"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding sah:Тыҥа
पङ्क्तिः ८६: पङ्क्तिः ८६:
[[ro:Plămân]]
[[ro:Plămân]]
[[ru:Лёгкие]]
[[ru:Лёгкие]]
[[sah:Тыҥа]]
[[scn:Purmuna]]
[[scn:Purmuna]]
[[sco:Buffs]]
[[sco:Buffs]]

०६:२९, १६ जनवरी २०१२ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च


अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=175130" इत्यस्माद् प्रतिप्राप्तम्