"ध्वन्यालोकः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
आनन्दवर्धनेन लिखितः ग्रन्थः ध्वन्यालोकः । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।
आनन्दवर्धनस्य ग्रन्थः
* कारिकाः
* वृत्तयः
* उदाहरणम्
कारिकाभागः ध्वनिरित्यभिधीयते । वृत्तिः-उदाहरणभागौ आलोकः इति उच्येते । ध्वन्यालोके उद्योतचतुष्टयं वर्तन्ते ।
* प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य‌-विवक्षितवाच्यध्वनिप्रकारौ च विद्यन्ते।
* द्वितेये उद्योते व्यङ्ग्य


[[वर्गः:संस्कृतसाहित्यम्‌|ध्वन्यालोकः]]
[[वर्गः:संस्कृतसाहित्यम्‌|ध्वन्यालोकः]]

०९:२३, १४ डिसेम्बर् २०११ इत्यस्य संस्करणं

आनन्दवर्धनेन लिखितः ग्रन्थः ध्वन्यालोकः । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।

  • कारिकाः
  • वृत्तयः
  • उदाहरणम्

कारिकाभागः ध्वनिरित्यभिधीयते । वृत्तिः-उदाहरणभागौ आलोकः इति उच्येते । ध्वन्यालोके उद्योतचतुष्टयं वर्तन्ते ।

  • प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य‌-विवक्षितवाच्यध्वनिप्रकारौ च विद्यन्ते।
  • द्वितेये उद्योते व्यङ्ग्य
"https://sa.wikipedia.org/w/index.php?title=ध्वन्यालोकः&oldid=160106" इत्यस्माद् प्रतिप्राप्तम्