अशास्त्रविहितं घोरं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.५ अशास्त्रविहितं घोरं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अशास्त्रविहितं घोरं तप्यन्ते ये तपः जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥

अन्वयः[सम्पादयतु]

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

अर्थः[सम्पादयतु]

श्लोकः १७.६ कर्शयन्तः शरीरस्थं द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अशास्त्रविहितं_घोरं...&oldid=435079" इत्यस्माद् प्रतिप्राप्तम्