दम्भो दर्पोऽभिमानश्च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.४ दम्भो दर्पोऽभिमानः इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च अज्ञानं च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ ४ ॥

अन्वयः[सम्पादयतु]

पार्थ ! आसुरीं सम्पदम् अभिजातस्य दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च भवन्ति ।

शब्दार्थः[सम्पादयतु]

दम्भः - धार्मिकतया आत्मनः ख्यापनम्
पारुष्यम् = परुषवचनम्
आसुरीम् = राक्षसीम्
सम्पदम् = विभवम् ।

अर्थः[सम्पादयतु]

पार्थ ! आसुरीं सम्पदम् अभिलक्ष्य जातस्य पुरुषस्य वेषभूषादिना आत्मनः धार्मिकतया ख्यापनम्,अहारः, आत्मनि पूज्यत्वबुद्धिः, कठोरवादित्वम्, अविवेकः च इत्येते गुणाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]