१८९९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(1899 इत्यस्मात् पुनर्निर्दिष्टम्)


१८९९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के क्यूबादेशे स्पेन्देशस्य शासनं समाप्तिम् अगच्छत् ।
अस्मिन् वर्षे जनवरिमासस्य ६ दिनाङ्के लार्ड् कर्जन् नामकः भारतस्य वैस्राय्-पदे नियुक्तः ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे "बेयर् आण्ड् कम्पनी" :आस्प्रिन्" नामकम् औषधं विपणीं प्रति आनयत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रख्यातः रसायनविज्ञानी क्यासनर् ह्यामिल्टन् यङ्ग् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे जून्-मासस्य १४ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः जपानीलेखकः यासुनारि कवबत जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे आगस्ट्-मासस्य १३ दिनाङ्के ब्रिट्श्-निदेशिका निर्मात्री च एल्फ़्रेड हिचकॉक जन्म प्राप्नोत् ।
अस्मिन् वर्षे जुलै-मासस्य २१ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः अमेरिकीयः लेखकः अर्नेस्ट् हेम्मिङ्ग्वे जन्म प्राप्नोत् ।
अस्मिन् वर्षे आगस्ट्-मासस्य १३ दिनाङ्के ब्रिटिश्-चलचित्रनिदेशकः आल्फ्रेड् हिच्काक् नामकः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

अस्मिन् वर्षे विनायकदामोदरसावरकरस्य पिता दामोदरपन्तः प्लेगव्याधिकारणतः दिवङ्गतः ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९९&oldid=411542" इत्यस्माद् प्रतिप्राप्तम्