मचारी सर्वोत्तमं प्रदाति यदि ते स्वकार्य्ये सुरक्षिततां अनुभवन्ति। स्वकर्मचारिभ्यः कार्यसुरक्षां प्रदातुं प्रबन्धनस्य कर्तव्यम् अस्ति।

13. उपक्रमः-[सम्पादयतु]

प्रबन्धनेन कर्मचारिणां समर्थनं, प्रोत्साहनं च कर्तव्यं यत् ते कस्मिन् अपि संस्थायां उपक्रमं कर्तुं शक्नुवन्ति। तेषां रुचिं वर्धयितुं तदा मूल्यं कर्तुं च साहाय्यं करिष्यति।

14. एस्प्रिट् डी कोर्-[सम्पादयतु]

स्वकर्मचारिणः प्रेरयितुं नियमितरूपेण परस्परं समर्थकाः च भवितुम् प्रबन्धनस्य दायित्वम् अस्ति । विश्वासस्य परस्परबोधस्य च विकासेन सकारात्मकं परिणामं कार्यवातावरणं च भविष्यति।

अनुप्रयोगाः महत्त्वं च[सम्पादयतु]

हेनरी फयोल् इत्यनेन प्रस्तावितानां „प्रबन्धनस्य १४ सिद्धान्तानां‟ विश्लेषणं कृत्वा। तत् अशुद्धतया वक्तुं शक्यते अन्येषु यथा प्रयुक्ताः भवन्ति तथा तेषां आवश्यकता Startup संस्थासु भवति। यस्मात् कारणात् इति अपि वक्तुं शक्यते विविधप्रबन्धशैल्याः घटना, अस्य सिद्धान्तस्य केचन परिवर्तनस्य पुनर्परिभाषायाः च अधीनाः अभवन्, परन्तु अनुप्रयोगे संस्थानां कृते तान् उत्तमाः अधिकप्रभाविणः च कर्तुं उद्देश्यं कृत्वा।सर्वाणि संस्थानि परस्परं केनचित् प्रकारेण किमपि समानं भवितुं प्रवृत्ताः भवन्ति, यत् प्रबन्धन-अभ्यासः । न भवति लाभः भवति वा न वा, तेषां संस्थायाः वा उद्योगस्य वा परिमाणं महत्त्वम्। किं तान् करोति, इति एतादृशसङ्गठनस्य प्रबन्धनस्य दृष्टिकोणः। स्टार्टअप-सङ्गठनम् अन्येभ्यः भिन्नं नास्ति संस्थाः अतः तेषां प्रबन्धकीयव्यवहारे १४ सिद्धान्तानां प्रयोगस्य आवश्यकता अस्ति सर्वोपरि ।अस्मिन् पत्रे तु फयोलस्य १४ सिद्धान्तानां प्रत्येकस्य अनुप्रयोगः प्रस्तुतः अस्ति तथा च तस्य... यस्य परिणामाः अधिकसुधारार्थं केचन अनुशंसाः अधिकं सुचिताः सन्ति स्टार्टअपसंस्थासु प्रबन्धकीयप्रथाः| स्टार्टअपव्यापारः नवविकसितकम्पनी इति निर्दिश्यते, यस्याः उद्देश्यं क अभिनव उत्पादाः/सेवाः वा प्रदातुं लक्षितविपणनम्। एकः स्टार्टअपः तथैव अन्यः विद्यमानः व्यवसायः क, शीघ्रं विकासाय स्थापिताः। यस्याः समस्यायाः समाधानं भवति तस्य समाधानं प्रदातुं कार्यं कुर्वती कम्पनी अस्ति स्पष्टं न भवति तथा च तेषां सफलतायाः गारण्टी नास्ति (Blumenthal, 2014)।ते प्राचीनविद्यमानव्यापारेभ्यः भिन्नाः सन्ति मुख्यतया यतोहि ते द्रुतवृद्ध्यर्थं निर्मिताः सन्ति। अत्यन्तं विशालस्य कृते तेषां किमपि अर्पणीयम् अस्ति इति अर्थः विपणि। व्यवसायस्य आरम्भार्थं सर्वदा बृहत् विपण्यस्य आवश्यकता नास्ति ।

भवतः केवलं युक्तियुक्तः विपण्यप्रमाणः आवश्यकः यत्...प्रस्तावितेन उत्पादेन वा सेवायाः वा सह गृहीतुं शक्यते तथा च विपण्यं प्राप्तुं तेषां सर्वेषां सेवां कर्तुं च क्षमता भवतः विपण्यस्य अन्तः। द्रुतगत्या वर्धयितुं भवता किमपि निर्मातव्यं यत् भवता अतीव विशाले विपण्ये विक्रेतुं शक्यते ।



हेनरी-फयोल-लेखेन-प्रबन्धन-सिद्धान्ताः