अमी च त्वां धृतराष्ट्रस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(११.२६ अमी च त्वां... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपालसङ्घैः भीष्मः द्रोणः सूतपुत्रः तथा असौ सह अस्मदीयैः अपि योधमुख्यैः ॥ २६ ॥

अन्वयः[सम्पादयतु]

अग्रिम्श्लोकः द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिम्श्लोकः द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिम्श्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]