"थाईलेण्ड्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{देश| native_name = थाईभूम्या: महाराज्यम्| conventional_long_name = थाई... नवीनं पृष्ठं निर्मितमस्ति
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Flag of Thailand.svg |thumb|right|200px|तैलण्डस्य राष्ट्रध्वज:]]
{{देश|
[[File:Thai Garuda emblem.svg|thumb|right|200px|तैलण्डस्य राष्ट्रचिह्न:]]
native_name = थाईभूम्या: महाराज्यम्|
[[File:Thai National Anthem - US Navy Band.ogg|thumb|right|तैलण्डस्य राष्ट्रगीत:-फ्लेंग चाट थाई]]
conventional_long_name = थाईभूम्या: प्रजासत्ताकं संघराज्यम्|
तैलेण्ड: आशियामहाद्वीपस्य आग्नेयदिशां स्थित: राष्ट्र:। एतस्य राष्ट्रस्य अपरं संस्कृतनाम थाईभूमि: अपि अस्ति। एष: राष्ट्र: विश्वे क्षेत्रफलदृष्ट्या ५१ तम क्रमाङ्कस्य राष्ट्र:। एतस्य राष्ट्रस्य धर्म: बौद्धधर्म:। लाओस, बर्मादेश:, कम्बोज:, ह्विएतनाम: इत्यादय: एतस्य राष्ट्रस्य सहराष्ट्रा: सन्ति।
common_name = तैलेण्ड: |
image_flag = Flag of Thailand.svg |
image_coat = Thai Garuda Emblem.svg |
image_map = Location Thailand ASEAN.svg |
national_motto = |
national_anthem = फ्लेंग चाट थाई |
official_languages = थाईभाषा |
}}
तैलेण्ड: आशियामहाद्वीपस्य आग्नेयदिशां स्थित: राष्ट्र:। एतस्य राष्ट्रस्य अपरं संस्कृतनाम थाईभूमि: अपि अस्ति।

१०:४३, २० एप्रिल् २०१२ इत्यस्य संस्करणं

तैलण्डस्य राष्ट्रध्वज:
तैलण्डस्य राष्ट्रचिह्न:
तैलण्डस्य राष्ट्रगीत:-फ्लेंग चाट थाई

तैलेण्ड: आशियामहाद्वीपस्य आग्नेयदिशां स्थित: राष्ट्र:। एतस्य राष्ट्रस्य अपरं संस्कृतनाम थाईभूमि: अपि अस्ति। एष: राष्ट्र: विश्वे क्षेत्रफलदृष्ट्या ५१ तम क्रमाङ्कस्य राष्ट्र:। एतस्य राष्ट्रस्य धर्म: बौद्धधर्म:। लाओस, बर्मादेश:, कम्बोज:, ह्विएतनाम: इत्यादय: एतस्य राष्ट्रस्य सहराष्ट्रा: सन्ति।

"https://sa.wikipedia.org/w/index.php?title=थाईलेण्ड्&oldid=190309" इत्यस्माद् प्रतिप्राप्तम्