Tally.ERP 9 ( टॅली )

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
LOGO
Tally ERP 9
Developer(s) Shyam Sundar Goyenka
Initial release 1986
Written in TDL
Platform Windows
Available in All indian languages

Tally.ERP 9( टॅली )[सम्पादयतु]

Tally इति ERP लेखा सॉफ्टवेयर संकुलं यस्य उपयोगः कम्पनीयाः दैनन्दिनव्यापारदत्तांशस्य अभिलेखनार्थं भवति । Tally इत्यस्य नवीनतमं संस्करणं Tally ERP 9 अस्ति । Tally ERP 9 Software एकः प्रशंसितः वित्तीयलेखाप्रणाली अस्ति तथा च शक्तिसङ्गणकेन सह इन्वेण्ट्री प्रबन्धनप्रणाली अस्ति। इदं एकं सर्वोत्तमं लेखा-सॉफ्टवेयरं यत् अन्यैः व्यावसायिक-अनुप्रयोगैः सह एकीकृत्य यथा विक्रयणं, वित्तं, क्रयणं, वेतनसूची, इन्वेण्ट्री इत्यादिभिः सह एकीकृतं कर्तुं शक्नोति । Tally सॉफ्टवेयर प्रत्येकस्य खातेः सर्वाणि व्यापारिकव्यवहारं विस्तरेण संगृह्णाति । द्विगुणप्रवेशलेखाव्यवस्थायाः अनुसरणं करोति अतः सम्भाव्यदोषान् निवारयति, सुधारयति च ।

टॅली इतिहासः[सम्पादयतु]

परिवारस्य कपासव्यापारः अग्निना नष्टः जातः ततः परं १९८६ तमे वर्षे श्यामसुन्दरगोयङ्का तस्य पुत्रेण भरतगोयङ्केन च सहस्थापनं कृतम् । अस्य आरम्भः Peutronics Financial Accountant इति लेखाशास्त्रस्य सॉफ्टवेयर-अनुप्रयोगः इति रूपेण अभवत् । १९९१ तमे वर्षे अस्य कम्पनीयाः स्थापना अभवत्, १९९९ तमे वर्षे तस्य नाम Tally Solutions इति अभवत् । श्यामसुन्दरगोएङ्का दक्षिणपूर्वभारतेषु संयंत्रेषु, वस्त्रचक्रेषु च कच्चामालस्य, यन्त्रस्य च भागानां आपूर्तिं कुर्वन्ती कम्पनीं चालयति स्म । स्वस्य लेखापुस्तकानां प्रबन्धनं कर्तुं शक्नुवन्तः सॉफ्टवेयरं न प्राप्य सः स्वपुत्रं भारतगोएङ्का गणितस्नातकं स्वव्यापारस्य वित्तीयलेखानां प्रबन्धनं कर्तुं सॉफ्टवेयर-अनुप्रयोगं निर्मातुं पृष्टवान् ।

टॅली विशेषताः[सम्पादयतु]

  • Tally ERP 9 बहुभाषाणां समर्थनं करोति, अतः बहुभाषिकं tally software इति उच्यते । लेखानां परिपालनं एकया भाषायां कर्तुं शक्यते, प्रतिवेदनानि च अन्यभाषायां द्रष्टुं शक्यन्ते ।
  • अस्मिन् सॉफ्टवेयर् मध्ये भवान् ९९,९९९ कम्पनीपर्यन्तं खातानि निर्मातुं परिपालयितुं च शक्नोति ।
  • टैली इत्यत्र समन्वयनस्य विशेषता अस्ति, बहुस्थानेषु कार्यालयेषु परिपालिताः लेनदेनाः स्वयमेव अद्यतनं कर्तुं शक्यन्ते।
  • कम्पनीयाः आवश्यकतानुसारं समेकितवित्तीयविवरणानि जनयन्तु।
  • एकस्य बहुसमूहस्य च प्रबन्धनं गणनायाः अतीव महत्त्वपूर्णानि विशेषतानि सन्ति ।

टॅली लाभाः[सम्पादयतु]

  • Tally ERP 9 सॉफ्टवेयर स्वामित्वस्य न्यूनव्ययः अस्ति तथा च तस्य कार्यान्वयनम् अनुकूलनं च सुलभतया कर्तुं शक्यते।
  • विण्डोज इत्यादीनां बहुप्रचालनतन्त्राणां समर्थनं करोति।
  • Tally सॉफ्टवेयर संस्थापनार्थं सङ्गणके अत्यल्पस्थानस्य उपयोगं करोति तथा च tally इत्यस्य संस्थापनं सुलभविधिः अस्ति ।
  • ९ भारतीयभाषासहिताः बहुभाषाणां समर्थनं करोति ।

टॅली अलाभाः[सम्पादयतु]

  • Tally उपयोक्तृ-अनुकूलं सॉफ्टवेयरं भवितुं असफलं भवति । न भवतः सहजतया तस्य उपयोगे सहायकं भवति।
  • भवद्भिः गुप्तशब्दस्य विषये अपि अतीव सावधानता भवितव्या । एकदा भवन्तः उपयोक्तृगुप्तशब्दं नष्टं कुर्वन्ति वा विस्मरन्ति वा तदा दत्तांशस्य पुनः प्राप्तिः अतीव कठिना भवति, अत्यन्तं समयग्राही च भवति ।

टॅली पुरस्कार[सम्पादयतु]

  • Moneycontrol Pro’s Indian Family Business Awards 2021 इत्यस्मिन् Tally Solutions इत्यस्मै सर्वोत्तमः पारिवारिकव्यापारपुरस्कारः प्रदत्तः ।
  • टैली सोल्युशन्सस्य सहसंस्थापकः प्रबन्धनिदेशकः च भारतगोएन्का व्यापारोद्योगक्षेत्रे पद्मश्रीपुरस्कारं प्राप्तवान् ।

टॅली वाउचराः ( vouchers )[सम्पादयतु]

Tally software इत्यस्मिन् विविधाः प्रकाराः वाउचराः सन्ति ।

Contra[सम्पादयतु]

बैंके निक्षिप्तं वा निष्कासितं वा धनं अभिलेखयितुम्, अथवा एकस्मिन् एव कम्पनीयां द्वयोः खातायोः मध्ये स्थानान्तरितस्य किमपि रकमस्य अभिलेखनार्थम्।

Payment[सम्पादयतु]

एतत् वाउचरं व्यापारेण कृतानां भुक्तिनां कृते उपयुज्यते।

Receipts[सम्पादयतु]

कम्पनीद्वारा अर्जितस्य कस्यापि आयस्य (विक्रयः, किराया, ब्याजः इत्यादि) अभिलेखनार्थं तथा च सुण्ड्री ऋणदातृभ्यः प्राप्तस्य आयस्य अभिलेखनार्थं।

Journal[सम्पादयतु]

सर्वेषां समायोजनानां वा देयप्रविष्टीनां अभिलेखनार्थं यथा पूर्वभुक्तव्ययः, उपार्जितआयः इत्यादयः, निवेशकरविपर्ययप्रविष्टीनां अभिलेखनार्थं सम्पत्तिक्रयणस्य अभिलेखनार्थं जीएसटी-अन्तर्गतं विपर्ययशुल्कप्रविष्टयः।

Sales[सम्पादयतु]

एतस्य उपयोगः कम्पनीद्वारा कृतस्य सर्वस्य विक्रयस्य अभिलेखनार्थं भवति।

Purchase[सम्पादयतु]

एतस्य उपयोगः व्यापारस्य क्रमे कम्पनीद्वारा क्रीतानां सर्वेषां सूचीनां अभिलेखनार्थं भवति।

टैली व्यवसायानां कथं सहायतां करोति[सम्पादयतु]

विशेषतः ध्वनिनिर्णयस्य, रिटर्न्-दाखिलीकरणस्य च कृते आँकडा-अखण्डता, सहकार्यं च समानरूपेण महत्त्वपूर्णम् अस्ति । यदि भवान् Tally इत्यस्य उपयोगं कुर्वन् व्यापारः अस्ति तर्हि भवान् पूर्वमेव व्यावसायिकवृद्धेः मार्गे अस्ति। Tally समय-समये मैनुअल्-दत्तांश-समन्वयनं प्रदातुं क्षमतायाः माध्यमेन भवतः व्यवसायः बहुस्थानेषु सुचारुतया चालयति इति सुनिश्चितं करोति । यदि भवतां समीपे सक्रियः TSS (Tally software subscription) अस्ति चेत् दूरतः कार्यं कर्तुं अपि शक्नोति ।

लचीलापनम् (FLEXIBILITY)[सम्पादयतु]

क्लाउड् इत्यत्र टैली उपलब्धतायाः अनुसारं कार्यघण्टानां चयनस्य लचीलापनं प्रदाति - कर्मचारिणः नियोक्ताश्च एतस्मात् लाभं प्राप्नुवन्ति । न केवलं कदा अपितु कुत्र कार्यं कर्तव्यम् इति अपि परस्परं निर्णयः कर्तुं शक्यते। एतेन कार्यस्य सुविधा भवति तथा च क्रमेण, कर्मचारीधारणा अपि वर्धते।

गृहात् कार्यं कुर्वन्तु (REMOTE WORK)[सम्पादयतु]

मेघप्रौद्योगिकी दूरस्थकार्यक्षमतां प्रदातुं प्रसिद्धा अस्ति । बहुस्थानयुक्ताः व्यवसायाः अस्मात् बहुधा लाभं प्राप्नुवन्ति यतः ते एकत्रैव बहुस्थानेषु एकस्य Tally अनुज्ञापत्रस्य उपयोगं कर्तुं शक्नुवन्ति ।

उत्तमः निर्णयः (BETTER DECISION MAKING)[सम्पादयतु]

Tally on Cloud इत्यनेन सह निर्णयनिर्माणं द्रुतं अपि च अधिकं सटीकं भविष्यति यतः वास्तविकसमयः एकीकृतः च आँकडा 24/7 उपलभ्यते। विक्रयदत्तांशः, क्रयदत्तांशः, बजटं, लाभहानिप्रतिवेदनानि, अद्यतनदत्तांशयुक्तानि अन्यप्रतिवेदनानि च शीर्षप्रबन्धनस्य कृते उपलभ्यन्ते येन निर्णयप्रक्रिया सशक्ताः भविष्यन्ति। भवन्तः Tally on Cloud इत्यनेन सह उत्तमाः द्रुताः च निर्णयाः कर्तुं शक्नुवन्ति।

सुरक्षितः अभिगमः (SECURED ACCESS)[सम्पादयतु]

Tally on Cloud इत्यस्य माध्यमेन Tally इत्यस्य अभिगमनं अधिकं सुरक्षितम् अस्ति । एतत् न्याय्यं भवितुम् अर्हति यतः भवतः सर्वरं प्रबन्धयन्तः IT-व्यक्तिः दूरतरम् अनुभविनो भवन्ति तथा च आँकडा-सम्बद्धसुरक्षा-धमकी-प्रबन्धने विशेषज्ञाः सन्ति । मेघसेवाप्रदातृषु Tally सर्वोत्तमाः व्यक्तिः सन्ति येन भवतः दत्तांशः सर्वदा सुरक्षितः भवति इति सुनिश्चितं कुर्वन्ति ।

मूल्ये न्यूनम् (COST SAVING)[सम्पादयतु]

क्लाउड् इत्यत्र टैली इत्यनेन अधिकांशव्यापाराणां व्यावसायिकव्ययस्य न्यूनातिन्यूनं १५% कटौती कृता अस्ति । IT-दलस्य व्ययः, सर्वर-रक्षण-व्ययः, हार्डवेयर-व्ययः, विद्युत्-भाडा-व्ययः च समाप्तं कृत्वा Tally on Cloud इत्यनेन व्यापाराः कथं कार्यं कुर्वन्ति, भिन्न-भिन्न-व्ययस्य कथं बचतम् इति परिवर्तनं कृतम् अस्ति

"https://sa.wikipedia.org/w/index.php?title=Tally.ERP_9_(_टॅली_)&oldid=475689" इत्यस्माद् प्रतिप्राप्तम्