"होय्सळाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Suchetaav इति प्रयोक्त्रा होय्सलाः इत्येतत् होय्सळाः इत्येतत् प्रति चालितम्
होय्सळवंशः इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १: पङ्क्तिः १:
#REDIRECT [[होय्सळवंशः]]
१२ शतकस्य मध्यभागे कल्याणि[[चालुक्याः|चालुक्या]]नां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं [[हळेबीडु|हळेबीडस्य]] होय्सलेषु, वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-[[काकतीयाः|काकतीय]]राज्ययोः प्रदेशे [[विजयनगरसाम्रज्यम्|विजयनगरसाम्राज्यम्]] आरब्धम् ।
१२ शतकस्य मध्यभागे कल्याणि[[चालुक्याः|चालुक्या]]नां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं [[हळेबीडु|हळेबीडस्य]] होय्सलेषु, वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-[[काकतीयाः|काकतीय]]राज्ययोः प्रदेशे [[विजयनगरसाम्रज्यम्|विजयनगरसाम्राज्यम्]] आरब्धम् ।



१०:२०, १४ जुलै २०१२ इत्यस्य संस्करणं

अत्र पुनर्निर्देशितम्:

१२ शतकस्य मध्यभागे कल्याणिचालुक्यानां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं हळेबीडस्य होय्सलेषु, वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-काकतीयराज्ययोः प्रदेशे विजयनगरसाम्राज्यम् आरब्धम् ।

"https://sa.wikipedia.org/w/index.php?title=होय्सळाः&oldid=200406" इत्यस्माद् प्रतिप्राप्तम्