सहजं कर्म कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.४८ सहजं कर्म कौन्तेय इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।

शब्दार्थः[सम्पादयतु]

सदोषम् = दोषयुक्तम्
सहजम् = स्वभावजम्
सर्वारम्भाः = सर्वकर्माणि
आवृताः = आच्छादिताः ।

अर्थः[सम्पादयतु]

अर्जुन ! दोषयुक्तम् अपि स्वभावजं कर्तव्यं न त्यजेत् । धूमेन अग्निः इव सर्वाण्यपि कर्माणि दोषेण आवृतान्येव भवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सहजं_कर्म_कौन्तेय...&oldid=418875" इत्यस्माद् प्रतिप्राप्तम्