हैदर अली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

सञ्चिका:Hyder A.jpg

दज नमस्ते नमस्तुभ्यं नमोऽस्तु परमात्मने

शासनम्[सम्पादयतु]

अन्यविशेषाः[सम्पादयतु]

कतिचन जनैः सः मैसूरु राज्यस्य "नवाब्" इत्यपि स्मृतः। तस्य शासने प्रचलित मैसूरु राज्यस्य आर्थिकस्थितिः आङ्गलानां देशात् उत्तमः आसीत्। तस्य पुत्रस्य तिप्पु सुल्तानस्य शासनकाले अपि राज्यस्य आर्थिकस्थितिः अभिवर्धयन् आसीत्। क्री. श. १७८२ तमे वर्षे स्वस्य पृष्ठे जातस्य कर्करोगस्य कारणात् तस्य मृत्यु अभवत्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हैदर_अली&oldid=463576" इत्यस्माद् प्रतिप्राप्तम्