ग्रिगोर् जान् मेण्डेल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ग्रिगोर् जान् मेण्डेल्
जननम् Gregor Johann Mendel
(१८२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२०)२० १८२२
Heinzendorf bei Odrau, Austrian Empire
मरणम् ६ १८८४(१८८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०६) (आयुः ६१)
Brno (Brünn), Austria-Hungary
देशीयता Empire of Austria-Hungary
कार्यक्षेत्राणि Genetics
संस्थाः Abbey of St. Thomas in Brno
मातृसंस्थाः University of Olomouc
University of Vienna
विषयेषु प्रसिद्धः Discovering genetics
धर्मः Roman Catholic


(कालः – २२.०७.१८२२ तः ०६.०१.१८८४)

अयं ग्रिगोर् जान् मेण्डेन् (Gregor Johann Mendel) आनुवंशीयनियमं निरूपितवान् । अयं क्रैस्तधर्मगुरुः आसीत् । अनुवंशीयतायाः अभ्यासस्य जीवविज्ञानस्य विभागं वंशवाहिविज्ञानम् इति वदन्ति । तन्नाम पित्रोः वा पितामहादिभ्यः वा पुत्राः वा पौत्राः वा केचन गुणान् प्राप्नुवन्ति । एकस्याः वंशश्रेण्याः अन्यां वंशश्रेणीं प्रति गुणानां गमनम् । अस्य शास्त्रस्य वैज्ञानिकम् आधारं कल्पितवान् अयं ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् १८२२तमे वर्षे जुलैमासस्य २२तमे दिनाङ्के आस्ट्रियादेशस्य हीन्सेन्डार्फ् इति ग्रामे जन्म प्राप्नोत् । अयं प्रदेशः पूर्वतनस्य जेकोस्लोवाकियदेशस्य मोरेवियप्रान्ते अन्तर्भवति । अस्य पिता आण्टन् मेण्डेल् कृषिकः । तस्य वाटिका अपि आसीत् । पित्रोः प्रीतिपात्रः पुत्रः आसीत् ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् पुष्पवाटिकायाः कार्ये पितुः साहाय्यं करोति स्म । तदवसरे सः पितरं बहून् प्रश्नान् पृच्छति स्म । पुष्पाणि किमर्थं विभिन्नवर्णीयानि भवन्ति ? सेवफलं रक्तवर्णीयं, सेववृक्षस्तु हरितवर्णीयः किमर्थम् ? इति प्रश्नानाम् उत्तरं तस्य पिता तु न जानाति स्म ।

अयं ग्रिगोर् जान् मेण्डेल् निर्धने कुटुम्बे जन्म प्राप्तवान् आसीत् । तस्य पिता ४ वर्षाणि यावत् कष्टेन एव महाविद्यालयं प्रेषितवान् पुत्रं ग्रिगोर् मेण्डेलम् । १८४३तमे वर्षे तत्त्वशास्त्रे उत्तीर्णः ग्रिगोर् मेण्डेल् आगस्टीन् क्रैस्तमठं प्रविष्टवान् । १८४७तमे वर्षे तस्य नाम ग्रिगोर् इति कृतवन्तः । तदनन्तरं सः ब्रून् मध्ये विद्यमाने सैण्ट् थामसस्य वसतौ वासम् आरब्धवान् । आगस्टीन् मठः आस्ट्रियदेशे विद्यमानेभ्यः विद्यालयेभ्यः शिक्षकाणाम् आपूर्तिं करोति स्म । तदनन्तरं गणिते तथा विज्ञाने च प्रशिक्षणं प्राप्तुं वियन्नाविश्वविद्यालयं प्रविष्टवान् । १८५४तमे वर्षे विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

अयं ग्रिगोर् जान् मेण्डेल् सस्यविज्ञाने अपि आसक्तः आसीत् । सः अष्टवर्षाणि यावत् हरेणुसस्याणि वर्धयन् प्रयोगान् अकरोत् । क्रैस्तमठे अस्य सहोद्योगिनः स्नेहपराः, बुद्धिमन्तः च आसन् । अस्य ग्रिगोर् जान् मेण्डेलस्य विज्ञाने विद्यमानाम् आसक्तिम् अवगत्य मठस्य परतया एव वर्षद्वयं यावत् भौतविज्ञानस्य अध्ययनार्थं वेनिस् नगरं प्रति प्रेषितः । तदनन्तरं भौतविज्ञानम् अधीत्य प्रत्यागतः ग्रिगोर् जान् मेण्डेल् क्रैस्तमठः यत्र आसीत् तस्मिन् एव ब्रून्-नगरे भौतविज्ञानस्य अध्यापकः सञ्जातः । सः तदवसरे बाल्ये या आसक्तिः आसीत् तस्याः अनुसारं पुनः हरेणुसस्यस्य वैज्ञानिकम् अभ्यासम् अकरोत् । हरेणुसस्यानां जीवनस्य अवधिः अत्यल्पः इति कारणतः बहूनाम् अंशानाम् अध्ययनार्थं ग्रिगोर् जान् मेण्डेलस्य साहाय्यम् अभवत् । आनुवंशीयानां गुणानाम् अभ्यासार्थं कृतकं परागस्पर्शम् अपि कृत्वा अभ्यासम् अकरोत् । स्वेन कृतानां संशोधनानाम् आधारेण आनुवंशीयानां गुणानां नियमान् निरूपितवान् च ।

आनुवंशीयाः गुणाः अनेके स्वतन्त्राः घटकाः सन्तः एकस्याः वंशश्रेण्याः अन्यां वंशश्रेणीं प्रति गच्छन्ति । तान् घट्कान् इदानीम् आङ्ग्लभाषायां "जीन्” इति वदन्ति । पितुः मातुः च आनुवंशीयानां गुणानां समानाः घटकाः चेत् अग्रिमा वंशश्रेणी एकरूपिणी भवति (होमोजैगस्) । यदि पितुः मातुः च आनुवंशीयानां गुणानां घटकाः विभिन्नाः भवन्ति तर्हि अग्रिमा वंशश्रेणी बहुरूपिणी भवति (हेटिरोजैगस्) । बहुरूपिजीविषु आनुवंशीयानां गुणानां एकः घटकः प्रबलः अपरः च दुर्बलः भवति । प्रबलस्य घटकस्य लक्षणानि जीविषु अभिव्यक्तानि भवन्ति, दुर्बलस्य घटकस्य च लक्षणानि अभिव्यक्तानि न भवन्ति । अग्रिमायां वंशश्रेण्याम् अपि एषः क्रमः एव अनुवर्तते ।

अयं ग्रिगोर् जान् मेण्डेल् द्वयोः विरुद्धगुणयुक्तयोः सस्ययोः विषये अपि प्रयोगान् कृत्वा अन्यम् एकं प्रमुखम् अंशं संशोधितवान् । विभिन्नानां घटकानां वंशश्रेणीं प्रति गमनसमये ते सर्वे अपि स्वतन्त्राः भवन्ति इति । अनेन ग्रिगोर् जान् मेण्डेलेन संशोधितः आनुवंशीयगुणानां नियमः जीविनां वैशिष्ट्यस्य विषये, तेषां स्वतन्त्रकार्याणां विषये च विवरणदाने समर्थः आसीत् । अष्ट वर्षाणि यावत् संशोधनं कृत्वा ज्ञातान् सर्वान् अंशान् १८५६तमे वर्षे ब्रून्-नगरस्य विज्ञानसङ्घे विस्तरेण विवृतवान् । तान् अंशान् सः सङ्घः प्रकायत् अपि । तथापि तेन ग्रिगोर् जान् मेण्डेलेन यः आदरः प्राप्तव्यः आसीत् सः न प्राप्तः एव । एषः १८८४तमे वर्षे जनवरिमासस्य ६ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य १६ वर्षाणाम् अनन्तरं १९००तमे वर्षे तस्य विचाराणां पुनरुत्थानम् अभवत् । हालेण्ड्-देशस्थः ह्युगो दि व्रीस्, जर्मन्-देशस्थः कार्ल् कोरेन्स्, तथा आस्ट्रियादेशस्थः एरिक् शेर्मार्क् इति त्रयः विज्ञानिनः स्वप्रबन्धेषु ग्रिगोर् जान् मेण्डेलस्य प्रथमं स्थानम् अयच्छन् । अयं ग्रिगोर् जान् मेण्डेल् गणितस्य सूत्राणाम् अन्वयं सस्यशास्त्रे कृतवान् आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]