"सीताराघवम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
clean up, added uncategorised tag using AWB
पङ्क्तिः १: पङ्क्तिः १:
[[रामपाणिवाद]]महाकविना सप्तभिः अङ्कैः उपनिबद्धं काव्यं भवति सीताराघवम् । [[मार्ताण्डवर्म]]महाराज्ञः (१७५६) सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या च उज्वलं भवति सीताराघवः । अस्य सम्पादनं प्रथमतया केरलसर्वकलाशालातः १९५८ तमे संवत्सरे कृतम् । पुनः अस्य सम्पादनं डो. [[सि. एम्. नीलकण्ठन्]]महोदयेन (प्रोफेसर् श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला) २००० तमे संवत्सरे कृतम् ।
[[रामपाणिवाद]]महाकविना सप्तभिः अङ्कैः उपनिबद्धं काव्यं भवति सीताराघवम् । [[मार्ताण्डवर्म]]महाराज्ञः (१७५६) सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या च उज्वलं भवति सीताराघवः । अस्य सम्पादनं प्रथमतया केरलसर्वकलाशालातः १९५८ तमे संवत्सरे कृतम् । पुनः अस्य सम्पादनं डो. [[सि. एम्. नीलकण्ठन्]]महोदयेन (प्रोफेसर् श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला) २००० तमे संवत्सरे कृतम् ।

{{Uncategorized|date=सप्तम्बर् २०११}}

१०:१८, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

रामपाणिवादमहाकविना सप्तभिः अङ्कैः उपनिबद्धं काव्यं भवति सीताराघवम् । मार्ताण्डवर्ममहाराज्ञः (१७५६) सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या च उज्वलं भवति सीताराघवः । अस्य सम्पादनं प्रथमतया केरलसर्वकलाशालातः १९५८ तमे संवत्सरे कृतम् । पुनः अस्य सम्पादनं डो. सि. एम्. नीलकण्ठन्महोदयेन (प्रोफेसर् श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला) २००० तमे संवत्सरे कृतम् ।

"https://sa.wikipedia.org/w/index.php?title=सीताराघवम्&oldid=132357" इत्यस्माद् प्रतिप्राप्तम्