तपाम्यहमहं वर्षं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.१९ तपाम्यहमहं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयः[सम्पादयतु]

अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

शब्दार्थः[सम्पादयतु]

अर्जुन = हे अर्जुन !
अहं तपामि = अहं तापयामि
वर्षम् = वृष्टिम्
निगृह्णामि = रुणध्मि
उत्सृजामि च= त्यजामि अपि
अमृतं च एव = अमृतम् अपि
मृत्युः च = मरणं च
सत् = स्थूलं दृश्यम्
असत् च = सूक्ष्मं च ।

अर्थः[सम्पादयतु]

अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तपाम्यहमहं_वर्षं...&oldid=418569" इत्यस्माद् प्रतिप्राप्तम्