तेषां सततयुक्तानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.१० तेषां सततयुक्तानां.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन माम उपयान्ति ते ॥ १० ॥

अन्वयः[सम्पादयतु]

सततयुक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धियोगं ददामि येन ते माम् उपयान्ति ।

शब्दार्थः[सम्पादयतु]

सततयुक्तानाम् = नित्ययुक्तानाम्
प्रीतिपूर्वकम् = स्नेहपूर्वकम्
भजताम् = सेवमानानाम्
तेषाम् = तेषां बुधानाम्
बुद्धियोगम् = मद्विषयकं योगम्
ददामि = प्रयच्छामि
येन = येन योगेन
ते = बुधाः
माम् उपयान्ति = मां प्राप्नुवन्ति ।

अर्थः[सम्पादयतु]

नित्ययुक्तानां स्नेहपूर्वकं सेवमानानां तेषां बुधानां तं मद्विषयकं योगं प्रयच्छामि येन योगेन ते बुधाः मां प्राप्नुवन्ति ।

रामानुजभाष्यम्[सम्पादयतु]

तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि येन ते मामुपयान्ति ॥१०.१०॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तेषां_सततयुक्तानां...&oldid=418585" इत्यस्माद् प्रतिप्राप्तम्