"१८५४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding wuu:1854年
(लघु) r2.7.2) (Robot: Adding min:1854
पङ्क्तिः ११२: पङ्क्तिः ११२:
[[mhr:1854]]
[[mhr:1854]]
[[mi:1854]]
[[mi:1854]]
[[min:1854]]
[[mk:1854]]
[[mk:1854]]
[[mr:इ.स. १८५४]]
[[mr:इ.स. १८५४]]

१०:३९, १५ फेब्रवरी २०१३ इत्यस्य संस्करणं

१८५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

विश्वस्य प्रथमं "बेबिशो" अस्मिन् वर्षे अमेरिकादेशस्य "ओहयो" इति प्रदेशस्य "स्ट्रिङ्ग् फील्ड्" मध्ये प्राचलत् । तत्र १२७ बालाः भागं गृहीतवन्तः आसन् ।
जान् स्नो नामकः लण्डन्नगरे "कालरा"रोगस्य प्रसाराथं ब्राड्स्ट्रीट् मध्ये विद्यमानं जलस्य उनद्धरणयन्त्रम् एव कारणम् इति विवृणोत् ।
अस्मिन् वर्षे प्रसिद्धः विकासवादस्य प्रवर्तकः थामस् हेन्रि हक्स्लि रायल् स्कूल् आफ् मैन्स् मध्ये “प्रकृतिचरित्र”-विभागे प्राध्यापकपदम् अपि प्राप्नोत् ।
अस्मिन् वर्षे प्रसिद्धः अनुवंशीयनियमस्य निरूपकः ग्रिगोर् जान् मेण्डेल् विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे मार्चमासे २८ तमे दिनाङ्के फ्रान्स्देशेन रष्यादेशस्य उपरि युद्धघोषणं कृतम् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बरमासस्य १७ दिनाङ्के ईजिप्ट्देशे "सुयेज्"वाहिन्याः उद्घाटनम् अभवत् ।


अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के प्रसिद्धः रासायनिकचिकित्सातज्ञः पाल् एर्लख् जन्म प्राप्नोत् ।

एप्रिल्-जून्

अस्मिन् वर्षे एप्रिल्-मासस्य २२ तमे दिनाङ्के "नोबेल्-शान्तिप्रशस्त्या"पुरस्कृतः बेल्जियंदेशस्य न्यायवादी हेन्रि ला फोल्टन् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के फ्रेञ्च्रसायनशास्त्रज्ञः "नोबेल्"प्रशस्तिपुरस्कृतः पाल् सेबाटियर् जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८५४&oldid=226084" इत्यस्माद् प्रतिप्राप्तम्