"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding ckb:سیی (ئەندام)
पङ्क्तिः २४: पङ्क्तिः २४:
[[bs:Pluća]]
[[bs:Pluća]]
[[ca:Pulmó]]
[[ca:Pulmó]]
[[ckb:سیی (ئەندام)]]
[[ckb:سی (ئەندام)]]
[[cs:Plíce]]
[[cs:Plíce]]
[[cv:Ӳпке]]
[[cv:Ӳпке]]

२१:२८, ११ अक्टोबर् २०१२ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च


अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=209710" इत्यस्माद् प्रतिप्राप्तम्